श्री वराह कवचम्
आद्यं रंगमिति प्रोक्तं विमानं रंग संज्ञितम् |
श्रीमुष्णं वेङ्कटाद्रिं च सालग्रामं च नैमिशम् ||
तोताद्रिं पुष्करं चैव नरनारायणाश्रमम् |
अष्टौ मे मूर्तयः संति स्वयं व्यक्ता महीतले ||
श्री सूत उवाच |
श्रीरुद्रमुख निर्णीत मुरारी गुणसत्कथा |
सन्तुष्टा पार्वती प्राह शंकरं लोकशंकरम् || 1 ||
श्री पार्वती उवाच |
श्रीमुष्णेशस्य माहात्म्यं वराहस्य महात्मनः |
श्रुत्वा तृप्तिर्न मे जातां मनः कौतूहलायते |
श्रोतुं तद्धेवा माहात्म्यं तस्माद्वर्णय मे पुनः || 2 ||
श्री शंकर उवाच |
श्रुणु देवी प्रवक्ष्यामि श्रीमुष्णेशस्य वैभवम् |
यस्स्वरणमात्रेण महापापैः प्रमुच्यते |
सर्वेषामेव तीर्थानां तीर्थ राजा: अभिधीयते || 3 ||
नित्य पुष्करिणी नाम्नी श्रीमुष्णे या च वर्तमानं |
जात श्रामापहा पुण्या वराह श्रामवारिणा || 4 ||
विष्णोरङ्गुष्ठ संप्रश्यात्पुण्यदा खलु जाह्नवी |
विष्णोः सर्वाङ्गसंस्भूता नित्यपुष्करिणी शुभा || 5 ||
महानदी सहस्त्रेण नित्यदा संगता शुभा |
सकृत्स्नात्वा विमुक्ताघः सद्यः याति हरिपदम् || 6 ||
तस्याः आन्जेय भागे तु अश्वत्थच्छायायोदके |
स्नानं कृत्वा पिप्पलस्य कृत्वा चापि प्रदक्षिणम् || 7 ||
दृष्ट्वा श्वेतवराहं च मासमेकें नयेद्यदि |
कालमृत्यं विनिर्जित्य श्रीया परमया युतः || 8 ||
आधिव्याधि विनिर्मुक्तो ग्रहपीडाविवर्जितः |
भुक्त्वा भोगाननेकेश्च मोक्षमान्ते व्रजेत् ध्रुवम् || 9 ||
अश्वत्थमूले: अर्कवारि नित्य पुष्करिणी तटे |
वराहकवचं जपत्वा शतवारं जितेन्द्रियः || 10 ||
क्षयापस्मारकुष्ठाद्यैः महारोगैः प्रमुच्यते |
वराहकवचं यस्तु प्रत्यहं पठते यदि || 11 ||
शत्रु पीडाविनिर्मुक्तो भूपतित्वमवाप्नुयात् |
लिखित्वा धारयेद्यस्तु बाहुमूले गले:’थ वा || 12 ||
भूतप्रीतपिशाचाद्याः यक्षगन्धर्वराक्षसाः |
शत्रवो घोरकर्माणो ये चान्ये विषजंतवः |
नष्टदर्पा विनश्यन्ति विद्रवन्ति दिशो दश || 13 ||
श्री पार्वती उवाच |
तद्बृहि कवचं मह्यम् येन गुप्तो जगत्त्रये |
संचरेद्रेववन्मर्त्यः सर्वशत्रुविभीषणः |
येनाप्नोति च साम्राज्यं तन्मे ब्रूहि सदा शिव || 14 ||
श्रीशंकर उवाच |
श्रुणु कल्याणी वक्ष्यामि वराहकवचं शुभम् |
येन गुप्तो लाभेन्मर्त्यो विजयं सर्वसंपदाम् || 15 ||
अंगरक्षाकरं पुण्यं महापातकनाशनम् |
सर्वरोगप्रशमनं सर्वदुर्ग्रहनाशनम् || 16 ||
विषाभिचार क्रुत्यादि शत्रपीडानिवारणम् |
नोक्थं कस्यापि पूर्वं हि गोप्यात्गोत्यतरं यतः || 17 ||
वराहेण पुरा प्रोक्तं मह्यम् च परमेष्ठिनें |
युद्धेषु जयदं देवी शत्रपीडानिवारणम् || 18 ||
वराहकवचात् गुप्तो नाशुभं लभते नरः |
वराहकवचस्यास्य ऋषिर्ब्रह्मा प्रकिर्तितः || 19 ||
छन्दोऽनुष्टुप् तथा देवो वराहो भूपरिग्रहः |
प्रक्षाल्य पादौ पाणीं च सम्यगाचम्य वारिणा || 20 ||
कृत स्वाङ्ग करन्यासः सपवित्र उदंमुखः |
ॐ भूर्भवस्सुवरिति नमो भूपतयेऽpi च || 21 ||
नमो भगवते पश्चातवराहाय नमस्तथा |
एवं षडङ्गं न्यासं च न्यसेदंगुलिषु क्रमात् || 22 ||
नमः श्वेतवराहाय महाकोलाय भूपतें |
यज्ञाङ्गाय शुभाङ्गाय सर्वज्ञाय परात्मने || 23 ||
श्रवतुन्दाय धीऱाय परब्रह्मस्वरूपिणे |
वक्रदंष्ट्राय नित्याय नमोऽन्तैरनामभिः क्रमात् || 24 ||
अंगुलिषु न्यसेद्विद्वान् करपृष्ठतलेष्वपि |
ध्यान्वा श्वेतवराहं च पश्चान्मन्त्रमुदीरयेत् || 25 ||
ध्यानं |
ॐ श्वेतं वराहवपुषं क्षितिमुद्धरन्तं
शङ्घारिसर्व वरदाभय युक्त बाहुम |
ध्यान्येनिजैश्च तनुभिः सकलैरुपेतं
पूर्णं विभुं सकलवाँछितसिद्धयेजम् || 26 ||
कवचं |
वराहः पूर्वतः पातु दक्षिणे दण्डकान्तकः |
हिरण्याक्षहरेः पातु पश्चिमे गदया युतः || 27 ||
उत्तरं भूमिहृत्त्व पातु अधस्ताद्वायुवाहनः |
ऊर्ध्वं पातु हृषीकेशो दिश्वदिक्षु गदाधरः || 28 ||
प्रातः पातु प्रजानाथः कल्पकृत्संगमेऽवतु |
मध्याह्ने वज्रकेशस्तु सायाह्ने सर्वपूजितः || 29 ||
प्रदोषे पातु पद्माक्षो रात्रौ राजीवलोचनः |
निशीन्द्र गर्वहा पातु पातूषः परमेश्वरः || 30 ||
अटव्यां अग्रजः पातु गमनं गरुडासानः |
स्थले पातु महातेजा: जलें पात्ववनिपतिः || 31 ||
गृहे पातु गृहाध्यक्षः पद्मनाभः पुरोऽवतु |
झिल्लिका वरदः पातु स्वग्रामे करुणाकरः || 32 ||
रणाग्रे दैत्यहां पातु विषमे पातु चक्रभृत् |
रोगेषु वैद्यराजस्तु कोलो व्याधिषु रक्षतु || 33 ||
तापत्रयात्तपोमूर्ति कर्मपाशाच्च विश्वकृत् |
क्लेशकालेषु सर्वेषु पातु पद्मापतिर्विभुः || 34 ||
हिरण्यगर्भसंस्तुत्यः पादौ पातु निरन्तरम् |
गुल्फौ गुणाकरः पातु जङ्घे पातु जनार्दनः || 35 ||
जानीयु च जयकृत्पातु पातू रूरू पुरुषोत्तमः |
रक्ताक्षो जगने पातु कटीं विश्वम्भरोऽवतु || 36 ||
पार्श्वे पातु सुराध्यक्षः पातु कुक्षिं परात्परः |
नाभिं ब्रह्मपिता पातु हृदयं हृदयेश्वरः || 37 ||
महादंष्ट्रः स्तनौ पातु कण्ठं पातु विमुक्तिदः |
प्रभञ्जन पतिर्राहू करौं कामपितांवतु || 38 ||
हस्तौ हंसरपातु पातु सर्वाङ्गुलीर्हरीः |
सर्वाङ्गश्चिबुकं पातु पात्वोष्ठौ कालनेमिहा || 39 ||
मुखं तु मधुहा पातु दान्तान दामोदरः पातु |
नासिकामव्ययः पातु नेत्रे सूर्येन्दुलोचनः || 40 ||
फालं कर्मफलाध्यक्षः पातु कर्णौ महारथः |
शेषशायी शिरः पातु केशान पातु निरामयः || 41 ||
सर्वाङ्गं पातु सर्वेशः सदा पातु सतीश्वरः |
इति दं कवचं पुण्यं वराहस्य महात्मनः || 42 ||
यः पठेत् श्रुणुयाद्वापि तस्य मृत्युर्विनश्यति |
तम् नमस्यन्ति भूतानि भीता: साञ्जलिपाणयः || 43 ||
राजदस्युभयं नास्ति राज्यभ्रंशो न जायते |
यन्नामा स्मरणात्भीताः भूतेवेतालराक्षसाः || 44 ||
महारोगाश्च नश्यन्ति सत्यं सत्यं वदाम्यहम् |
कण्ठे तु कवचं बद्ध्वा वन्ध्या पुत्रवती भवेत् || 45 ||
शत्रुसैन्य क्षय प्राप्ति दु:खप्रशमनं तथा |
उत्पात दुरनिमित्तादी सूचितारिष्टनाशनम् || 46 ||
ब्रह्मविद्याप्रबोधं च लभते नात्र संशयः |
धृत्वेदं कवचं पुण्यं मांधातापरवीरहा || 47 ||
जित्वा तु शांबरीं मायां दैत्येन्द्रानवधीtk्षणात् |
कवचेनावृतो भूत्वा देवेंद्रोऽpi सुरारीहा || 48 ||
भूम्योपदीष्टकवच धारणान्नरकोऽpi च |
सर्वावध्योजयī भूत्वा महतीं कीर्तिमाप्तवान् || 49 ||
अश्वत्थमूले: अर्कवारि नित्य पुष्करिणी तटे |
वराहकवचं जपत्वा शतवारं पठेद्यदि || 50 ||
अपूर्वराज्य सम्राप्तिं नष्टस्य पुनरागमम् |
लभते नात्र संदेहः सत्यमेतनमयोदितम् || 51 ||
जप्वा वराहमन्त्रं तु लक्षमेका निरन्तरम् |
दशांशं तर्पणं होमं पायसेन घृतें च || 52 ||
कुर्वन् त्रिकालसंध्यासु कवचेनावृतो यदी |
भूमण्डलाधिपत्यं च लभते नात्र संशयः || 53 ||
इदमुक्तं मया देवी गोपनीयं दुरात्मनाम् |
वराहकवचं पुण्यं संसारार्णवतारकम् || 54 ||
महापातककोटिघ्नं भुक्तिमुक्तिफलप्रदम् |
वाच्यम् पुत्राय शिष्याय सद्वृत्ताय सुधीमते || 55 ||
श्री सूतः –
इति पत्योर्वचः श्रुत्वा देवी सन्तुष्टमाःसाः |
विनायक गुहौ पुत्रौ प्रपेदे द्वौ सुरार्चितौ || 56 ||
कवचस्य प्रभावेण लोकमाता च पार्वती |
य: इदं श्रुणुयान्नित्यं यो वा पठति नित्यशः |
स मुक्ति: सर्वपापेभ्यो विष्णुलोके महीयते || 57 ||
इति श्रीवराह कवचं सम्पूर्णम् |