VividhGyan Logo

अंगं हरेः पुलकभूषणमाश्रयन्ति - कनकधारा स्तोत्रम्

अंगं हरेः पुलकभूषणमाश्रयन्ति
भृंगाणगणेव मुकुलाभरणं तमालम् ।
अंगीकृताखिलविभूतिरपाङ्गलीला
माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥

मुग्धा मुहुर्विदधति वदने मुरारेः
प्रेमात्रपाप्रणिहितानि गतागतानि ।
माला दृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागरसम्भवायाः ॥

विश्वामरेन्द्रपदविभ्रमदानदक्षम्
आनन्दहेतुरधिकं मुरविद्विषोऽपि ।
ईशन्निषीदतु मयि क्षणमीक्षणार्धम्
इन्दीवरोदरसहोदरमिन्दिरायाः ॥

आमीलिताक्षमधिगम्य मुदा मुकुन्दम्
आनन्दकन्दमनिमेषमनागतान्त्रम् ।
आकाएकर्स्थिकनिक्निमिकान्त्रणम्
भूतै भवेन्मम भुजुङ्गशयाग्ण्यया ॥

बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कताख्यमाला
कल्याणमावहतु मे कमलालयायाः ॥

कलम्बुदलीललितोरेसि क्येत्भरेर्
धरराधरे स्फुर्ति या तडिदङ्गनेव ।
मातुः समस्तजगतां महनीयमूर्तिर्
भद्राणि मे दिशतु भार्गवनन्दनायाः ॥

प्राप्तं पदं प्रथमतः किल यत्प्रभावान्
मङ्गल्यभाजि मधुमथिनी मन्मथेन् ।
मय्यापत्तेदिह मन्थरमीक्षणार्धन्
मन्दालसं च मकरालयकन्यकायाः ॥

ददाय्यद् दयानुपवनो द्रविमम्बुधराम्
अस्मिन्किंकचनविहिङ्गशिशौ विषन्नय ।
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनाम्बुवाहः ॥

इष्टा विशिष्टमतयोऽपि यया दयार्द्र
दृष्ट्या त्रिविष्टपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टान्
पुष्टिं कृषिष्ट मम पुष्करविष्टरायाः ॥

गिर्देवतेति गरुडध्वजसुन्दरीति
शाकम्भरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥

श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥

नमोऽस्तु नालिकनिभाननायै
नमोऽस्तु दुग्धोदधिजन्मभूत्यै ।
नमोऽस्तु सोमामृतसोदरायै
नमोऽस्तु नारायणवल्लभायै ॥

सम्पत्करी साकलेन्द्रियानन्दनानि
साम्राज्यदानविभवानि सरोरुहाक्षि ।
त्वद्बन्धनानि दुरितहरणोदयातानि
मामेव मातरनिशं कलयन्तु मन्यय ॥

यत्कटाक्षसमुपासनाविधिः
सेवकस्य सकलार्थसम्पदः ।
सन्तनोति वचनाङ्गमानसैस्
त्वां मुरारिहृदयेश्वरिं भजे ॥

सरसीजनिलये सरोजस्था
धवलतामनसुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मेह्यम् ॥

दीर्घगस्तिभिः कनकुम्भमुखवसृष्
स्वरवाहिनीविमलचारुजल्प्लुताग्रिम् ।
प्रतर्नमामि जगतां जनानिमसेश्
लोकाधिनाथगृहिणीमृत्ताब्धिपुत्रिम् ॥

कमले कमलाक्षवल्लभे
त्वं करुणापूरतरारित्तगिर्पैगैः ।
अवलोकय ममाकिंचनानम्
प्रथमं पत्रमकुत्रिमं दयायाः ॥

स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम् ।
गुणाधिका गुरुतरभाग्यभागिनो
भवन्ति ते भुवि बुधभावितासयाः ॥
- आदि शंकराचार्य कृत

भाषा बदलें: