अंगं हरेः पुलकभूषणमाश्रयन्ति - कनकधारा स्तोत्रम्
ऑडियो सुनने के लिए चलाएँ
अंगं हरेः पुलकभूषणमाश्रयन्ति
भृंगाणगणेव मुकुलाभरणं तमालम् ।
अंगीकृताखिलविभूतिरपाङ्गलीला
माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥
मुग्धा मुहुर्विदधति वदने मुरारेः
प्रेमात्रपाप्रणिहितानि गतागतानि ।
माला दृशोर्मधुकरीव महोत्पले या
सा मे श्रियं दिशतु सागरसम्भवायाः ॥
विश्वामरेन्द्रपदविभ्रमदानदक्षम्
आनन्दहेतुरधिकं मुरविद्विषोऽपि ।
ईशन्निषीदतु मयि क्षणमीक्षणार्धम्
इन्दीवरोदरसहोदरमिन्दिरायाः ॥
आमीलिताक्षमधिगम्य मुदा मुकुन्दम्
आनन्दकन्दमनिमेषमनागतान्त्रम् ।
आकाएकर्स्थिकनिक्निमिकान्त्रणम्
भूतै भवेन्मम भुजुङ्गशयाग्ण्यया ॥
बाह्वन्तरे मधुजितः श्रितकौस्तुभे या
हारावलीव हरिनीलमयी विभाति ।
कामप्रदा भगवतोऽपि कताख्यमाला
कल्याणमावहतु मे कमलालयायाः ॥
कलम्बुदलीललितोरेसि क्येत्भरेर्
धरराधरे स्फुर्ति या तडिदङ्गनेव ।
मातुः समस्तजगतां महनीयमूर्तिर्
भद्राणि मे दिशतु भार्गवनन्दनायाः ॥
प्राप्तं पदं प्रथमतः किल यत्प्रभावान्
मङ्गल्यभाजि मधुमथिनी मन्मथेन् ।
मय्यापत्तेदिह मन्थरमीक्षणार्धन्
मन्दालसं च मकरालयकन्यकायाः ॥
ददाय्यद् दयानुपवनो द्रविमम्बुधराम्
अस्मिन्किंकचनविहिङ्गशिशौ विषन्नय ।
दुष्कर्मघर्ममपनीय चिराय दूरं
नारायणप्रणयिनीनयनाम्बुवाहः ॥
इष्टा विशिष्टमतयोऽपि यया दयार्द्र
दृष्ट्या त्रिविष्टपदं सुलभं लभन्ते ।
दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टान्
पुष्टिं कृषिष्ट मम पुष्करविष्टरायाः ॥
गिर्देवतेति गरुडध्वजसुन्दरीति
शाकम्भरीति शशिशेखरवल्लभेति ।
सृष्टिस्थितिप्रलयकेलिषु संस्थितायै
तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥
श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै
रत्यै नमोऽस्तु रमणीयगुणार्णवायै ।
शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै
पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥
नमोऽस्तु नालिकनिभाननायै
नमोऽस्तु दुग्धोदधिजन्मभूत्यै ।
नमोऽस्तु सोमामृतसोदरायै
नमोऽस्तु नारायणवल्लभायै ॥
सम्पत्करी साकलेन्द्रियानन्दनानि
साम्राज्यदानविभवानि सरोरुहाक्षि ।
त्वद्बन्धनानि दुरितहरणोदयातानि
मामेव मातरनिशं कलयन्तु मन्यय ॥
यत्कटाक्षसमुपासनाविधिः
सेवकस्य सकलार्थसम्पदः ।
सन्तनोति वचनाङ्गमानसैस्
त्वां मुरारिहृदयेश्वरिं भजे ॥
सरसीजनिलये सरोजस्था
धवलतामनसुकगन्धमाल्यशोभे ।
भगवति हरिवल्लभे मनोज्ञे
त्रिभुवनभूतिकरि प्रसीद मेह्यम् ॥
दीर्घगस्तिभिः कनकुम्भमुखवसृष्
स्वरवाहिनीविमलचारुजल्प्लुताग्रिम् ।
प्रतर्नमामि जगतां जनानिमसेश्
लोकाधिनाथगृहिणीमृत्ताब्धिपुत्रिम् ॥
कमले कमलाक्षवल्लभे
त्वं करुणापूरतरारित्तगिर्पैगैः ।
अवलोकय ममाकिंचनानम्
प्रथमं पत्रमकुत्रिमं दयायाः ॥
स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं
त्रयीमयीं त्रिभुवनमातरं रमाम् ।
गुणाधिका गुरुतरभाग्यभागिनो
भवन्ति ते भुवि बुधभावितासयाः ॥
- आदि शंकराचार्य कृत
अंगं हरेः पुलकभूषणमाश्रयन्ति - कनकधारा स्तोत्रम् के बारे में
कनकधारा स्तोत्र आदि शंकराचार्य द्वारा रचित एक शक्तिशाली स्तोत्र है जो देवी लक्ष्मी की स्तुति करता है, जो धन और समृद्धि की स्रोत हैं। यह स्तोत्र लक्ष्मी की दिव्य कृपा को बुलाता है और गरीबी दूर करने, आर्थिक राहत देने तथा जीवन में खुशी और समृद्धि लाने वाला माना जाता है। इसकी उत्पत्ति एक कथा से हुई जिसमें आदि शंकराचार्य ने एक गरीब महिला पर करुणा करते हुए यह स्तोत्र रचा था और इसके फलस्वरूप सोने की आंवलों की वर्षा हुई।
अर्थ
यह स्तोत्र देवी लक्ष्मी की सुंदरता, अनुग्रह, उदारता एवं शक्ति का गुणगान करता है और उनकी कृपा से आर्थिक समस्याओं को दूर करने तथा समृद्धि और खुशहाली प्रदान करने की प्रार्थना करता है।
लाभ
- धन और समृद्धि आकर्षित करता है
- आर्थिक बाधाएं और ऋण हटाता है
- खुशी और मानसिक शांति प्रदान करता है
- आध्यात्मिक विकास और आत्मविश्वास बढ़ाता है
महत्व
कनकधारा स्तोत्र विशेष रूप से आर्थिक कठिनाइयों के समय या समृद्धि की कामना करते समय देवी लक्ष्मी की कृपा प्राप्त करने के लिए पढ़ा जाता है। इसे एक चमत्कारी प्रार्थना माना जाता है जो दुर्भाग्य को भाग्य में बदलती है।