नवग्रह अष्टोत्र
रवि:
जपकुसुमसंकशन कश्यपेयान महाद्युतिम् ।
तमोरिन् सर्वपापघ्नन् प्रणतोऽस्मि दिवाकरम् ॥ 1 ॥
चन्द्र:
दधिशंखतुषारभान क्षीरदार्णवसंभवम् ।
नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम् ॥ 2 ॥
मंगल:
धरनिगर्भसंभुतं विद्युत्कान्तिसम्प्रभम् ।
कुमारं शक्तिहस्तं तं मंगलं प्रणमयम् ॥ 3 ॥
बुध:
प्रियङ्गुकलिकाश्यम् रूपेणप्रतिमं बुधम् ।
सौमं सौम्यगुणोपेतं तं बुधं प्रणमयम् ॥ 4 ॥
गुरु:
देवनञ्च ऋषिणञ्च गुरुन्कञ्चन सन्निभान् ।
बुद्धिभूतान् त्रिलोकेशान् तं नमामि बृहस्पतिं ॥ 5 ॥
शुक्र:
हिमकुन्दामृणालभान दैत्यनां परमं गुरुम् ।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥ 6 ॥
शनि:
नीलांजनसम्भासं रविपुत्रं यमग्राम् ।
छायामर्तण्डसम्भुतं तं नमामि शनैश्चरम् ॥ 7 ॥
राहु:
अर्धकायं महावीर्यं चन्द्रादित्यविमर्दनम् ।
सिंहिकागर्भसम्भुतं तं राहुं प्रणमयाम् ॥ 8 ॥
केतु:
पलाशपुष्पसंकसम् तारकाग्रहमस्तकं ।
रौद्रम् रौद्रताकं घोरं तं केतुम् प्रणमाम्यहम् 9॥
फलश्रुति :
इति व्यासमुखोद्गीतं यः पठेत्सु समाहितः ।
दिव वा यदि वा रात्रौ विघ्नशान्तिभ्रबिष्यति ॥ 10 ॥
नरनारिनृपानां च भवेद्दुःस्वप्ननाशनम् ।
ऐश्वर्यमतुलं तेषां आरोग्यं पुष्टिवर्धनम् ॥
ग्रह:
ग्रहणक्षत्रजाः पीडास्तस्कराग्निसमुद्भवाः ।
ताः सर्वाः प्रशमन् यान्ति व्यासो ब्रूते न संशयः ॥
संशय:
॥ इति श्रीव्यासविरचितं नवग्रहस्तोत्रं सम्पूर्णम् ॥