VividhGyan Logo

अच्युताष्टकम् अच्युतं केशवं रामनारायणम्

अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम्।
श्रीधरं माधवं गोपिका वल्लभं
जानकी नायकं रामचन्द्रं भजे॥

अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिकाराधितम्।
इन्दिरा मन्दिरं चेतसा सुन्दरं
देवकी नन्दनं नन्दजं सन्दधे॥

विष्णवे जिष्णवे शाङ्खिने चक्रिणे
रुक्मिणि रागिणे जानकी जानये।
वल्लवी वल्लभाय आरचिताय आत्मने
कंस विध्वंसिने वंशिने ते नमः॥

कृष्ण गोविन्द हे राम नारायण्न
श्री पतिवासुदेव अजित श्री निधे।
अच्युत अनन्त हे माधव अधोक्षज
द्वारका नायक द्रौपदी रक्षक॥

राक्षस क्रुद्धः सीतया शोभितो
दण्डकारण्य भू पुण्यताकारणः।
लक्ष्मणेन अन्वितो वानरैः सेवितो
राघव पातु माम्॥

धेनुक अरिष्टक अनिष्ट कृत द्वेषीः
केशिः कंस हृद वंशिका वादकः।
पूतना कोपकः सूरजाखेलनो
बाल गोपालकः पातु माम् सर्वदा॥

विद्युद् उद्योत वत् प्रस्फुरद् वाससम्
प्रावृद्ध अम्भोद वत् प्रोल्लसद् विग्रहम्।
वन्या मालया शोभितोऽरःस्थलं
लोहिताङ्घ्री द्वयं वारिजाक्षं भजे॥

कुञ्चितैः कुंतलैः भ्राजमानाननं
रत्न मौलिं लसत् कुण्डलं गण्डयोः।
हार केयूरकं कङ्कण प्रोज्ज्वलं
किङ्किणी मञ्जुलं श्यामलं तं भजे॥

अच्युतस्याष्टकं यः पठेदिष्टं प्रेमतः
प्रत्यहं पुरुषः सस्पृहम्।
वृत्ततः सुन्दरं कर्तृ विश्वंभरं
तस्य वश्यो हरिर्जायते सत्वरम्॥

भाषा बदलें: