VividhGyan Logo

श्री वामन अष्टोत्तर शतनामावली

॥ श्री वामन अष्टोत्तर शतनामावली ॥

ॐ वामनाय नमः।
ॐ वारिजाताक्षाय नमः।
ॐ वर्णिने नमः।
ॐ वसवसौदराय नमः।
ॐ वासुदेवाय नमः।
ॐ ववादुकाय नमः।
ॐ वालखिल्यसमाय नमः।
ॐ वराय नमः।
ॐ वेदवादिने नमः।
ॐ विद्युदाभाय नमः। 10

ॐ वृत्तदण्डाय नमः।
ॐ वृषकपाय नमः।
ॐ वारिवाहसितच्छत्राय नमः।
ॐ वारिपूर्णकमण्डलवे नमः।
ॐ वालक्षयज्ञोपवीताय नमः।
ॐ वरकौपीनधारकाय नमः।
ॐ विशुद्धमौञ्जिरसनाय नमः।
ॐ विधृतस्फटिकस्रजाय नमः।
ॐ वृत्तकृष्णाजिनकुशाय नमः।
ॐ विभूतिच्छन्नविग्रहाय नमः। 20

ॐ वरभिक्षापात्राक्षाय नमः।
ॐ वारिजारिमुखाय नमः।
ॐ वासिने नमः।
ॐ वारिजाङ्घ्रये नमः।
ॐ वृद्धसेविने नमः।
ॐ वदनस्मितचन्द्रिकाय नमः।
ॐ वाल्गुभासिने नमः।
ॐ विश्वचित्तधनास्तेयिने नमः।
ॐ विशिष्टधीये नमः।
ॐ वसन्तसदृशाय नमः। 30

ॐ वह्निशुद्धाङ्गाय नमः।
ॐ विपुलप्रभाय नमः।
ॐ विशारदाय नमः।
ॐ वेदमयाय नमः।
ॐ विद्वदर्धिजनावृताय नमः।
ॐ वितानपवनाय नमः।
ॐ विश्वविस्मयाय नमः।
ॐ विनयान्विताय नमः।
ॐ वन्दारुजनमन्दराय नमः।
ॐ वैष्णवाक्षविभूष्णाय नमः। 40

ॐ वामाक्षिमदनाय नमः।
ॐ विद्वन्नयनाम्बुजभास्कराय नमः।
ॐ वारिजासनगौरिसवयस्याय नमः।
ॐ वासवप्रियाय नमः।
ॐ वैरोचनिमक्हलंकृते नमः।
ॐ वैरोचनिवनिपाकाय नमः।
ॐ वैरोचनियशश्चंद्रमसे नमः।
ॐ वैरिबाधकाय नमः।
ॐ वासवार्थसवीकृतार्थिभावाय नमः।
ॐ वसितकैतवाय नमः। 50

ॐ वैरोचनिकरंभोजरशसिक्तपदाम्बुजाय नमः।
ॐ वैरोचनिकरब्धारपूरिताञ्जलिपंकजाय नमः।
ॐ वियद् पतितमन्दराय नमः।
ॐ विंध्यावलिकृतोत्सवाय नमः।
ॐ वैषम्यनैरघृण्यहीनाय नमः।
ॐ वैरोचनिकृतप्रियाय नमः।
ॐ विदारितैककावेक्षाय नमः।
ॐ वाञ्छिताङ्घ्रित्रयक्षिताय नमः।
ॐ वैरोचनिमहाभाग्यपरिणामाय नमः।
ॐ विशदहृतये नमः। 60

ॐ वियद्दुन्दुभिनिर्घृष्तबलिवाक्यप्रहर्षिताय नमः।
ॐ वैरोचनिमहापुण्याढ्यतुल्यविवर्धनाय नमः।
ॐ विबुधद्वेषिसन्त्रस्ततुल्यवृद्धवपुषे नमः।
ॐ विभवे नमः।
ॐ विश्वात्मने नमः।
ॐ विक्रमाक्रान्तलोकाय नमः।
ॐ विबुधारञ्जनाय नमः।
ॐ वसुधामण्डलव्यापिदिव्यैकचरणाम्बुजाय नमः।
ॐ विधात्रान्दविनिर्भेत्तृद्वितीयचरणाम्बुजाय नमः।
ॐ विग्रहस्थितलोकौघाय नमः। 70

ॐ वियद्गङ्गोदयाङ्घ्रिकाय नमः।
ॐ वरायुधधराय नमः।
ॐ वन्द्याय नमः।
ॐ विलसद्भूरिभूषणाय नमः।
ॐ विश्वक्सेनाद्युपवृताय नमः।
ॐ विश्वमोहाब्जनिष्क्वनाय नमः।
ॐ वास्तोष्पत्यादिदिक्पालबाहवे नमः।
ॐ विधुमायसाय नमः।
ॐ वैरोचनाक्साय नमः।
ॐ वह्न्याश्रित्याय नमः। 80

ॐ विश्वहेत्वर्षिगुह्यकाय नमः।
ॐ वार्धिकुक्षये नमः।
ॐ वारिवाहकेशाय नमः।
ॐ वक्षःस्थलेंदिराय नमः।
ॐ वायुनीय नमः।
ॐ वेदकण्ठाय नमः।
ॐ वाक्छन्दसे नमः।
ॐ विधिचेतनाय नमः।
ॐ वरुणस्थानरशनाय नमः।
ॐ विग्रहस्थचराचाराय नमः। 90

ॐ विबुधार्षिगणप्रणयाय नमः।
ॐ विबुधारिकटिस्थलाय नमः।
ॐ विधिरुद्रादिविनुताय नमः।
ॐ वैरोचनसुतानन्दाय नमः।
ॐ वारितासुरसंदोहाय नमः।
ॐ वार्धिगम्भीरमानसाय नमः।
ॐ वैरोचनपितृस्तोत्रकृतसन्तये नमः।
ॐ वृषप्रियाय नमः।
ॐ विंध्यावलीप्राणनाथभिक्षदायिने नमः।
ॐ वरप्रदाय नमः। 100

ॐ वासवात्रकृतस्वर्गाय नमः।
ॐ वैरोचनिकृतातलाय नमः।
ॐ वासवश्रीलतोपघ्नाय नमः।
ॐ वैरोचनिकृतदाय नमः।
ॐ विबुधद्रुसुमापाङ्गव्वरिताश्रितकौशलाय नमः।
ॐ वारिवाहोपमाय नमः।
ॐ वाणिभूषणाय नमः।
ॐ वाक्पतये नमः। 108

॥ श्री वामन अष्टोत्तर शतनामावली सम्पूर्ण ॥

भाषा बदलें: