गणनायकाय गणदेवताय गणाध्यक्षाय मंत्र
गणनायकाय गणदेवताय गणाध्यक्षाय धीमहि ।
गुणशाराय गुणमंडिताय गुणेशाय धीमहि ।
गुणातीताय गुणाधिशाय गुणप्रविष्टाय धीमहि ।
एकदन्ताय वक्रतुण्डाय गौरितनाय धीमहि ।
गजेशाय बलचन्द्राय श्री गणेशाय धीमहि ॥
गणचाराय गणप्राणाय गणान्तरात्मने,
गणोत्सुकाय गणमत्ताय गणोत्सुकमानसे ।
गुरुपूजिताय गुरुदेवताय गुरुकुलस्थायिने,
गुरुविक्रमाय गुह्यप्रवराय गुरवे गुणगुरवे ।
गुरुदैत्यगलगच्छेत्रे गुरुधर्मसादराध्याय,
गुरुपुत्रपरित्राते गुरुपाखण्डखण्डकाय ।
गीतसाराय गीतत्त्वाय गीतगोत्राय धीमहि,
गुढगल्फाय गन्धमत्ताय गोजयप्रदाय धीमहि ।
गुणातीताय गुणाधिशाय गुणप्रविष्टाय धीमहि,
एकदन्ताय वक्रतुण्डाय गौरितनाय धीमहि ।
गजेशाय बलचन्द्राय श्री गणेशाय धीमहि ॥
ग्रंथगीताय ग्रंथगेयाय ग्रंथान्तरात्मने,
गीतलीनाय गीताश्रयाय गीतवाद्यपतवे ।
गायकचरिताय गायकवराय गन्धर्वप्रियकृते,
गायकाधिनविग्रहाय गंगाजलप्राणायते ।
गौरिस्तानन्दाय गौरिहृदयानन्दनाय,
गौरभानुसुताय गौरिगणेश्वराय ।
गौरिप्राणाय गौरिप्रवणाय गौरभावाय धीमहि,
गोसहस्राय गोवर्धनाय गोपगोपाय धीमहि ।
गुणातीताय गुणाधिशाय गुणप्रविष्टाय धीमहि,
एकदन्ताय वक्रतुण्डाय गौरितनाय धीमहि ।
गजेशाय बलचन्द्राय श्री गणेशाय धीमहि ॥