VividhGyan Logo

श्री राधाकृष्ण अष्टोत्तरशतनामावली

॥ श्रीराधाकृष्णाष्टोत्तरशतनामावली ॥

Om राधिकारमणाय नमः । राधास्वान्तस्थाय । राधिकापतये । राधामुखाब्जमर्तण्डाय । राधिकरतिकोलूपाय । राधाधरसुधासक्ताय । राधाप्रस्तावसादराय । राधासनसुखासिनाय । राधारमितविगृहाय । राधासर्वस्वभूताय । राधालिङ्गनतत्पराय । राधासंलापमुदिताय । राधाकृतनखाक्षताय । राधावरोधनिरताय । राधिकास्तनशयिताय । राधिकासहभोज्यते । राधासर्वस्वसम्पुटाय । राधापयोधरसक्ताय । राधालीलाविमोहिताय । राधिकानयनोन्याय नमः ॥ 20 ॥

Om राधानयनपूजिताय नमः । राधिकानयनानन्दाय । राधिकाहृदयालयाय । राधामङ्गलसर्वस्वाय । राधामङ्गलकारणाय । राधिकाध्यानसन्तुष्टाय । राधाध्यानपरायणाय । राधाकथाविलासिने । राधनियमितान्तराय । राधाचित्तहाराय । राधास्वाधीनकरणत्रयाय । राधासुश्रूषणरताय । राधिकापरिचारकाय । राधिकावसितस्वान्ताय । राधिकास्वान्तवासिताय । राधिकाकलितकल्पाय । राधाकल्पितभूषणाय । राधिकाहृदयानन्दाय । राधकूटविनोदयते । राधिकानयनाधीनाय नमः ॥ 40 ॥

Om राधिकानिहितेक्षणाय नमः । राधाविलासमुदिताय । राधानयनगोचराय । राधापाङ्गहृताय । राधापाङ्गविभ्रमवञ्चिताय । राधिकपुण्यनिवहाय । राधिकाकुचमर्दनाय । राधिकासङ्गमश्रान्ताय । राधिकाबाहुसन्धिताय । राधापुण्यफलाय । राधानखाङ्कपरिमण्डिताय । राधाचार्चितगन्धाढ्याय । राधादृतविलासवते । राधालीलारताय । राधिकाकुचमण्डलशयिताय । राधातपःफलाय । राधासङ्क्रान्ताय । राधिकाजयिने । राधनयनविकृताय । राधासं‍‍‍लेषणोत्सुकाय नमः ॥ 60 ॥

Om राधिकावचनप्रीताय नमः । राधिकानर्तनोद्याताय । राधापाणिगृहीत्रे नमः । राधिकानर्मदायकाय । राधातर्जनसन्तुष्टाय । राधालिङ्गनतत्पराय । राधाचरित्रगायिने । राधगीतचरित्रवते । राधिकाचित्तसम्मोहाय । राधामोहितमानसाय । राधावश्यमताय । राधाभुक्तशेषसुभोजनाय । राधाकेळिकलासक्ताय । राधिकाकृतभोजनाय । राधाभ्यञ्जनापरिणाय । राधाक्ष्यञ्जनचित्रिताय । राधिकाश्रवणानन्दवचनाय । राधिकायनाय । राधिकामङ्गलाय । राधापुण्याय नमः ॥ 80 ॥

Om राधायासहपराय नमः । राधाजीतकालाय । राधिकाजीवनौषधाय । राधाविरहसन्तप्ताय । राधाबर्हिणिनीरदाय । राधिकामन्मथाय । राधास्तनकुड्मलमोहिताय । राधिकरूपविकृताय । राधालावण्यवञ्चिताय । राधाक्रीडावनवासिने । राधाक्रीडाविलासवते । राधासन्नुतचरित्राय । राधाचरित्रसादराय । राधासङ्कल्पसंतानाय । राधिकामितदायकाय । राधिकागण्डसंयुक्तरकचन्द्रमुखाम्बुजाय । राधिकाक्ष्यञ्जनपिच्यकोमलधरविद्रुमाय । राधिकरदसन्दस्तरक्तिमधरमञ्जुलाय । राधापीनकुचद्वन्द्वमर्दनोद्युक्तमानसाय । राधाचरितसंवादीवेणुवादनतत्पराय नमः ॥ 100 ॥

Om राधिकामुखलावण्यसुधाम्भोनिधिचन्द्रमसे नमः । राधिकासदन उद्यानजलक्रीडाविहारवते । राधिकाकुचकस्तूरिपत्रलेखनतत्पराय । राधिकाकृतैङ्गिताय । राधाभुजालतालस्लिष्टाय । राधिकाकार्यकारिणे । राधिकाकृतैङ्गिताय । राधाभुजालतालस्लिष्टाय । राधावसनभूषिताय नमः ॥ 108 ॥

राधिकारमणस्योक्तं पुण्यमष्टोत्तरं शतम् ।
इदं यः कीर्तयेनित्यं स सर्वफलमाप्नुयात् ॥

इति श्रीराधाकृष्णाष्टोत्तरशतनामावली सम्पूर्णम् ॥

भाषा बदलें: