VividhGyan Logo

सूर्य कवचम्

याज्ञवल्क्य उवाच |

श्रुणुश्व मुनिशार्दुल सूर्यस्य कवचं शुभम् | शरीरारोग्यदं दिव्यम् सर्व सौभाग्यदायकम् || 1 ||

दीप्तिमानं मुकुटं स्पुरन्मकरकुण्डलम् | ध्यानत्वा सहस्त्रकिरणं स्तोत्रमेतदुत्दीर्येत || 2 ||

शिरो मे भास्करः पातु ललाटे मे अमितद्युति: | नेत्रे दिनमनिहि पातु श्रवणे वासरेश्वरः || 3 ||

घ्राणं धर्मध्रुणि: पातु वदनं वेदवाहनः | जिव्हाम् मे मानदः पातु कण्ठं मे सूरवन्दिता || 4 ||

स्कन्धौ प्रभाकरं पातु वक्षः पातु जनप्रियः | पातु पादौ द्वादशात्मा सर्वांगं सकलेश्वरः || 5 ||

सूर्यारक्षात्मकं स्तोत्रं लिखित्वा भोजपत्रके | ददाति य: करे तस्य वशगाहाः सर्वसिद्धयः || 6 ||

सु स्नातो य: जपेत्तस्य य: अधीत्ये स्वस्तमानसः | स रोगमुक्तो दीर्घायु: सुखं पुष्टिं च वितरति || 7 ||

इति श्री मद् याज्ञवल्क्य मुनि विरचितं सूर्य कवच स्तोत्रं सम्पूर्णं ||

भाषा बदलें: