श्री गायत्री सहस्रनाम
ॐ तत्कारारूपायै नमः
ॐ तत्वज्ञायै नमः
ॐ तत्पदार्थस्वरूपिन्यै नमः
ॐ तपस्स्वाध्यायनिरतायै नमः
ॐ तपस्विजनसन्नुतायै नमः
ॐ तत्कीर्तिगुणसम्पन्नायै नमः
ॐ तथ्यवाचे नमः
ॐ तपोनिधये नमः
ॐ तत्वोपदेशसम्बन्धायै नमः
ॐ तपोलोकनिवासिन्यै नमः
ॐ तरुणादित्यसङ्काशायै नमः
ॐ तप्तकाञ्चनभूषणायै नमः
ॐ तमोपहारिण्यै नमः
ॐ तन्त्र्यै नमः
ॐ तारिण्यै नमः
ॐ तारारूपिण्यै नमः
ॐ तलादिभुवनान्तस्थायै नमः
ॐ तर्कशास्त्रविधायिन्यै नमः
ॐ तन्त्रसारायै नमः
ॐ तन्त्रमात्रे नमः
ॐ तन्त्रमार्गप्रदर्शिन्यै नमः
ॐ तत्वायै नमः
ॐ तन्त्रविधानज्ञायै नमः
ॐ तन्त्रस्थायै नमः
ॐ तन्त्रसाक्षिण्यै नमः
ॐ तदेकध्याननिरतायै नमः
ॐ तत्वज्ञानप्रबोधिन्यै नमः
ॐ तन्नाममन्त्रसुप्रीतायै नमः
ॐ तपस्वीजनसेवितायै नमः
ॐ सकारारूपायै नमः
ॐ सावित्र्यै नमः
ॐ सर्वरूपायै नमः
ॐ सनातन्यै नमः
ॐ संसारदुःखशमन्यै नमः
ॐ सर्वयागफलप्रदायै नमः
ॐ सकलायै नमः
ॐ सत्यसङ्कल्पायै नमः
ॐ सत्यायै नमः
ॐ सत्यप्रदायिन्यै नमः
ॐ सन्तोषजनन्यै नमः
ॐ सारायै नमः
ॐ सत्यलोकनिवासिन्यै नमः
ॐ समुद्रतनयाराध्यायै नमः
ॐ सामगानप्रियायै नमः
ॐ सत्यै नमः
ॐ समान्यै नमः
ॐ सामदेव्यै नमः
ॐ समस्तसुरसेवितायै नमः
ॐ सर्वसम्पत्तिजनन्यै नमः
ॐ सद्गुणायै नमः
ॐ सकलेष्टदायै नमः
ॐ सनकादिमुनिध्येयायै नमः
ॐ समानाधिकवर्जितायै नमः
ॐ साध्यायै नमः
ॐ सिद्धायै नमः
ॐ सुधावासायै नमः
ॐ सिद्ध्यै नमः
ॐ साध्यप्रदायिन्यै नमः
ॐ सद्युगाराध्यनिलयायै नमः
ॐ समुत्तीर्णायै नमः
ॐ सदाशिवायै नमः
ॐ सर्ववेदान्तनिलयायै नमः
ॐ सर्वशास्त्रार्थगोचरायै नमः
ॐ सहस्रदलपद्मस्थायै नमः
ॐ सर्वज्ञायै नमः
ॐ सर्वतोमुख्यै नमः
ॐ समयायै नमः
ॐ समयाचारायै नमः
ॐ सद्सद्ग्रन्थिभेदिन्यै नमः
ॐ सप्तकोटिमहामन्त्रमात्रे नमः
ॐ सर्वप्रदायिन्यै नमः
ॐ सगुणायै नमः
ॐ सम्भ्रमायै नमः
ॐ साक्षिण्यै नमः
ॐ सर्वचैतन्यरूपिण्यै नमः
ॐ सत्कीर्तये नमः
ॐ सात्विकायै नमः
ॐ साध्व्यै नमः
ॐ सच्चिदानन्दस्वरूपिण्यै नमः
ॐ सङ्कल्परूपिण्यै नमः
ॐ सन्ध्यायै नमः
ॐ सालग्रामनिवासिन्यै नमः
ॐ सर्वोपाधिविनिर्मुक्तायै नमः
ॐ सत्यज्ञानप्रबोधिन्यै नमः
ॐ विकाररूपायै नमः
ॐ विप्रश्रियै नमः
ॐ विप्राराधनतत्परायै नमः
ॐ विप्रप्रियायै नमः
ॐ विप्रकल्याण्यै नमः
ॐ विप्रवाक्यस्वरूपिण्यै नमः
ॐ विप्रमन्दिरमध्यस्थायै नमः
ॐ विप्रवादविनोदिन्यै नमः
ॐ विप्रोपाधिविनिर्भेत्रे नमः
ॐ विप्रहत्याविमोचन्यै नमः
ॐ विप्रत्रात्रे नमः
ॐ विप्रगात्रायै नमः
ॐ विप्रगोत्रविवर्धिन्यै नमः
ॐ विप्रभोजनसन्तुष्टायै नमः
ॐ विष्णुरूपायै नमः
ॐ विनोदिन्यै नमः
ॐ विष्णुमायायै नमः
ॐ विष्णुवन्द्यायै नमः
ॐ विष्णुगर्भायै नमः
ॐ विचित्रिण्यै नमः
ॐ वैष्णव्यै नमः
ॐ विष्णुभगिन्यै नमः
ॐ विष्णुमायाविलासिन्यै नमः
ॐ विकाररहितायै नमः
ॐ विश्वविज्ञानघनरूपिण्यै नमः
ॐ विबुधायै नमः
ॐ विष्णुसङ्कल्पायै नमः
ॐ विश्वामित्रप्रसादिन्यै नमः
ॐ विष्णुचैतन्यनिलयायै नमः
ॐ विष्णुस्वायै नमः
ॐ विश्वसाक्षिण्यै नमः
ॐ विवेकिन्यै नमः
ॐ वियद्रूपायै नमः
ॐ विजयायै नमः
ॐ विश्वमोहिन्यै नमः
ॐ विद्याधर्यै नमः
ॐ विधानज्ञायै नमः
ॐ वेदतत्वार्थरूपिण्यै नमः
ॐ विरूपाक्ष्यै नमः
ॐ विराड्रूपायै नमः
ॐ विक्रमायै नमः
ॐ विश्वमङ्गलायै नमः
ॐ विश्वम्भरासमाराध्यायै नमः
ॐ विश्वभ्रमणकारिण्यै नमः
ॐ विनायक्यै नमः
ॐ विनोदस्थायै नमः
ॐ वीरगोष्ठीविवर्धिन्यै नमः
ॐ विवाहरहितायै नमः
ॐ विन्ध्यायै नमः
ॐ विन्ध्याचलनिवासिन्यै नमः
ॐ विद्याविद्याकर्यै नमः
ॐ विद्यायै नमः
ॐ विद्याविद्याप्रबोधिन्यै नमः
ॐ विमलायै नमः
ॐ विभवायै नमः
ॐ वेद्यायै नमः
ॐ विश्वस्थायै नमः
ॐ विविधोज्ज्वलायै नमः
ॐ वीरमध्यायै नमः
ॐ वरारोहायै नमः
ॐ वितन्त्रायै नमः
ॐ विश्वनायिकायै नमः
ॐ वीरहत्याप्रशमन्यै नमः
ॐ विनम्रजनपाप्न्यै नमः
ॐ वीरधिये नमः
ॐ विविधाकारायै नमः
ॐ विरोधिजननाशिन्यै नमः
ॐ तुकारारूपायै नमः
ॐ तुर्यश्रियै नमः
ॐ तुलसीवनवासिन्यै नमः
ॐ तुरङ्ग्यै नमः
ॐ तुरङ्गारूढायै नमः
ॐ तुलादानफलप्रदायै नमः
ॐ तुलामाघस्नानतुष्टायै नमः
ॐ तुष्टिपुष्टिप्रदायिन्यै नमः
ॐ तुरङ्गमप्रसन्तुष्टायै नमः
ॐ तुप्तायै नमः
ॐ तुल्यमध्यगायै नमः
ॐ तुङ्गोत्तुङ्गायै नमः
ॐ तुङ्गकुचायै नमः
ॐ तुहिनाचलसंस्थितायै नमः
ॐ तुम्बुरादिस्तुतिप्रीतायै नमः
ॐ तुषारशिखरेश्वर्यै नमः
ॐ तुष्टायै नमः
ॐ तुष्टजनन्यै नमः
ॐ तुष्टलोकनिवासिन्यै नमः
ॐ तुलाधारायै नमः
ॐ तुलामध्यायै नमः
ॐ तुलस्थायै नमः
ॐ तुर्यरूपिण्यै नमः
ॐ तुरीयगुणगम्भीरायै नमः
ॐ तुर्यनादस्वरूपिण्यै नमः
ॐ तुर्यविद्यालास्यतुष्टायै नमः
ॐ तुर्यशास्त्रार्थवादिन्यै नमः
ॐ तुरीयशास्त्रतत्वज्ञायै नमः
ॐ तूर्यवादविनोदिन्यै नमः
ॐ तूर्यनादान्तनिलयायै नमः
ॐ तूर्यानन्दस्वरूपिण्यै नमः
ॐ तुरीयभक्तिजनन्यै नमः
ॐ तुर्यमार्गप्रदर्शिन्यै नमः
ॐ वकारारूपायै नमः
ॐ वागीश्यै नमः
ॐ वरेण्यायै नमः
ॐ वरसंविधायै नमः
ॐ वरायै नमः
ॐ वरिष्ठायै नमः
ॐ वैदेह्यै नमः
ॐ वेदशास्त्रप्रदर्शिन्यै नमः
ॐ विकल्पशमन्यै नमः
ॐ वाण्यै नमः
ॐ वाञ्छितार्थफलप्रदायै नमः
ॐ वयस्थायै नमः
ॐ वयोमध्यायै नमः
ॐ वयोवस्थावर्जितायै नमः
ॐ वन्दिन्यै नमः
ॐ वादिन्यै नमः
ॐ वर्यायै नमः
ॐ वाङ्मय्यै नमः
ॐ वीरवन्दितायै नमः
ॐ वानप्रस्थाश्रमस्थायै नमः
ॐ वनदुर्गायै नमः
ॐ वनालयायै नमः
ॐ वनजाक्ष्यै नमः
ॐ वनचर्यै नमः
ॐ वनितायै नमः
ॐ विश्वमोहिन्यै नमः
ॐ वशिष्ठवामदेवादिवन्द्यायै नमः
ॐ वन्द्यस्वरूपिण्यै नमः
ॐ वैद्यायै नमः
ॐ वैद्यचिकित्सायै नमः
ॐ वसुन्धरायै नमः
ॐ वषट्कार्यै नमः
ॐ वसुत्रात्रे नमः
ॐ वसुमात्रे नमः
ॐ वसुजन्मविमोचन्यै नमः
ॐ वसुप्रदायै नमः
ॐ वासुदेव्यै नमः
ॐ वासुदेवमनोहर्यै नमः
ॐ वासवार्चितपादश्रियै नमः
ॐ वासवारिविनाशिन्यै नमः
ॐ वागीश्यै नमः
ॐ वाङ्मनस्थायिन्यै नमः
ॐ वशिन्यै नमः
ॐ वनवासभुवे नमः
ॐ वामदेव्यै नमः
ॐ वरारोहायै नमः
ॐ वाद्यघोषणतत्परायै नमः
ॐ वाचस्पतिसमाराध्यायै नमः
ॐ वेदमात्रे नमः
ॐ रेकाररूपायै नमः
ॐ रेवायै नमः
ॐ रेवातीरनिवासिन्यै नमः
ॐ राजीवलोचनायै नमः
ॐ रामायै नमः
ॐ रागिण्यै नमः
ॐ रतिवन्दिताय नमः
ॐ रमण्यै नमः
ॐ रामजप्त्र्यै नमः
ॐ राज्यपायै नमः
ॐ रजितादृगायै नमः
ॐ राकिण्यै नमः
ॐ रेवत्यै नमः
ॐ रक्षायै नमः
ॐ रुद्रजन्मायै नमः
ॐ रजस्वलायै नमः
ॐ रेणुकारमण्यै नमः
ॐ रम्यायै नमः
ॐ रतिवृद्धायै नमः
ॐ रतायै नमः
ॐ रत्यै नमः
ॐ रावणानन्दसन्धायिन्यै नमः
ॐ राजश्रियै नमः
ॐ राजशेखर्यै नमः
ॐ रणमध्यायै नमः
ॐ रधारूढायै नमः
ॐ रविकोटिअसमप्रभायै नमः
ॐ रविमण्डलमध्यस्थायै नमः
ॐ रजन्यै नमः
ॐ रविलोचनायै नमः
ॐ रथाङ्गपाण्यै नमः
ॐ रक्षोघ्न्यै नमः
ॐ रागिण्यै नमः
ॐ रावणार्चितायै नमः
ॐ रम्भादिकन्यकाराध्यायै नमः
ॐ राज्यदायै नमः
ॐ रम्यायै नमः
ॐ राजवर्धिन्यै नमः
ॐ रजताद्रीशशक्तिस्थायै नमः
ॐ राजीवलोचनायै नमः
ॐ रम्यवाणै नमः
ॐ रमाराध्यायै नमः
ॐ राज्यधात्र्यै नमः
ॐ रतोत्सवायै नमः
ॐ रेवत्यै नमः
ॐ रतोत्साहायै नमः
ॐ राजहृद्रोगहारिण्यै नमः
ॐ रङ्गप्रवृद्धमधुरायै नमः
ॐ रङ्गमण्डपमध्यगायै नमः
ॐ रञ्जितायै नमः
ॐ राजजनन्यै नमः
ॐ रम्यायै नमः
ॐ राकेन्दुमध्यगायै नमः
ॐ राविण्यै नमः
ॐ रागिण्यै नमः
ॐ रञ्ज्यायै नमः
ॐ राजराजेश्वरार्चितायै नमः
ॐ राजन्वत्यै नमः
ॐ राजनीत्यै नमः
ॐ रजताचलवासिन्यै नमः
ॐ राघवार्चितपादश्रियै नमः
ॐ राघवायै नमः
ॐ राघवप्रियायै नमः
ॐ रत्ननूपुरमध्याध्यायै नमः
ॐ रत्नद्वीपनिवासिन्यै नमः
ॐ रत्नप्राकारमद्यस्थायै नमः
ॐ रत्नमण्डपमध्यगायै नमः
ॐ रत्नाभिषेकसन्तुष्टायै नमः
ॐ रत्नाङ्ग्यै नमः
ॐ रत्नदायिन्यै नमः
ॐ निकाररूपिण्यै नमः
ॐ नित्यायै नमः
ॐ नित्यतृप्तायै नमः
ॐ निरञ्जनायै नमः
ॐ निद्रात्ययविशेषज्ञायै नमः
ॐ नीलजीमूतसन्निभायै नमः
ॐ नीवारशुकवत्तन्व्यै नमः
ॐ नित्यकल्याणरूपिण्यै नमः
ॐ नित्योत्सवायै नमः
ॐ नित्यपूज्यायै नमः
ॐ नित्यानन्दस्वरूपिण्यै नमः
ॐ निर्विकल्पायै नमः
ॐ निर्गुणस्थायै नमः
ॐ निश्चिन्तायै नमः
ॐ निरुपद्रवायै नमः
ॐ निस्संशयायै नमः
ॐ निरीहायै नमः
ॐ निर्लोभायै नमः
ॐ नीलमूर्धजायै नमः
ॐ निखिलागममध्यस्थायै नमः
ॐ निखिलागमसंस्थितायै नमः
ॐ नित्योपाधिविनिर्मुक्तायै नमः
ॐ नित्यकर्मफलप्रदायै नमः
ॐ नीलग्रीवायै नमः
ॐ निराहारायै नमः
ॐ निरञ्जनवरप्रदायै नमः
ॐ नवनीतप्रियायै नमः
ॐ नार्यै नमः
ॐ नरकार्णवतारिण्यै नमः
ॐ नारायण्यै नमः
ॐ निरीहायै नमः
ॐ निर्मलायै नमः
ॐ निर्गुणप्रियायै नमः
ॐ निश्चिन्तायै नमः
ॐ निगमाचारनिखिलागमवेदिन्यै नमः
ॐ निमेषायै नमः
ॐ निमिषोत्पन्नायै नमः
ॐ निमेषाण्डविधायिन्यै नमः
ॐ निर्विघ्नायै नमः
ॐ निवातदीपमध्यस्थायै नमः
ॐ नीचनाशिन्यै नमः
ॐ नीचवेण्यै नमः
ॐ नीलखण्डायै नमः
ॐ निर्विषायै नमः
ॐ निष्कशोभितायै नमः
ॐ नीलांशुकपरीधानायै नमः
ॐ निन्दघ्न्यै नमः
ॐ निरीश्वर्यै नमः
ॐ निश्वासोच्छ्वासमध्यस्थायै नमः
ॐ नित्ययानविलासिन्यै नमः
ॐ यङ्काररूपायै नमः
ॐ यन्त्रेश्यै नमः
ॐ यन्त्र्यै नमः
ॐ यन्त्रयशस्विन्यै नमः
ॐ यन्त्राराधनसन्तुष्टायै नमः
ॐ यजमानस्वरूपिण्यै नमः
ॐ योगिपूज्यायै नमः
ॐ यकारस्थायै नमः
ॐ यूपस्तम्भनिवासिन्यै नमः
ॐ यमग्नयै नमः
ॐ यमकल्पायै नमः
ॐ यशःकामायै नमः
ॐ यतीश्वर्यै नमः
ॐ यमादियोगनिरतायै नमः
ॐ यतिदुःखापहारिण्यै नमः
ॐ यज्ञायै नमः
ॐ यज्वने नमः
ॐ यजुर्गेयायै नमः
ॐ यज्ञेश्वरपतीव्रतायै नमः
ॐ यज्ञसूत्रप्रदायै नमः
ॐ यष्ट्र्यै नमः
ॐ यज्ञकर्मफलप्रदायै नमः
ॐ यवाङ्कुरप्रियायै नमः
ॐ यन्त्र्यै नमः
ॐ यवदघ्न्यै नमः
ॐ यवार्चितायै नमः
ॐ यज्ञकर्त्र्यै नमः
ॐ यज्ञभोक्त्र्यै नमः
ॐ यज्ञाङ्ग्यै नमः
ॐ यज्ञवाहिन्यै नमः
ॐ यज्ञसाक्षिण्यै नमः
ॐ यज्ञमुख्यै नमः
ॐ यजुष्यै नमः
ॐ यज्ञरक्षण्यै नमः
ॐ भकाररूपायै नमः
ॐ भद्रेश्यै नमः
ॐ भद्रकल्याणदायिन्यै नमः
ॐ भक्तप्रियायै नमः
ॐ भक्तसखायै नमः
ॐ भक्ताभीष्टस्वरूपिण्यै नमः
ॐ भगिन्यै नमः
ॐ भक्तसुलभायै नमः
ॐ भक्तिदायै नमः
ॐ भक्तवत्सलायै नमः
ॐ भक्तचैतन्यनिलयायै नमः
ॐ भक्तबन्धविमोचिन्यै नमः
ॐ भक्तस्वरूपिण्यै नमः
ॐ भाग्यायै नमः
ॐ भक्तारोग्यप्रदायिन्यै नमः
ॐ भक्तमात्रे नमः
ॐ भक्तगम्यायै नमः
ॐ भक्ताभीष्टप्रदायिन्यै नमः
ॐ भास्कर्यै नमः
ॐ भैरव्यै नमः
ॐ भोग्यायै नमः
ॐ भवान्यै नमः
ॐ भयनाशिन्यै नमः
ॐ भद्रात्मिकायै नमः
ॐ भद्रदायिन्यै नमः
ॐ भद्रकाल्यै नमः
ॐ भयङ्कर्यै नमः
ॐ भगनिष्यन्दिन्यै नमः
ॐ भूम्न्यै नमः
ॐ भवबन्धविमोचिन्यै नमः
ॐ भीमायै नमः
ॐ भवसखायै नमः
ॐ भङ्ग्यै नमः
ॐ भङ्गुरायै नमः
ॐ भीमदर्शिन्यै नमः
ॐ भल्लायै नमः
ॐ भल्लीधरायै नमः
ॐ भीरवे नमः
ॐ भेरुण्डायै नमः
ॐ भीमपापघ्न्यै नमः
ॐ भावज्ञायै नमः
ॐ भोगदात्र्यै नमः
ॐ भवघ्नयै नमः
ॐ भूतिभूषणायै नमः
ॐ भूतिदायै नमः
ॐ भूमिदात्र्यै नमः
ॐ भूपतित्वप्रदायिन्यै नमः
ॐ भ्रामर्यै नमः
ॐ भ्रमर्यै नमः
ॐ भार्यै नमः
ॐ भवसागरतारिण्यै नमः
ॐ भण्डासुरवधोत्साहायै नमः
ॐ भाग्यदायै नमः
ॐ भावमोदिन्यै नमः
ॐ गोकाररूपायै नमः
ॐ गोमात्रे नमः
ॐ गुरुपत्न्यै नमः
ॐ गुरुप्रियायै नमः
ॐ गोरोचनप्रियायै नमः
ॐ गौर्यै नमः
ॐ गोविन्दगुणवर्धिन्यै नमः
ॐ गोपालचेष्टासन्तुष्टायै नमः
ॐ गोवर्धनविवर्धिन्यै नमः
ॐ गोविन्दरूपिण्यै नमः
ॐ गोप्त्र्यै नमः
ॐ गोकुलविवर्धिन्यै नमः
ॐ गीतायै नमः
ॐ गीताप्रियायै नमः
ॐ गेयायै नमः
ॐ गोदायै नमः
ॐ गोरूपधारिण्यै नमः
ॐ गोप्यै नमः
ॐ गोहत्याशमन्यै नमः
ॐ गुणिन्यै नमः
ॐ गुणिविग्रहायै नमः
ॐ गोविन्दजनन्यै नमः
ॐ गोष्ठायै नमः
ॐ गोप्रदायै नमः
ॐ गोकुलोत्सवायै नमः
ॐ गोचर्यै नमः
ॐ गौतम्यै नमः
ॐ गङ्गायै नमः
ॐ गोमुख्यै नमः
ॐ गुरुवासिन्यै नमः
ॐ गोपाल्यै नमः
ॐ गोमय्यै नमः
ॐ गुम्भायै नमः
ॐ गोष्ठ्यै नमः
ॐ गोपुरवासिन्यै नमः
ॐ गरुडायै नमः
ॐ गमनश्रेष्ठायै नमः
ॐ गारुडायै नमः
ॐ गरुडध्वजायै नमः
ॐ गम्भीरायै नमः
ॐ गण्डक्यै नमः
ॐ गुम्भायै नमः
ॐ गरुडध्वजवल्लभायै नमः
ॐ गगनस्थायै नमः
ॐ गयावासायै नमः
ॐ गुणवृत्त्यै नमः
ॐ गुणोद्भवायै नमः
ॐ देकाररूपायै नमः
ॐ देवेश्यै नमः
ॐ दृग्रूपायै नमः
ॐ देवतार्चितायै नमः
ॐ देवराजेश्वरार्धाङ्ग्यै नमः
ॐ दीनदैन्यविमोचन्यै नमः
ॐ देशकालपरिज्ञानायै नमः
ॐ देशोपद्रवनाशिन्यै नमः
ॐ देवमात्रे नमः
ॐ देवमोहायै नमः
ॐ देवदानवमोहिन्यै नमः
ॐ देवेन्द्रार्चितपादश्रियै नमः
ॐ देवदेवप्रसादिन्यै नमः
ॐ देशान्तर्यै नमः
ॐ देवालयनिवासिन्यै नमः
ॐ देशरूपायै नमः
ॐ देशभ्रमणसन्तुष्टायै नमः
ॐ देशस्वास्थ्यप्रदायिन्यै नमः
ॐ देवयानायै नमः
ॐ देवतायै नमः
ॐ देवसैन्यप्रपाप्न्यै नमः
ॐ वकाररूपायै नमः
ॐ वागदेव्यै नमः
ॐ वेदमानसगोचरायै नमः
ॐ वैकुण्ठदेशिकायै नमः
ॐ वेद्यायै नमः
ॐ वायुरूपायै नमः
ॐ वरप्रदायै नमः
ॐ वक्रतुण्डार्चितपदायै नमः
ॐ वक्रतुण्डप्रसादिन्यै नमः
ॐ वैचित्ररूपायै नमः
ॐ वसुधायै नमः
ॐ वसुस्थानायै नमः
ॐ वसुप्रियायै नमः
ॐ वषट्कारस्वरूपायै नमः
ॐ वरारोहायै नमः
ॐ वरासनायै नमः
ॐ वैदेहीजनन्यै नमः
ॐ वेद्यायै नमः
ॐ वैदेहीशोकनाशिन्यै नमः
ॐ वेदमात्रे नमः
ॐ वेदकन्यायै नमः
ॐ वेदरूपायै नमः
ॐ वेदान्तवादिन्यै नमः
ॐ वेदान्तनिलयप्रियायै नमः
ॐ वेदश्रवायै नमः
ॐ वेदघोषायै नमः
ॐ वेदगीतविनोदिन्यै नमः
ॐ वेदशास्त्रार्थतत्वज्ञायै नमः
ॐ वेदमार्गप्रदर्शन्यै नमः
ॐ वैदिकीकर्मफलदायै नमः
ॐ वेदसागरवाडवायै नमः
ॐ वेदवन्द्यायै नमः
ॐ वेदगुह्यायै नमः
ॐ वेदाश्वरथवाहिन्यै नमः
ॐ वेदचक्रायै नमः
ॐ वेदवन्द्यायै नमः
ॐ वेदांग्यै नमः
ॐ वेदविट्कवये नमः
ॐ सकाररूपायै नमः
ॐ सामन्तायै नमः
ॐ सामगानविचक्षणायै नमः
ॐ साम्राज्ञ्यै नमः
ॐ सामरूपायै नमः
ॐ सदानन्दप्रदायिन्यै नमः
ॐ सर्वदृक्सन्निविष्टायै नमः
ॐ सर्वसंप्रेषिण्यै नमः
ॐ सहायै नमः
ॐ सव्यापसव्यदायै नमः
ॐ सव्यसध्रीच्यै नमः
ॐ सहायिन्यै नमः
ॐ सकलायै नमः
ॐ सागरायै नमः
ॐ सारायै नमः
ॐ सार्वभौमस्वरूपिण्यै नमः
ॐ सन्तोषजनन्यै नमः
ॐ सेव्यायै नमः
ॐ सर्वेश्यै नमः
ॐ सर्वरञ्जन्यै नमः
ॐ सरस्वत्यै नमः
ॐ समाराध्यायै नमः
ॐ सामदायै नमः
ॐ सिन्धुसेवितायै नमः
ॐ सम्मोहिन्यै नमः
ॐ सदामोहायै नमः
ॐ सर्वमांगल्यदायिन्यै नमः
ॐ समस्तभुवनेशान्यै नमः
ॐ सर्वकामफलप्रदायै नमः
ॐ सर्वसिद्धिप्रदायै नमः
ॐ साध्व्यै नमः
ॐ सर्वज्ञानप्रदायिन्यै नमः
ॐ सर्वदारिद्र्यशमन्यै नमः
ॐ सर्वदुःखविमोचन्यै नमः
ॐ सर्वरोगप्रशमन्यै नमः
ॐ सर्वपापविमोचन्यै नमः
ॐ समदृष्ट्यै नमः
ॐ समगुणाय नमः
ॐ सर्वगोप्त्र्यै नमः
ॐ सहायिन्यै नमः
ॐ सामर्थ्यवाहिन्यै नमः
ॐ संख्यायै नमः
ॐ सांद्रानन्दपयोधरायै नमः
ॐ संकीर्णमन्दिरस्थानायै नमः
ॐ साकेतकुलपाप्न्यै नमः
ॐ संहारिण्यै नमः
ॐ सुधारूपायै नमः
ॐ साकेतपुरवासिन्यै नमः
ॐ संबोधिन्यै नमः
ॐ समस्तेश्यै नमः
ॐ सत्यज्ञानस्वरूपिण्यै नमः
ॐ सम्पत्कर्यै नमः
ॐ समानांग्यै नमः
ॐ सर्वभावसुसंस्थितायै नमः
ॐ सन्ध्यावन्दनसुप्रीतायै नमः
ॐ सन्मार्गकुलपाप्न्यै नमः
ॐ संजीवन्यै नमः
ॐ सर्वमेधायै नमः
ॐ सभ्यायै नमः
ॐ साधुपूजितायै नमः
ॐ समिद्धायै नमः
ॐ सामिधेन्यै नमः
ॐ सामान्यायै नमः
ॐ सामवेदिन्यै नमः
ॐ समुत्तीर्णायै नमः
ॐ सदाचारायै नमः
ॐ संहारायै नमः
ॐ सर्वपावन्यै नमः
ॐ सर्पिण्यै नमः
ॐ सर्पमात्रे नमः
ॐ सामगानसुखप्रदायै नमः
ॐ सर्वरोगप्रशमन्यै नमः
ॐ सर्वज्ञत्वफलप्रदायै नमः
ॐ संक्रमायै नमः
ॐ समदायै नमः
ॐ सिन्धवे नमः
ॐ सर्गादिकरणक्षमायै नमः
ॐ संकटायै नमः
ॐ संकटहरायै नमः
ॐ सकुङ्कुमविलेपनायै नमः
ॐ सुमुखायै नमः
ॐ सुमुखप्रीतायै नमः
ॐ समानाधिकवर्जितायै नमः
ॐ संस्तुतायै नमः
ॐ स्तुतिसुप्रीतायै नमः
ॐ सत्यवादिन्यै नमः
ॐ सदास्पदायै नमः
ॐ धीकाररूपायै नमः
ॐ धीमात्रे नमः
ॐ धीरायै नमः
ॐ धीरप्रसादिन्यै नमः
ॐ धीरोत्तमायै नमः
ॐ धीरधीरायै नमः
ॐ धीरस्थायै नमः
ॐ धीरशेखरायै नमः
ॐ धृतिरूपायै नमः
ॐ धनाध्यायै नमः
ॐ धनपायै नमः
ॐ धनदायिन्यै नमः
ॐ धीरूपायै नमः
ॐ धिरवन्द्यायै नमः
ॐ धीप्रभायै नमः
ॐ धीरमानसायै नमः
ॐ धीगेयायै नमः
ॐ धीपदस्थायै नमः
ॐ धीशानायै नमः
ॐ धीप्रसादिन्यै नमः
ॐ मकररूपायै नमः
ॐ मैत्रेयायै नमः
ॐ महामङ्गलदेवतायै नमः
ॐ मनोवैकल्यशमन्यै नमः
ॐ मलयाचलवासिन्यै नमः
ॐ मलयध्वजराजश्रियै नमः
ॐ मायायै नमः
ॐ मोहविभेदिन्यै नमः
ॐ महादेव्यै नमः
ॐ महारूपायै नमः
ॐ महाभैरवपूजितायै नमः
ॐ मनुप्रीतायै नमः
ॐ मन्त्रमूर्त्यै नमः
ॐ मन्त्रवश्यायै नमः
ॐ महेश्वर्यै नमः
ॐ मत्तमातङ्गगमनायै नमः
ॐ मधुरायै नमः
ॐ मेरुमन्तपायै नमः
ॐ महागुप्तायै नमः
ॐ महाभूतमहाभयविनाशिन्यै नमः
ॐ महाशौर्यायै नमः
ॐ मन्त्रिण्यै नमः
ॐ महावैरिविनाशिन्यै नमः
ॐ महालक्ष्म्यै नमः
ॐ महागौर्यै नमः
ॐ महिषासुरमर्दिन्यै नमः
ॐ मह्यै नमः
ॐ मण्डलस्थायै नमः
ॐ मधुरागमपूजितायै नमः
ॐ मेधायै नमः
ॐ मेधाकर्यै नमः
ॐ मेध्यायै नमः
ॐ माधव्यै नमः
ॐ मधुमर्दिन्यै नमः
ॐ मन्त्रायै नमः
ॐ मन्त्रमय्यै नमः
ॐ मान्यायै नमः
ॐ मायायै नमः
ॐ माधवमन्त्रिण्यै नमः
ॐ मायादूरायै नमः
ॐ मायाव्यै नमः
ॐ मायाज्ञायै नमः
ॐ मानदायिन्यै नमः
ॐ मायासंकल्पजनन्यै नमः
ॐ मायामयाविनोदिन्यै नमः
ॐ मायाप्रपञ्चशमन्यै नमः
ॐ मायासंहाररूपिण्यै नमः
ॐ मायामन्त्रप्रसादायै नमः
ॐ मायाजनविमोहिन्यै नमः
ॐ महापथायै नमः
ॐ महाभोगायै नमः
ॐ महाविघ्नविनाशिन्यै नमः
ॐ महानुभावायै नमः
ॐ मन्त्रध्यायै नमः
ॐ महामङ्गलदेवतायै नमः
ॐ ह्रींकाररूपायै नमः
ॐ हृद्यायै नमः
ॐ हितकार्यप्रवर्धिन्यै नमः
ॐ हेयोपाधिविनिर्मुक्तायै नमः
ॐ हीनलोकविनाशिन्यै नमः
ॐ ह्रींकार्यै नमः
ॐ ह्रींमत्यै नमः
ॐ हृद्यायै नमः
ॐ ह्रींदेव्यै नमः
ॐ ह्रींस्वभाविन्यै नमः
ॐ ह्रींमन्दिरायै नमः
ॐ हितकरायै नमः
ॐ हृष्टायै नमः
ॐ ह्रींकुलोद्भवायै नमः
ॐ हितप्रज्ञायै नमः
ॐ हितप्रीतायै नमः
ॐ हितकारुण्यवर्धिन्यै नमः
ॐ हितासिन्यै नमः
ॐ हितक्रोधायै नमः
ॐ हितकर्मफलप्रदायै नमः
ॐ हिमायै नमः
ॐ हैमवत्यै नमः
ॐ हैम्न्यै नमः
ॐ हेमाचलनिवासिन्यै नमः
ॐ हिमगजायै नमः
ॐ हितकर्यै नमः
ॐ हितायै नमः
ॐ हितकर्मस्वभाविन्यै नमः
ॐ धीकाररूपायै नमः
ॐ धिषणायै नमः
ॐ धर्मरूपायै नमः
ॐ धनुर्धरायै नमः
ॐ धराधारायै नमः
ॐ धर्मकर्मफलप्रदायै नमः
ॐ धर्माचारायै नमः
ॐ धर्मसारायै नमः
ॐ धर्ममध्यनिवासिन्यै नमः
ॐ धनुर्विद्यायै नमः
ॐ धनुर्वेदायै नमः
ॐ धन्यायै नमः
ॐ धूर्तविनाशिन्यै नमः
ॐ धनधान्यायै नमः
ॐ धेनुरूपायै नमः
ॐ धनाध्यायै नमः
ॐ धनदायिन्यै नमः
ॐ धनेश्यै नमः
ॐ धर्मनिरतायै नमः
ॐ धर्मराजप्रसादिन्यै नमः
ॐ धर्मस्वरूपायै नमः
ॐ धर्मेश्यै नमः
ॐ धर्माधर्मविचारिण्यै नमः
ॐ धर्मसूक्ष्मायै नमः
ॐ धर्मगेहायै नमः
ॐ धर्मिष्ठायै नमः
ॐ धर्मगोचरायै नमः
ॐ योकाररूपायै नमः
ॐ योगेश्यै नमः
ॐ योगस्थायै नमः
ॐ योगरूपिण्यै नमः
ॐ योग्यायै नमः
ॐ योगीशवरदायै नमः
ॐ योगमार्गनिवासिन्यै नमः
ॐ योगासनस्थायै नमः
ॐ योगेश्यै नमः
ॐ योगमायाविलासिन्यै नमः
ॐ योगिन्यै नमः
ॐ योगरक्तायै नमः
ॐ योगांग्यै नमः
ॐ योगविग्रहायै नमः
ॐ योगवासायै नमः
ॐ योगभोग्यायै नमः
ॐ योगमार्गप्रदर्शिन्यै नमः
ॐ योकाररूपायै नमः
ॐ योधाध्यायै नमः
ॐ योध्र्यै नमः
ॐ योधसुततत्परायै नमः
ॐ योगिन्यै नमः
ॐ योगिनीसेव्यायै नमः
ॐ योगज्ञानप्रबोधिन्यै नमः
ॐ योगेश्वरप्राणनाथायै नमः
ॐ योगीश्वरहृदिस्थितायै नमः
ॐ योगायै नमः
ॐ योगक्षेमकर्त्र्यै नमः
ॐ योगक्षेमविधायिन्यै नमः
ॐ योगराजेश्वराराध्यायै नमः
ॐ योगानन्दस्वरूपिण्यै नमः
ॐ नकाररूपायै नमः
ॐ नादेश्यै नमः
ॐ नामपारायणप्रियायै नमः
ॐ नवसिद्धिसमाराध्यायै नमः
ॐ नारायणमनोहर्यै नमः
ॐ नवाधारायै नमः
ॐ नवब्रह्मार्चितांघ्रिकायै नमः
ॐ नगेन्द्रतनयाराध्यायै नमः
ॐ नामरूपविवर्जितायै नमः
ॐ नरसिंहार्चितपदायै नमः
ॐ नवबन्धविमोचन्यै नमः
ॐ नवग्रहार्चितपदायै नमः
ॐ नवमीपूजनप्रियायै नमः
ॐ नैमित्तिकार्थफलदायै नमः
ॐ नन्दितारिविनाशिन्यै नमः
ॐ नवपीठस्थितायै नमः
ॐ नादायै नमः
ॐ नवर्षिगणसेवितायै नमः
ॐ नवसूत्रविधानज्ञायै नमः
ॐ नैमिषारण्यवासिन्यै नमः
ॐ नवचन्दनदिग्धांगायै नमः
ॐ नवकुङ्कुमधारिण्यै नमः
ॐ नववस्त्रपरीधानायै नमः
ॐ नवरत्नविभूषणायै नमः
ॐ नव्यभस्मविदिग्धांगायै नमः
ॐ नवचन्द्रकलाधरायै नमः
ॐ प्रकाररूपायै नमः
ॐ प्राणेश्यै नमः
ॐ प्राणसंरक्षण्यै नमः
ॐ पराय नमः
ॐ प्राणसंजीविन्यै नमः
ॐ प्राच्यायै नमः
ॐ प्राणिप्राणप्रबोधिन्यै नमः
ॐ प्रज्ञायै नमः
ॐ प्राज्ञायै नमः
ॐ प्रभापुष्पायै नमः
ॐ प्रतीच्यै नमः
ॐ प्रभुदायै नमः
ॐ प्रियायै नमः
ॐ प्राचीनायै नमः
ॐ प्राणचित्तस्थायै नमः
ॐ प्रभायै नमः
ॐ प्रज्ञानरूपिण्यै नमः
ॐ प्रभातकर्मसंतुष्टायै नमः
ॐ प्राणायामपरायणायै नमः
ॐ प्रायज्ञायै नमः
ॐ प्रणवायै नमः
ॐ प्राणायै नमः
ॐ प्रवृत्त्यैनमः
ॐ प्रकृत्यै नमः
ॐ परायै नमः
ॐ प्रबंधायै नमः
ॐ प्रथमायै नमः
ॐ प्रगायै नमः
ॐ प्रारब्धनाशिन्यै नमः
ॐ प्रबोधनिरतायै नमः
ॐ प्रेक्ष्यायै नमः
ॐ प्रबंधायै नमः
ॐ प्राणसाक्षिण्यै नमः
ॐ प्रयागतीर्थनिलयायै नमः
ॐ प्रत्यक्षपरमेश्वर्यै नमः
ॐ प्रणवाद्यंतनिलयायै नमः
ॐ प्रणवादये नमः
ॐ प्रजेश्वर्यै नमः
ॐ चोकारारूपायै नमः
ॐ चोरध्न्यै नमः
ॐ चोरबाधाविनाशिन्यै नमः
ॐ चैतन्यायै नमः
ॐ चेतनस्थायै नमः
ॐ चतुरायै नमः
ॐ चमत्कृत्यै नमः
ॐ चक्रवर्तिकुलाधारायै नमः
ॐ चक्रिण्यै नमः
ॐ चक्रधारिण्यै नमः
ॐ चित्तगेयायै नमः
ॐ चिदानंदायै नमः
ॐ चिद्रूपायै नमः
ॐ चिद्विलासिन्यै नमः
ॐ चिंतायै नमः
ॐ चित्तप्रशमन्यै नमः
ॐ चिंतितार्थफलप्रदायै नमः
ॐ चाम्पेय्यै नमः
ॐ चम्पकप्रीतायै नमः
ॐ चंड्यै नमः
ॐ चंडाट्टहासिन्यै नमः
ॐ चंडेश्वर्यै नमः
ॐ चंडमात्रे नमः
ॐ चंडमुंडविनाशिन्यै नमः
ॐ चकोराक्ष्यै नमः
ॐ चिरप्रीतायै नमः
ॐ चिकुरायै नमः
ॐ चिकुरालकायै नमः
ॐ चैतन्यरूपिण्यै नमः
ॐ चैत्र्यै नमः
ॐ चेतनायै नमः
ॐ चित्तसाक्षिण्यै नमः
ॐ चित्रायै नमः
ॐ चित्रविचित्रांग्यै नमः
ॐ चित्रगुप्तप्रसादिन्यै नमः
ॐ चलनायै नमः
ॐ चक्रसंस्थायै नमः
ॐ चाम्पेय्यै नमः
ॐ चलचित्रिण्यै नमः
ॐ चंद्रमंडलमध्यस्थायै नमः
ॐ चंद्रकोटिसुशीतलायै नमः
ॐ चंडानुजसमाराध्यायै नमः
ॐ चंद्रायै नमः
ॐ चंडमहोदर्यै नमः
ॐ चर्चितारये नमः
ॐ चंद्रमात्रे नमः
ॐ चंद्रकांतायै नमः
ॐ चलेश्वर्यै नमः
ॐ चराचरनिवासिन्यै नमः
ॐ चक्रपाणिसहोदर्यै नमः
ॐ डकाररूपायै नमः
ॐ दत्तश्रिये नमः
ॐ दारिद्र्यच्छेदकारिण्यै नमः
ॐ दत्तात्रेयवरदायै नमः
ॐ दर्यायै नमः
ॐ दीनवत्सलायै नमः
ॐ दक्षाराध्यायै नमः
ॐ दक्षकन्यायै नमः
ॐ दक्षयज्ञविनाशिन्यै नमः
ॐ दक्षायै नमः
ॐ दाक्षायण्यै नमः
ॐ दीक्षायै नमः
ॐ दृष्टायै नमः
ॐ दक्षवरप्रदायै नमः
ॐ दक्षिणायै नमः
ॐ दक्षिणाराध्यायै नमः
ॐ दक्षिणामूर्तिरूपिण्यै नमः
ॐ दयावत्यै नमः
ॐ दमस्वांतायै नमः
ॐ दनुजारये नमः
ॐ दयानिधये नमः
ॐ दंतशोभनिभायै नमः
ॐ देव्यै नमः
ॐ दमनायै नमः
ॐ दाडीमस्तनायै नमः
ॐ दंडायै नमः
ॐ दमयित्र्यै नमः
ॐ दंडिन्यै नमः
ॐ दमनप्रियायै नमः
ॐ दंडकारण्यनिलयायै नमः
ॐ दंडकारिविनाशिन्यै नमः
ॐ दंष्ट्राकरालवदनार्ये नमः
ॐ दंडशोभायै नमः
ॐ दरोदर्यै नमः
ॐ दरिद्रारिष्टशमन्यै नमः
ॐ दम्यायै नमः
ॐ दमनपूजितायै नमः
ॐ दानवार्चितपादश्रिये नमः
ॐ द्रविणायै नमः
ॐ द्राविण्यै नमः
ॐ दयायै नमः
ॐ दामोदर्यै नमः
ॐ दानवारये नमः
ॐ दामोदरसहोदर्यै नमः
ॐ दात्र्यै नमः
ॐ दानप्रियायै नमः
ॐ दाम्न्यै नमः
ॐ दानश्रियै नमः
ॐ द्विजवंदितायै नमः
ॐ दंतिगायै नमः
ॐ दूर्वायै नमः
ॐ दधिदुग्धस्वरूपिण्यै नमः
ॐ दाडिमीबीजसंदोहायै नमः
ॐ दंतपंक्तिविराजितायै नमः
ॐ दर्पणायै नमः
ॐ दर्पणस्वच्छायै नमः
ॐ द्रुममंडलवासिन्यै नमः
ॐ दशावतारजनन्यै नमः
ॐ दशदिग्दैवपूजितायै नमः
ॐ दमायै नमः
ॐ दशदिशायै नमः
ॐ दृश्यायै नमः
ॐ दशदास्यै नमः
ॐ देशकालपरिज्ञानायै नमः
ॐ देशकालविशोधिन्यै नमः
ॐ दशम्यादिकलाराध्यायै नमः
ॐ दशग्रीवविरोधिन्यै नमः
ॐ दशापराधशमन्यै नमः
ॐ दशवृत्तिफलप्रदायै नमः
ॐ यात्काररूपिण्यै नमः
ॐ याज्ञ्यै नमः
ॐ यादव्यै नमः
ॐ यादवार्चितायै नमः
ॐ ययातिपूजनप्रितायै नमः
ॐ याज्ञक्यै नमः
ॐ याजकप्रियायै नमः
ॐ यजमानायै नमः
ॐ यदुप्रितायै नमः
ॐ यामपूजाफलप्रदायै नमः
ॐ यशस्विन्यै नमः
ॐ यमाराध्यायै नमः
ॐ यमकन्यायै नमः
ॐ यतीश्वर्यै नमः
ॐ यमादियोगसंतुष्टायै नमः
ॐ योगीन्द्रहृदयायै नमः
ॐ यमायै नमः
ॐ यमोपाधिविनिर्मुक्तायै नमः
ॐ यशस्यविधिसन्नुतायै नमः
ॐ यवीयस्यै नमः
ॐ युवप्रितायै नमः
ॐ यात्रानंदायै नमः
ॐ योगप्रियायै नमः
ॐ योगगम्यायै नमः
ॐ योगध्येयायै नमः
ॐ यथेच्छगायै नमः
ॐ यागप्रियायै नमः
ॐ यज्ञसेन्यै नमः
ॐ योगरूपायै नमः
ॐ यथेष्टदायै नमः
श्री गायत्री सहस्रनाम के बारे में
श्री गायत्री सहस्रनाम एक पवित्र स्तोत्र है जिसमें देवी गायत्री के हजार नाम शामिल हैं, जिन्हें सभी वेदों की माता और सर्वोच्च ज्ञान तथा दिव्य प्रकाश का रूप माना जाता है। यह स्तुति उनकी ब्रह्मांडीय ऊर्जा और ज्ञान तथा आध्यात्मिक विकास के लिए आशीर्वाद का गुणगान करती है।
अर्थ
यह सहस्रनाम देवी गायत्री के पारलौकिक स्वरूप, ज्ञान प्रदान करने एवं अज्ञान दूर करने वाली भूमिका और मन और आत्मा को दिव्य प्रकाश से प्रकाशित करने की शक्ति का वर्णन करता है।
लाभ
- बौद्धिक स्पष्टता और ज्ञान में वृद्धि करता है
- अज्ञान और मानसिक बाधाओं को दूर करता है
- आध्यात्मिक जागरण के लिए दिव्य आशीर्वाद प्रदान करता है
- शांति, समृद्धि और समग्र विकास को बढ़ावा देता है
महत्व
श्री गायत्री सहस्रनाम का जप गायत्री पूजा और अन्य शुभ अवसरों पर किया जाता है, जिसे आध्यात्मिक लाभ, बौद्धिक विकास और दिव्य संरक्षण प्राप्त करने का साधन माना जाता है।