श्री राधा कवचम्
पार्वत्युवाच |
कैलास वासिन भगवन भक्तानुग्रहकारक | राधिकां कवचं पुण्यं कथयस्व मम प्रभो || 1 ||
यद्यस्ति करुणा नाथ त्राहि मां दुःखतो भयात | त्वमेव शरणं नाथ शूलपाणे पिनाकधृत || 2 ||
शिव उवाच |
श्रुणुष्व गिरिजे तुभ्यं कवचं पूर्वसूचितम् | सर्वरक्षाकरं पुण्यं सर्वहत्याहारं परम || 3 ||
हरीभक्तिप्रदं साक्षाद्भुक्तिमुक्तिप्रसाधनम् | त्रैलोक्याकर्षणं देवी हरिसन्निध्यकारकम् || 4 ||
सर्वत्र जयदं देवी सर्वशत्रुभयावहम् | सर्वेषां चैव भूतानां मनोवृत्तिहराम् परम || 5 ||
चतुर्धा मुक्तिजनकम् सदानन्दकरं परम | राजसूयाश्वमेधानां यज्ञानां फलदायकम् || 6 ||
इदं कवचमज्ञान्वा राधामंत्रं च यो जपेत् | स नाप्नोति फलं तस्य विघ्नास्तस्य पदे पदे || 7 ||
ऋषिरस्य महादेवोऽनुष्टुप् छन्दश्च कीर्तितम् | राधा: अस्य देवता प्रोक्ता राम् बीजं कीलकं स्मृतम् || 8 ||
धर्मार्थकाममोक्षेषु विनियोगः प्रकिर्तितः | श्रीराधा मे शिरः पातु ललाटं राधिकां तथा || 9 ||
श्रीमती नेत्रयुगलं कर्णौ गोपेंद्रनन्दिनी | हरिप्रिया नासिकां च भ्रूयुगं शशिशोभना || 10 ||
ओष्ठं पातु कृपादेवी अधरं गोपिका तथा | वृषभानुसुता दन्तांश्चिबुका गोपनन्दिनी || 11 ||
चन्द्रावली पातु गण्डं जिव्हां कृष्णप्रिया तथा | कण्ठं पातु हरिप्राणा हृदयं विजयां तथा || 12 ||
बाहू द्वau चन्द्रवदना उदरं सुबलस्वसा | कोटियोगान्विता पातु पादौ सौभद्रिका तथा || 13 ||
नखां: चन्द्रमुखी पातु गुल्फौ गोपालवल्लभा | नखान विधुमुखी देवी गोपी पादतलं तथा || 14 ||
शुभप्रदा पातु पीष्ठं कुक्षौ श्रीकान्तवल्लभा | जानुदेशं जयां पातु हरिणी पातु सर्वतः || 15 ||
वाक्यं वाणी सदा पातु धनागारं धनेश्वरी | पूर्वां दिशा कृष्णरता कृष्णप्राणा च पश्चिमाम् || 16 ||
उत्तरां हरिता पातु दक्षिणां वृषभानुजा | चन्द्रावली नैषमेव दिवा क्ष्वेडितामेखला || 17 ||
सौभाग्यदा मध्यदिने सायाह्ने कामरूपिणी | रौद्री प्रातः पातु मां हि गोपिनी रजनिक्षये || 18 ||
हेतुदा सङ्गवे पातु केतुमाला दिवार्धके | शेषा: अपराह्णसमवे समिता सर्वसन्धिषु || 19 ||
योगिनी भोगसमये रतौ रतिप्रदा सदा | कामेशी कौतुके नित्यम् योगे रत्नावली मम || 20 ||
सर्वदा सर्वकार्येषु राधिकाः कृष्णमानसा | इत्येतत्कथितं देवी कवचं परमाद्भुतम् || 21 ||
सर्वरक्षाकरं नाम महारक्षाकरं परम | प्रातरमध्यानस्मयः सायाह्ने प्रपठे यदि || 22 ||
सर्वार्थसिद्धिस्तस्य स्याद्यन्मनसि वर्तते | राजद्वारे सभायां च सङ्ग्रामे शत्रुसङ्कटे || 23 ||
प्राणार्थनाशसमये यः पठेत्प्रयतो नरः | तस्य सिद्धिर्भवेत्देवी न भयं विद्यते क्वचित् || 24 ||
आराधिता राधिका च तेना सत्यं न संशयः | गङ्गास्नानाद्धरेर्नामग्रहणाद्यत्फलं लभेत् || 25 ||
तत्फलं तस्य भवति यः पठेत्प्रयतः शुचिः | हरिद्रारोचनाचन्द्रमण्डितं हरिचन्दनम् || 26 ||
कृत्वा लिखित्वा भोज्रे च धारयेत्मस्तके भुजे | कण्ठे वा देवदेवेशि स हरिर्नात्र संशयः || 27 ||
कवचस्य प्रसादेना ब्रह्मा सृष्टिं स्थितिं हरिः | संहारं चाहं नियतं करोमि कुरुते तथा || 28 ||
वैष्णवाय विशुद्धाय विराटगुणशालिने | दद्यात्कवचमव्यग्रं अन्यथा नाशमाप्नुयात || 29 ||
इति श्रीनारदपञ्चरात्रे ज्ञानामृतसारे राधा कवचम् |