सौराष्ट्रे सोमनाथ - द्वादश ज्योतिर्लिंग मंत्र
सौराष्ट्रे सोमनाथ च श्रीशैले मल्लिकार्जुनम् ।
उज्जयिन्यां महाकालमोंकारमलेश्वरम् ॥ 1 ॥
परल्यां वैद्यनाथं च दक्षिणां भीमाशङ्करम् ।
सेतुबन्धे तु रामेशं नागेशं दारुकावने ॥ 2 ॥
वाराणस्यां तु विश्वेशं त्रिंबकं गौतमितते ।
हिमालये तु केदारं घुश्मेशं च शिवालये ॥ 3 ॥
एतानि ज्योतिर्लिंगानि सायं प्रातः पठेन्नरः ।
सप्तजन्मकृतं पापं स्मरनें विनाश्यति ॥ 4 ॥
भाषा बदलें: