श्री नरसिंह कवचम मंत्र
नृसिंह कवचं वक्ष्ये प्रह्लादानुदितं पुरा ।
सर्वरक्षाकरं पुण्यं सर्वोपद्रव नाशनम् ॥
सर्वसंपत्करं चैव स्वर्गमोक्षप्रकारिकम् ।
ध्यात्वा नृसिंहं देवेशं हेमा सिंहासनस्थितम् ॥
विवृतस्य त्रिनयनं शरदिन्दुसमप्रभम् ।
लक्ष्मी लिङ्गितवामङ्गं विभूतिभिरुपाश्रितम् ॥
चतुर्भुजं कोमलाङ्गं स्वर्णकुण्डल शोभितम् ।
उरोजशोभितोरसक रत्नकेयूरमुद्रितम् ॥
तप्तकांचनसङ्काशं पितानिर्मलवाससम् ।
इन्द्रादिसुरमौलिस्थस्फुरन्माणिकदीप्तिभिः ॥
विराजितपदद्वन्द्वं शङ्खचक्रादिहेतिभिः ।
गरुत्मतश्च विनयात् स्तूयमानान् मुदान्वितान् ॥
स्वाहृतकमलसनवासं कृत्वा तु कवचं पठेत्
नृसिंहो मे शिरो पातु लोकरक्षात्मकसंबवः ।
सर्वगोपी स्तम्भवाशः फलान् मे रक्षतु ध्वनन् ।
नरसिंहः मे दृष्टौ पातु सोमसूर्याग्निलोचनः ॥
श्रवणं मे पातु नरहरिः मुनिवर्यस्तुतिप्रियः ।
नासिकां मे सिंहनासस्तु मुखं लक्ष्मीमुखप्रियः ॥
सर्वविद्याधिपः पातु नृसिंहः रसानां मम ।
वक्त्रं पतिंदुवदनः सदा प्रह्लादवन्दितः ॥
नृसिंहः पातु मे कन्ठं स्कन्धौ भूभारनाथकृत् ।
दिव्याश्राशोभितभुजः नृसिंहः पातु मे भुजौ ॥
करौ मे देववरदो नृसिंहः पातु सर्वतः ।
हृदयं योगसाध्यश्च निवासन पातु मे हरिः ॥
मध्यं पातु हिरण्याक्षवक्षःकुक्षिविदारणः ।
नभिं मे पातु नरहरिः स्वनाभिभ्रमसंतुतः ॥
ब्रह्माण्डकोटायः कत्यां यस्यसौ पातु मे कटीम् ।
गुह्यं मे पातु गुह्यानां मन्त्राणां गुह्यारूपधृत् ॥
उरु मनोभवः पातु जानुनी नररूपधृत् ।
जंघे पातु धरा भारहर्ता योसौ नृकेसरी ॥
सुरराज्यप्रदः पातु पादौ मे नृहरिश्वरः ।
सहस्रशीर्ष पुरुषः पातु मे सर्वशस्तनून् ॥
महोरः पूर्वतः महोग्रः पातु महावीराग्रजोग्नितः ।
महाविष्णुः दक्षिणे तु महाज्वालस्तु निरृतौ ॥
पश्चिमे पातु सर्वेशः दिशा मय सर्वतोमुखः ।
नृसिंहः पातु वायव्यां सौम्यां भूषणविग्रहः ॥
ईशान्यां पातु भद्रो मे सर्वमंगलदायकः ।
संसारभयादः पातु मृत्युमृत्युः नृकेशरी ॥
इदं नृसिंहकवचं प्रह्लादमुखमण्डितम् ।
भक्तिमान्यः पठेत्स्तुत्यः सर्वपापैः प्रमुञ्चते ॥
पुत्रवान धनवान लोके दीर्घायुरुपाजायते ।
यस्य यनकामयते कामं तं तं प्राप्नोत्यसंशयः ॥
सर्वत्र जयवाप्नोति सर्वत्र विजयि भवेत् ।
भूम्यंतरिक्षादिवानां ग्रहाणां विनिवारणम् ॥
वृश्चिकोरगसंभूतविशापहारणं परम् ।
ब्रह्मराक्षसयक्षाणां दुरोत्तरणकारणम् ॥
भूमिजे वा तालपत्रे वा कवचं लिखितं शुभम् ।
करमूल धृतं येन सिद्धिं युक्तः कर्मसिद्धयः ॥
देवसुरमनुषेषु स्वं स्वमेव जयामि लभेत् ।
एकसंध्यां त्रिसंध्यां वा यः पठेत्स्थितो नरः ॥
सर्वमंगलमांगल्यं भुक्तिं मुक्ति च विंदति ।
द्वात्रिंशत्सहस्राणि पाठाच्छुद्धात्मभिर्नृभिः ।
कवचस्यास्य मन्त्रस्य मन्त्रसिद्धिः प्रजायते ।
आनने मन्त्रराजेन कृत्वा भस्माभिमानम् ॥
तिलकं विभृत्यस्तु तस्य गृहभयमहरति ।
त्रिवरं जापमानेन दत्तानाम्यभिमान्य च ॥
प्राशयेद्यान नृणं मन्त्रं नृसिंधध्यानमाचरेत् ।
तस्य रोगः प्रणश्यन्ति ये च स्युर्नकुक्षिसंभवः ॥
किमात्र बहुनोक्तेन नृसिंहसदृशो भवेत् ।
मनोसा चिन्तितं यस्तु स तत्साप्नोत्यसंशयम् ॥
गरजन्तं गुरुजयन्तं निजभुजपत्थमं स्फोटयन्तम्
हरन्तं दीपयन्तं तपयन्तं दिवि भुवि दितिजान्क्षपयन्तं रसन्तम् ।
क्रोधन्तं रोषयन्तं दिशि दिशि सततं संभ्रान्तं हरन्तं ।
बिख्यम्तं घूर्ण्यन्तं कर्णिकास्तैदिव्यसिंह नमामि ॥
॥ इति प्रह्लादप्रोक्तं नरसिंहकवचं संपूर्णम् ॥