श्री राधाकृष्ण अष्टोत्तरशतनामावली
ऑडियो सुनने के लिए चलाएँ
॥ श्रीराधाकृष्णाष्टोत्तरशतनामावली ॥
Om राधिकारमणाय नमः । राधास्वान्तस्थाय । राधिकापतये । राधामुखाब्जमर्तण्डाय । राधिकरतिकोलूपाय । राधाधरसुधासक्ताय । राधाप्रस्तावसादराय । राधासनसुखासिनाय । राधारमितविगृहाय । राधासर्वस्वभूताय । राधालिङ्गनतत्पराय । राधासंलापमुदिताय । राधाकृतनखाक्षताय । राधावरोधनिरताय । राधिकास्तनशयिताय । राधिकासहभोज्यते । राधासर्वस्वसम्पुटाय । राधापयोधरसक्ताय । राधालीलाविमोहिताय । राधिकानयनोन्याय नमः ॥ 20 ॥
Om राधानयनपूजिताय नमः । राधिकानयनानन्दाय । राधिकाहृदयालयाय । राधामङ्गलसर्वस्वाय । राधामङ्गलकारणाय । राधिकाध्यानसन्तुष्टाय । राधाध्यानपरायणाय । राधाकथाविलासिने । राधनियमितान्तराय । राधाचित्तहाराय । राधास्वाधीनकरणत्रयाय । राधासुश्रूषणरताय । राधिकापरिचारकाय । राधिकावसितस्वान्ताय । राधिकास्वान्तवासिताय । राधिकाकलितकल्पाय । राधाकल्पितभूषणाय । राधिकाहृदयानन्दाय । राधकूटविनोदयते । राधिकानयनाधीनाय नमः ॥ 40 ॥
Om राधिकानिहितेक्षणाय नमः । राधाविलासमुदिताय । राधानयनगोचराय । राधापाङ्गहृताय । राधापाङ्गविभ्रमवञ्चिताय । राधिकपुण्यनिवहाय । राधिकाकुचमर्दनाय । राधिकासङ्गमश्रान्ताय । राधिकाबाहुसन्धिताय । राधापुण्यफलाय । राधानखाङ्कपरिमण्डिताय । राधाचार्चितगन्धाढ्याय । राधादृतविलासवते । राधालीलारताय । राधिकाकुचमण्डलशयिताय । राधातपःफलाय । राधासङ्क्रान्ताय । राधिकाजयिने । राधनयनविकृताय । राधासंलेषणोत्सुकाय नमः ॥ 60 ॥
Om राधिकावचनप्रीताय नमः । राधिकानर्तनोद्याताय । राधापाणिगृहीत्रे नमः । राधिकानर्मदायकाय । राधातर्जनसन्तुष्टाय । राधालिङ्गनतत्पराय । राधाचरित्रगायिने । राधगीतचरित्रवते । राधिकाचित्तसम्मोहाय । राधामोहितमानसाय । राधावश्यमताय । राधाभुक्तशेषसुभोजनाय । राधाकेळिकलासक्ताय । राधिकाकृतभोजनाय । राधाभ्यञ्जनापरिणाय । राधाक्ष्यञ्जनचित्रिताय । राधिकाश्रवणानन्दवचनाय । राधिकायनाय । राधिकामङ्गलाय । राधापुण्याय नमः ॥ 80 ॥
Om राधायासहपराय नमः । राधाजीतकालाय । राधिकाजीवनौषधाय । राधाविरहसन्तप्ताय । राधाबर्हिणिनीरदाय । राधिकामन्मथाय । राधास्तनकुड्मलमोहिताय । राधिकरूपविकृताय । राधालावण्यवञ्चिताय । राधाक्रीडावनवासिने । राधाक्रीडाविलासवते । राधासन्नुतचरित्राय । राधाचरित्रसादराय । राधासङ्कल्पसंतानाय । राधिकामितदायकाय । राधिकागण्डसंयुक्तरकचन्द्रमुखाम्बुजाय । राधिकाक्ष्यञ्जनपिच्यकोमलधरविद्रुमाय । राधिकरदसन्दस्तरक्तिमधरमञ्जुलाय । राधापीनकुचद्वन्द्वमर्दनोद्युक्तमानसाय । राधाचरितसंवादीवेणुवादनतत्पराय नमः ॥ 100 ॥
Om राधिकामुखलावण्यसुधाम्भोनिधिचन्द्रमसे नमः । राधिकासदन उद्यानजलक्रीडाविहारवते । राधिकाकुचकस्तूरिपत्रलेखनतत्पराय । राधिकाकृतैङ्गिताय । राधाभुजालतालस्लिष्टाय । राधिकाकार्यकारिणे । राधिकाकृतैङ्गिताय । राधाभुजालतालस्लिष्टाय । राधावसनभूषिताय नमः ॥ 108 ॥
राधिकारमणस्योक्तं पुण्यमष्टोत्तरं शतम् ।
इदं यः कीर्तयेनित्यं स सर्वफलमाप्नुयात् ॥
इति श्रीराधाकृष्णाष्टोत्तरशतनामावली सम्पूर्णम् ॥
श्री राधाकृष्ण अष्टोत्तरशतनामावली के बारे में
श्री राधाकृष्ण अष्टोत्तरशत नामावली एक भक्ति स्तोत्र है जिसमें श्री राधा और भगवान कृष्ण के मिलन और अमर प्रेम के 108 दिव्य नाम सम्मिलित हैं। यह नामावली उनके दैवीय गुणों, अनंत बंधन और लीलाओं की आनंदमय अवस्था का चित्रण करती है, जो प्रेम, भक्ति और आध्यात्मिक सद्भाव के लिए आशीर्वाद प्रदान करती है।
अर्थ
यह स्तोत्र श्री राधा और कृष्ण के एकीकृत दैवीय व्यक्तित्व, उनके प्रेमपूर्ण लीलाओं, करुणा और दिव्य प्रेम एवं भक्ति के प्रतीक स्वरूप की स्तुति करता है। नामों का जाप हृदय को शुद्ध करता है, भक्ति को गहरा करता है और दैवीय युगल के साथ आध्यात्मिक संबंध को बढ़ावा देता है।
लाभ
- दैवीय युगल के प्रति भक्ति और प्रेम बढ़ाता है
- मन और हृदय को शुद्ध करता है
- व्यक्तिगत और आध्यात्मिक जीवन में बाधाएं दूर करता है
- शांति, सद्भाव और आनंद लाता है
- आध्यात्मिक विकास और दैवीय कृपा को बढ़ावा देता है
महत्व
श्री राधाकृष्ण अष्टोत्तरशत नामावली का जाप विशेष रूप से जन्माष्टमी और राधाष्टमी जैसे त्योहारों में किया जाता है, तथा वैवाहिक सद्भाव, आध्यात्मिक संबंध और गहरी भक्ति के आशीर्वाद के लिए भक्तों द्वारा किया जाता है।