श्री परशुराम अष्टोत्तर शतनामावली
॥ श्री परशुराम अष्टोत्तर शतनामावली ॥
ॐ रामाय नमः।
ॐ राजाटवीवह्नये नमः।
ॐ रामचन्द्रप्रसादकाय नमः।
ॐ राजरक्तारुणस्नाताय नमः।
ॐ राजीवायतलोचनाय नमः।
ॐ रैणुकेयाय नमः।
ॐ रुद्रशिष्याय नमः।
ॐ रेणुकाच्छेदनाय नमः।
ॐ रयीने नमः।
ॐ रणधूतमहासेनाय नमः। 10।
ॐ रुद्राणीधर्मपुत्रकाय नमः।
ॐ राजत्परशुविच्छिन्नकार्तवीर्यार्जुनद्रुमाय नमः।
ॐ राताखिलरसाय नमः।
ॐ रक्तकृतपैत्रिकतर्पणाय नमः।
ॐ रत्नाकरकृतवासाय नमः।
ॐ रतीशकृतविस्मयाय नमः।
ॐ रागहीनाय नमः।
ॐ रागदूराय नमः।
ॐ रक्षितब्रह्मचर्यकाय नमः।
ॐ राज्यमत्तक्षात्रबीजभर्जनाग्निप्रतापवान् नमः। 20।
ॐ राजद्भृगुकुलाम्बोधिचन्द्रमसे नमः।
ॐ रञ्जितद्विजाय नमः।
ॐ रक्तोपवीताय नमः।
ॐ रक्ताक्षाय नमः।
ॐ रक्तलिप्ताय नमः।
ॐ रणोद्धताय नमः।
ॐ रणत्कुठाराय नमः।
ॐ रविभूदण्डायितमहाभुजाय नमः।
ॐ रमानाधधनुर्धरिणे नमः।
ॐ रमापतिकलामयाय नमः। 30।
ॐ रमालयमहावक्षसे नमः।
ॐ रामानुजलसन्मुखाय नमः।
ॐ रणैकमल्लाय नमः।
ॐ रसनाविषयोद्दण्डपौरुषाय नमः।
ॐ रामनामश्रुतिस्रस्तक्षत्रियगर्भसञ्चयाय नमः।
ॐ रोषानलमयाकाराय नमः।
ॐ रेणुकापुनराननाय नमः।
ॐ राधेयचातकाम्भोदाय नमः।
ॐ रुद्धचापकलापगाय नमः।
ॐ राजीवचरणद्वन्द्वचिह्नपूतमहेन्द्रकाय नमः। 40।
ॐ रामचन्द्रन्यस्ततेजसे नमः।
ॐ राजशब्दार्धनाशनाय नमः।
ॐ राद्धदेवद्विजव्राताय नमः।
ॐ रोहिताश्वाननार्चिताय नमः।
ॐ रोहिताश्वदुराधर्षाय नमः।
ॐ रोहिताश्वप्रपावनाय नमः।
ॐ रामनामप्रधानार्धाय नमः।
ॐ रत्नाकरगभीरधीये नमः।
ॐ राजन्मौञ्जीसमाबद्धसिंहमध्याय नमः।
ॐ रविद्युतये नमः। 50।
ॐ रजताद्रिगुरुस्थानाय नमः।
ॐ रुद्राणीप्रेमभाजनाय नमः।
ॐ रुद्रभक्ताय नमः।
ॐ रौद्रमूर्तये नमः।
ॐ रुद्राधिकपराक्रमाय नमः।
ॐ रविताराचिरस्थायिने नमः।
ॐ रक्तदेवर्षिभावनाय नमः।
ॐ रम्याय नमः।
ॐ रम्यगुणाय नमः।
ॐ रक्ताय नमः। 60।
ॐ रातभक्ताखिलेप्सिताय नमः।
ॐ रचितस्वर्गगोपाय नमः।
ॐ रन्धिताशयवासनाय नमः।
ॐ रुद्धप्राणादिसंचाराय नमः।
ॐ राजद्ब्रह्मपदस्थिताय नमः।
ॐ रत्नसूनुमहाधीराय नमः।
ॐ रसासुरशिखामणये नमः।
ॐ रक्तसिद्धये नमः।
ॐ रम्यतपसे नमः।
ॐ राततीर्थाटनाय नमः। 70।
ॐ रसीने नमः।
ॐ रचितभ्रातृहननाय नमः।
ॐ रक्षितभ्रातृकाय नमः।
ॐ रणीने नमः।
ॐ राजापहृततातेष्ठिधेन्वाहर्त्रे नमः।
ॐ रसप्रभवे नमः।
ॐ रक्षितब्राह्म्यसम्राज्याय नमः।
ॐ रौद्राणेयजयध्वजाय नमः।
ॐ राजकीर्तिमयच्छत्राय नमः।
ॐ रोमहर्षणविक्रमाय नमः। 80।
ॐ राजशौर्यरसाम्भोधिकुम्भसम्भूतिसायकाय नमः।
ॐ रात्रिन्दिवसमाजागरत्त्र्प्रतापग्रीष्मभास्कराय नमः।
ॐ राजबीजदारक्शोणिपरित्याजिने नमः।
ॐ रसात्पतये नमः।
ॐ रसाभारहराय नमः।
ॐ रस्याय नमः।
ॐ राजीवजाकृतक्षमाय नमः।
ॐ रुद्रामेरुधनुर्भंगकृदधात्मने नमः।
ॐ रौद्रभूषणाय नमः।
ॐ रामचन्द्रमुखज्योत्स्नामृतक्षालितहृन्मालय नमः। 90।
ॐ रामाभिन्नाय नमः।
ॐ रुद्रमयाय नमः।
ॐ रामरुद्रोभयात्मने नमः।
ॐ रामपूजितपदाब्जाय नमः।
ॐ रामविद्धेषिकैतवाय नमः।
ॐ रामानन्दाय नमः।
ॐ रामनामाय नमः।
ॐ रामाय नमः।
ॐ रामात्मनिर्भिदाय नमः।
ॐ रामप्रियाय नमः। 100।
ॐ रामतृप्ताय नमः।
ॐ रामगाय नमः।
ॐ रामविश्रामाय नमः।
ॐ रामज्ञानकुठारत्तराजलोकमहतमसे नमः।
ॐ रामात्ममुक्तिदाय नमः।
ॐ रामाय नमः।
ॐ रमदाय नमः।
ॐ रममंगलाय नमः। 108।
॥ इति श्री परशुराम अष्टोत्तर शतनामावली सम्पूर्ण ॥