VividhGyan Logo

श्री ललिता लकारादि अष्टोत्तर शतनामावली

।। श्री ललिता लकारादि अष्टोत्तर शतनामावली ।।

श्री ललिता त्रिपुरसुंदर्यै नमः ।
श्री ललिता लकारादि शतनाम स्तोत्र साधना ।

विनियोगः
ॐ अस्य श्री ललिता लकारादि शतनाममाला मन्त्रस्य श्री राजराजेश्वरो ऋषिः ।
अनुष्ठुप्छन्दः । श्री ललिताम्बा देवता । क ए इ ला ह्रीं बीजम् ।
स क ला ह्रीं शक्ति: । ह स क ह ल ह्रीं उत्कीलनम् ।
श्री ललिताम्बा देवता प्रसादसिद्ध्यर्थे सत्कर्मसिद्ध्यर्थे तथा
धर्मार्थकाममोक्षेषु पूजने तर्पणे च विनियोगः ।

ऋष्यादि न्यासः
ॐ श्री राजराजेश्वर ऋषये नमः- सिरसि ।
ॐ अनुष्ठुप्छन्दसे नमः- मुखे ।
ॐ श्री ललिताम्बा देवतायै नमः- हृदि ।
ॐ क ए इ ला ह्रीं बीजाय नमः- लिंगे ।
ॐ स क ला ह्रीं शक्त्यै नमः- नाभौ ।
ॐ ह स क ह ल ह्रीं उत्कीलनाय नमः- सर्वाङ्गे ।
ॐ श्री ललिताम्बा देवता प्रसादसिद्ध्यर्थे सत्कर्मसिद्ध्यर्थे तथा
धर्मार्थकाममोक्षेषु पूजने तर्पणे च विनियोगाय नमः- अञ्जलौ ।

करन्यासः
ॐ ऐं क ए इ ला ह्रीं अङ्गुष्ठाभ्यां नमः ।
ॐ क्लीं ह स क ह ल ह्रीं तर्जनीभ्यां नमः ।
ॐ सौः स क ल ह्रीं मध्यमा यै नमः ।
ॐ ऐं क ए इ ला ह्रीं अनामिकाभ्यां नमः ।
ॐ क्लीं ह स क ह ल ह्रीं कनिष्ठिकाभ्यां नमः ।
ॐ सौम् स क ल ह्रीं करतलकरप्रुष्ठाभ्यां नमः ।

अंगन्यासः
ॐ ऐं क ए इ ला ह्रीं हृदयाय नमः ।
ॐ क्लीं ह स क ह ल ह्रीं शिरसे स्वाहा ।
ॐ सौं स क ल ह्रीं शिखायै वषट् ।
ॐ ऐं क ए इ ला ह्रीं कवचाय हुं ।
ॐ क्लीं ह स क ह ल ह्रीं नेत्रत्रयाय वौषट् ।
ॐ सौं स क ल ह्रीं अस्त्राय फट् ।

ध्यानम्
बालार्कमण्डलाभासां चतुर्बाहुं त्रिलोचनाम् ।
पाशाङ्कुशधनुर्बाणान् धारयन्तीं शिवां भजे ॥

मानसपूजनम्
ॐ लं पृथिव्यात्मकं गन्धं श्री ललिता त्रिपुराप्रितये समर्पयामि नमः ।
ॐ हं आकाशतत्त्वात्मकं पुष्पं श्री ललिता त्रिपुराप्रितये समर्पयामि नमः ।
ॐ यं वायुतत्त्वात्मकं धूपं श्री ललिता त्रिपुराप्रितये घ्रापयामि नमः ।
ॐ रं अग्नितत्त्वात्मकं दीपं श्री ललिता त्रिपुराप्रितये दर्शयामि नमः ।
ॐ वं जलतत्त्वात्मकं नैवेद्यं श्री ललिता त्रिपुराप्रितये निवेदयामि नमः ।
ॐ सं सर्वतत्त्वात्मकं ताम्बूलं श्री ललिता त्रिपुराप्रितये समर्पयामि नमः ॥

श्री ललिता लकारादि शतनाम जाप साधना
श्री ललितायै नमः ।
श्री लक्ष्म्यै नमः ।
श्री लोलाक्ष्यै नमः ।
श्री लक्ष्मणायै नमः ।
श्री लक्ष्मणार्चितायै नमः ।
श्री लक्ष्मणप्राणरक्षिण्यै नमः ।
श्री लक्षिण्यै नमः ।
श्री लक्ष्मणप्रियायै नमः ।
श्री लोलायै नमः ।
श्री लकारायै नमः । १० ।

श्री लोमसायै नमः ।
श्री लोलजिह्वायै नमः ।
श्री लज्जावत्यै नमः ।
श्री लक्ष्यायै नमः ।
श्री लक्ष्यायै नमः ।
श्री लक्षरतायै नमः ।
श्री लकाराक्षरभूषितायै नमः ।
श्री लोलालयात्मिकायै नमः ।
श्री लीलायै नमः ।
श्री लीलावत्यै नमः । २० ।

श्री लाङ्गल्यै नमः ।
श्री लावण्यमृतसरायै नमः ।
श्री लावण्यमृतदीर्घिकायै नमः ।
श्री लज्जायै नमः ।
श्री लज्जमात्यै नमः ।
श्री लज्जायै नमः ।
श्री ललनायै नमः ।
श्री ललनप्रियायै नमः ।
श्री लावण्यायै नमः ।
श्री लावल्यै नमः । ३० ।

श्री लासायै नमः ।
श्री लक्षिव्यै नमः ।
श्री लुब्धायै नमः ।
श्री लालसायै नमः ।
श्री लोकमात्रे नमः ।
श्री लोकपूज्यायै नमः ।
श्री लोकजनन्यै नमः ।
श्री लोलुपायै नमः ।
श्री लोहितायै नमः ।
श्री लोहिताक्ष्यै नमः । ४० ।

श्री लिङ्गाख्यायै नमः ।
श्री लिङ्गेश्वर्यै नमः ।
श्री लिङ्गगीतायै नमः ।
श्री लिङ्गभावायै नमः ।
श्री लिङ्गमालायै नमः ।
श्री लिङ्गप्रियायै नमः ।
श्री लिङ्गाभिधान्यै नमः ।
श्री लिङ्गायै नमः ।
श्री लिङ्गनामसदानन्दायै नमः ।
श्री लिङ्गामृतप्रीतायै नमः । ५० ।

श्री लिङ्गार्चिनप्रीतायै नमः ।
श्री लिङ्गपूजयै नमः ।
श्री लिङ्गरूपायै नमः ।
श्री लिङ्गस्थायै नमः ।
श्री लिङ्गालिङ्गनतत्परायै नमः ।
श्री लतापूजनरतालायै नमः ।
श्री लतासाधकतुष्टिदायै नमः ।
श्री लतापूजाकारक्षिण्यै नमः ।
श्री लतासाधनसिद्धिदायै नमः ।
श्री लतागृहनिवासिन्यै नमः । ६० ।

श्री लतापूजयै नमः ।
श्री लताराध्यायै नमः ।
श्री लतापुष्पायै नमः ।
श्री लतारतायै नमः ।
श्री लताधारायै नमः ।
श्री लतमय्यै नमः ।
श्री लतास्पर्शनसंतस्तायै नमः ।
श्री लता”लिङ्गनहर्षतायै नमः ।
श्री लताविद्यायै नमः ।
श्री लतासरायै नमः । ७० ।

श्री लता”चरायै नमः ।
श्री लतानिधये नमः ।
श्री लवंगपुष्पसंतुष्टायै नमः ।
श्री लवंगलतामध्यस्थायै नमः ।
श्री लवंगलतिकरूपायै नमः ।
श्री लवंगहोमसंतुष्टायै नमः ।
श्री लकाराक्षरपूजितायै नमः ।
श्री लकारवर्णोद्भवायै नमः ।
श्री लकारवर्णभूषितायै नमः ।
श्री लकारवर्णरुचिरायै नमः । ८० ।

श्री लकारबीजोद्भवायै नमः ।
श्री लकाराक्षरस्थितायै नमः ।
श्री लकारबीजनिलयायै नमः ।
श्री लकारबीजसर्वस्वायै नमः ।
श्री लकारवर्णसर्वाङ्ग्यै नमः ।
श्री लक्ष्यच्छेदनतत्परायै नमः ।
श्री लक्ष्यधारायै नमः ।
श्री लक्ष्यघूर्णायै नमः ।
श्री लक्षजपेनसिद्धिदायै नमः ।
श्री लक्षकोटिरूपधारायै नमः । ९० ।

श्री लक्षलीलाकललक्ष्यायै नमः ।
श्री लोकपालेनार्चितायै नमः ।
श्री लक्षरगविलोपनायै नमः ।
श्री लोकातीतायै नमः ।
श्री लोपमुद्रायै नमः ।
श्री लज्जाबीजस्वरूपिण्यै नमः ।
श्री लज्जाहिनायै नमः ।
श्री लज्जमय्यै नमः ।
श्री लोकयात्राविधायिन्यै नमः ।
श्री लास्यप्रियायै नमः । १०० ।

श्री लयकार्यायै नमः ।
श्री लोकालयायै नमः ।
श्री लम्बोदर्यै नमः ।
श्री लघिमादिसिद्धिदात्री नै नमः ।
श्री लावण्य निधिदायिन्यै नमः ।
श्री लकारवर्णग्रथितायै नमः ।
श्री लँ बीजायै नमः ।
श्री ललिताम्बिकायै नमः । १०८ ।

इति श्री कौलीकर्णवे श्री भैरवीसंवादे सत्कर्मसिद्धिदायका
श्री मल्ललिताया लकारादि शतनामावली समाप्ता ।

भाषा बदलें: