VividhGyan Logo

श्री नरसिंह कवचम मंत्र

ऑडियो सुनने के लिए चलाएँ

नृसिंह कवचं वक्ष्ये प्रह्लादानुदितं पुरा ।
सर्वरक्षाकरं पुण्यं सर्वोपद्रव नाशनम् ॥
सर्वसंपत्करं चैव स्वर्गमोक्षप्रकारिकम् ।
ध्यात्वा नृसिंहं देवेशं हेमा सिंहासनस्थितम् ॥


विवृतस्य त्रिनयनं शरदिन्दुसमप्रभम् ।
लक्ष्मी लिङ्गितवामङ्गं विभूतिभिरुपाश्रितम् ॥

चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डल शोभितम् ।
उरोजशोभितोरसक रत्नकेयूरमुद्रितम् ॥


तप्तकांचनसङ्काशं पितानिर्मलवाससम् ।
इन्द्रादिसुरमौलिस्थस्फुरन्माणिकदीप्तिभिः ॥

विराजितपदद्वन्द्वं शङ्खचक्रादिहेतिभिः ।
गरुत्मतश्च विनयात् स्तूयमानान् मुदान्वितान् ॥


स्वाहृतकमलसनवासं कृत्वा तु कवचं पठेत्
नृसिंहो मे शिरो पातु लोकरक्षात्मकसंबवः ।
सर्वगोपी स्तम्भवाशः फलान् मे रक्षतु ध्वनन् ।
नरसिंहः मे दृष्टौ पातु सोमसूर्याग्निलोचनः ॥

श्रवणं मे पातु नरहरिः मुनिवर्यस्तुतिप्रियः ।
नासिकां मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥


सर्वविद्याधिपः पातु नृसिंहः रसानां मम ।
वक्त्रं पतिंदुवदनः सदा प्रह्लादवन्दितः ॥

नृसिंहः पातु मे कन्ठं स्कन्धौ भूभारनाथकृत् ।
दिव्याश्राशोभितभुजः नृसिंहः पातु मे भुजौ ॥


करौ मे देववरदो नृसिंहः पातु सर्वतः ।
हृदयं योगसाध्यश्च निवासन पातु मे हरिः ॥

मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः ।
नभिं मे पातु नरहरिः स्वनाभिभ्रमसंतुतः ॥


ब्रह्माण्डकोटायः कत्यां यस्यसौ पातु मे कटीम् ।
गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यारूपधृत् ॥

उरु मनोभवः पातु जानुनी नररूपधृत् ।
जंघे पातु धरा भारहर्ता योसौ नृकेसरी ॥


सुरराज्यप्रदः पातु पादौ मे नृहरिश्वरः ।
सहस्रशीर्ष पुरुषः पातु मे सर्वशस्तनून् ॥

महोरः पूर्वतः महोग्रः पातु महावीराग्रजोग्नितः ।
महाविष्णुः दक्षिणे तु महाज्वालस्तु निरृतौ ॥


पश्चिमे पातु सर्वेशः दिशा मय सर्वतोमुखः ।
नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः ॥

ईशान्यां पातु भद्रो मे सर्वमंगलदायकः ।
संसारभयादः पातु मृत्युमृत्युः नृकेशरी ॥


इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् ।
भक्तिमान्यः पठेत्स्तुत्यः सर्वपापैः प्रमुञ्चते ॥

पुत्रवान धनवान लोके दीर्घायुरुपाजायते ।
यस्य यनकामयते कामं तं तं प्राप्नोत्यसंशयः ॥


सर्वत्र जयवाप्नोति सर्वत्र विजयि भवेत् ।
भूम्यंतरिक्षादिवानां ग्रहाणां विनिवारणम् ॥

वृश्चिकोरगसंभूतविशापहारणं परम् ।
ब्रह्मराक्षसयक्षाणां दुरोत्तरणकारणम् ॥


भूमिजे वा तालपत्रे वा कवचं लिखितं शुभम् ।
करमूल धृतं येन सिद्धिं युक्तः कर्मसिद्धयः ॥

देवसुरमनुषेषु स्वं स्वमेव जयामि लभेत् ।
एकसंध्यां त्रिसंध्यां वा यः पठेत्स्थितो नरः ॥


सर्वमंगलमांगल्यं भुक्तिं मुक्ति च विंदति ।
द्वात्रिंशत्सहस्राणि पाठाच्छुद्धात्मभिर्नृभिः ।
कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते ।
आनने मन्त्रराजेन कृत्वा भस्माभिमानम् ॥

तिलकं विभृत्यस्तु तस्य गृहभयमहरति ।
त्रिवरं जापमानेन दत्तानाम्यभिमान्य च ॥


प्राशयेद्यान नृणं मन्त्रं नृसिंधध्यानमाचरेत् ।
तस्य रोगः प्रणश्यन्ति ये च स्युर्नकुक्षिसंभवः ॥

किमात्र बहुनोक्तेन नृसिंहसदृशो भवेत् ।
मनोसा चिन्तितं यस्तु स तत्साप्नोत्यसंशयम् ॥


गरजन्तं गुरुजयन्तं निजभुजपत्थमं स्फोटयन्तम्
हरन्तं दीपयन्तं तपयन्तं दिवि भुवि दितिजान्क्षपयन्तं रसन्तम् ।
क्रोधन्तं रोषयन्तं दिशि दिशि सततं संभ्रान्तं हरन्तं ।
बिख्यम्तं घूर्ण्यन्तं कर्णिकास्तैदिव्यसिंह नमामि ॥
॥ इति प्रह्लादप्रोक्तं नरसिंहकवचं संपूर्णम् ॥

श्री नरसिंह कवचम मंत्र के बारे में

श्री नरसिंह कवचम भगवान नरसिंह को समर्पित एक शक्तिशाली सुरक्षा स्तोत्र है, जो भगवान विष्णु के प्रचंड अवतार हैं और भक्तों को बुराई और नकारात्मकता से बचाते हैं। यह मंत्र कवच की तरह कार्य करता है जो भक्त की रक्षा करता है।

अर्थ

मंत्र प्रह्लाद महाराज से उत्पन्न होता है, जो इसकी पवित्रता और सभी बाधाओं का नाश करने तथा पूर्ण सुरक्षा देने की शक्ति को दर्शाता है। यह सोने के सिंहासन पर विराजमान भगवान नरसिंह को बुलाता है, जो धन, मोक्ष प्रदान करते हैं और सभी कष्टों का नाश करते हैं।

लाभ

  • बुरी शक्तियों और नकारात्मक ऊर्जा से सुरक्षा प्रदान करता है
  • रोगों का उपचार करता है और भय दूर करता है
  • कर्मी बाधाएं हटाता है और आध्यात्मिक शक्ति देता है
  • शांति, सफलता, और मोक्ष प्रदान करता है

महत्व

नरसिंह कवचम वैदिक परंपरा में सुरक्षा के लिए सभी मंत्रों का राजा माना जाता है। इसे भक्तों द्वारा भगवान नरसिंह की सुरक्षा, स्वास्थ्य, समृद्धि और परम मोक्ष की कृपा प्राप्त करने के लिए व्यापक रूप से जपा जाता है। लगातार जाप से ग्रह दोष और नकारात्मक आध्यात्मिक प्रभाव समाप्त होते हैं।

भाषा बदलें: