VividhGyan Logo

श्री मातृ पंचकम्

मातः सोहमुपस्थितोस्मि पुरतः पूर्वप्रतिज्ञान स्मरण,
प्रत्याश्रवी पुरही तेंटि समये प्राप्तुन समिपान तव ।
ग्रहाग्रसंमिशद्याय ह्यनुमतस्तुर्याश्रमण प्राप्तुवान,
यत्प्रीतै च समागतोहमधुन तस्यै जनन्यै नमः ॥

बृंते मातृसमा श्रुतिर्भगवती यद्भरदारण्यकाय,
तत्त्वान्नवेसत्यति मातृमञ्च पितरमाचार्यवानीत्यसौ ।
तत्रदौ किल मातृसिक्षणबिधिन सर्वोत्थान शासति,
पूज्यत्पूज्यतरान समर्थयति यान तस्यै जनन्यै नमः ॥

अम्बा तात इति स्वशिक्षणवशादुच्चारणप्रक्रियान,
या सूते प्रथमन् क्व शक्तिरेहि नो मातस्तु शिक्षान विना ।
व्युत्पत्तिन क्रमशश्च सर्वजनिकिन तत्त्वत्पदार्थेषु या,
ह्यधत्ते व्यावहारमप्यवकीलन तस्यै जनन्यै नमः ॥

इष्टानिष्टहिताहितादिदिशनाहुण वयान् शैशवे,
कीतान सुष्कुलवित् करण दधातो भोज्यसय बलिशः ।
मातृ वरित्सहसाह खलुत्तो भोज्यनभोज्यानि वा,
वयगसिष्यहिते च सुस्तरण तस्यै जनन्यै नमः ॥

आत्मज्ञानसमर्जनोपकरणान यद्देहयन्त्रं विदुः
तद्रोगादिभयान्मृगोरगरिपुव्रातदावन्ति स्वयम् ।
पुष्णन्ति शिशुमादरादगुरुकुलान प्रापय्य कालक्रमात
या सर्वज्ञाशिखामणिन वितनुते तस्यै जनन्यै नमः ॥

- श्री शंकराचार्य कृत्तम्

भाषा बदलें: