श्री बगलामुखी कवचम्
कैलासाचलमध्यगं पुरवहं शान्तं त्रिनेत्रं शिवं
वामस्थā कवचं प्रणम्य गिरिजा भूतिप्रदं प्रश्नति |
देवी श्रीबगलामुखी रिपुकुलारण्याग्निरूपा च या
तस्याश्चापविमुक्त मन्त्रसहितं प्रीत्याधुनां ब्रूहि माम् || 1 ||
श्रीशङ्कर उवाच |
देवी श्रीभववल्लभे श्रुणु महामन्त्रं विभूतिप्रदं
देव्यां वर्मयुतं समस्तसुखदं साम्राज्यदं मुक्तिदं |
तारं रुद्रवधूं विरिञ्चिमहीला विष्णुप्रिया कामयु-
-कान्ते श्रीबगलानने मम रिपून्नाशाय युग्मन्त्विति || 2 ||
ऐश्वर्याणि पदं च देहि युगलं शीघ्रम् मनोवाञ्छितं
कार्यं साधय युगमयुक्षिववधू वह्निप्रियांतो मनुः |
कंसारेस्तनयं च बीजमपराशक्तिश्च वाणी तथा
कीलं श्रीमिति भैरवर्षिसहितं छन्दो विराट् संयुक्तम् || 3 ||
स्वेष्टार्थस्य परस्य वेत्ति नितराम् कार्यस्य सम्प्राप्तये
नानासाध्यमहागदस्य नियतन्नाशाय वीर्याप्तये |
ध्यान्त्वा श्रीबगलाननामनुवरं जप्त्वा सहस्राख्यकम्
दीर्घैः षट्कयुतैः च रुद्रमहीलाबीजैर्विन्यास्याङ्गके || 4 ||
ध्यानम् |
सौर्णासनसंस्थितां त्रिनयनाṁ पीताम्शुकोलासिनीं
हेमाभाङ्गरुचिं शशाङ्कमुकुटां स्रक्चम्पकस्रग्युताम् |
हस्तैर्मद्गरपाशबद्धरसनाṁ सम्पिभ्रतीं भूषण-
-व्याप्ताङ्गीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तये || 5 ||
विनियोगः |
ॐ अस्य श्रीबगलामुखी ब्रह्मास्त्रमन्त्र कवचस्य भैरव ऋषिः विराट् छन्दः श्रीबगलामुखी देवता क्लीं बीजं ऐं शक्तिः श्रीं कीलकं मम परस्य च मनोभिलाषितेष्टकार्यसिद्धये विनियोगः |
ऋष्यादिन्यासः |
भैरव ऋषये नमः शिरसि |
विराट् छन्दसे नमः मुखे |
श्री बगलामुखी देवतायै नमः हृदि |
क्लीं बीजाय नमः गुह्ये |
ऐं शक्तये नमः पादयोः |
श्रीं कीलिकाय नमः सर्वाङ्गे |
करन्यासः |
ॐ ह्रां अंगुष्ठाभ्यां नमः |
ॐ ह्रीं तर्जनीभ्यां नमः |
ॐ ह्रूं मध्यामाभ्यां नमः |
ॐ ह्रैं अनामिकाभ्यां नमः |
ॐ ह्रौं कनिष्ठिकाभ्यां नमः |
ॐ ह्रः करतलकरपृष्टाभ्यां नमः |
अङ्गन्यासः |
ॐ ह्रां हृदयाय नमः |
ॐ ह्रीं शिरसे स्वाहा |
ॐ ह्रूं शिखायै वषट् |
ॐ ह्रैं कवचाय हुं |
ॐ ह्रौं नेत्रत्रयाय वौषट् |
ॐ ह्रः अस्त्राय फट् |
भूर्बुवस्सुवरोमिति दिग्बन्धः |
मन्त्रोद्धारः |
ॐ ह्रीं ऐं श्रीं क्लीं श्रीबगलानने मम रिपून्नाशय नाशय ममऐश्वर्याणि देहि देहि शीघ्रम् मनोवाञ्छितकार्यं साधयः साधयः ह्रीं स्वाहा |
कवचम् |
शिरो मे पातु ॐ ह्रीं ऐं श्रीं क्लीं पातु ललाटकम् |
संबोधनपदं पातु नेत्रे श्रीबगलानने || 1 ||
श्रुतौ मम रिपुं पातु नासिकान्नाशय द्वयं |
पातु गण्डौ सदा ममऐश्वर्याण्यं तम् तु मस्तकम् || 2 ||
देहि द्वन्द्वं सदा जिव्हां पातु शीघ्रं वचो मम |
कण्ठदेशं मनः पातु वाञ्छितं बाहुमूलकम् || 3 ||
कार्यं साधय द्वन्द्वन्तु करौ पातु सदा मम |
मायायुक्ता तथा स्वाहा हृदयं पातु सर्वदा || 4 ||
अष्टाधिकचत्वारिंशद्दण्डाढ्या बगलामुखी |
रक्षां करोतु सर्वत्र गृहेरण्ये सदा मम || 5 ||
ब्रह्मास्त्राख्यो मनुः पातु सर्वाङ्गे सर्वसन्धिषु |
मन्त्रराजः सदा रक्षां करोतु मम सर्वदा || 6 ||
ॐ ह्रीं पातु नाभिदेशं कटीं मे बगलाःवतु |
मुखी वर्णद्वयं पातु लिङ्गं मे मुस्कयुग्मकम् || 7 ||
जाङ्गनी सर्वदुष्टानां पातु मे वर्णपञ्चकम् |
वाचनं मुखं तथा पदं षड्वर्णा परमेश्वरी || 8 ||
जङ्घायुग्मे सदा पातु बगलां रिपुमोहिनी |
स्तम्भयेति पदं प्रिष्टं पातु वर्णत्रयं मम || 9 ||
जिव्हां वर्णद्वयं पातु गुल्फौ मे कीलयेति च |
पादोर्ध्वं सर्वदा पातु बुद्धिं पादतले मम || 10 ||
विनाशय पदं पातु पादाङ्गुल्योर्नखानि मे |
ह्रीं बीजं सर्वदा पातु बुद्धीन्द्रियवचांसि मे || 11 ||
सर्वाङ्गं प्रणवः पातु स्वाहा रोमाणि मे:वतु |
ब्राह्मी पूर्वदले पातु चाग्नेयां विष्णुवल्लभा || 12 ||
माहेशी दक्षिणे पातु चामुण्डा राक्षसे:वतु |
कौमारी पश्चिमे पातु वायव्ये चापराजिता || 13 ||
वाराही उत्तरे पातु नारसिंही शिवे:वतु |
ऊर्ध्वं पातु महालक्ष्मीः पाताले शारदा:वतु || 14 ||
इत्यष्टौ शक्तयः पान्तु सायुधाश्च सवाहनाः |
राजद्वारे महादुर्गे पातु मां गणनायकः || 15 ||
श्मशाने जलमध्ये च भैरवश्च सदा:वतु |
द्विभुजा रक्तवसना: सर्वाभरणभूषिता: || 16 ||
योगिन्यः सर्वदा पातु महारण्ये सदा मम |
इति ते कथितं देवी कवचं परमाद्भुतम् || 17 ||
श्रीविश्वविजयं नाम कीर्तिश्रीविजयप्रदं |
अपुत्रो लभते पुत्रं धीरो शूरं शतायुषम् || 18 ||
निर्धनो धनमाप्नोति कवचस्यास्य पाठतः |
जपित्वा मन्त्रराजं तु ध्यान्त्वा श्रीबगलामुखीं || 19 ||
पठेदिदं हि कवचं निशायां नियमात्तु यः |
यद्यत्कामयते कामं साध्यासाध्ये महीतले || 20 ||
तत्तत्काममवाप्नोति सप्तरात्रेण शङ्करी |
गुरुं ध्यान्त्वा सुरां पीत्वा रात्रौ शक्तिसमन्विता || 21 ||
कवचं यः पठेत्तेवी तस्यासाध्यं न किञ्चन |
यं ध्यान्त्वा प्रजपेन्मन्त्रं सहस्रं कवचं पठेत् || 22 ||
त्रिरात्रेण वशं याती मृत्युम् तं नात्र संशयः |
लिखित्वा प्रतिमां शत्रोः सत्तालेन हरिद्रया || 23 ||
लिखित्वा ह्यदि तं नाम तं ध्यान्त्वा प्रजपेन्मुम् |
एकविंशदिनं यावत्प्रत्यहं च सहस्रकम् || 24 ||
जप्त्वा पठेत्तु कवचं चतुर्विंशतिवारकम् |
संस्तम्भं जायते शत्रोर्नात्र कार्या विचारणा || 25 ||
विवादे विजयं तस्य संग्रामे जयमाप्नुयात् |
श्मशाने च भयं नास्ति कवचस्य प्रभावतः || 26 ||
नवनीतं चाभिमन्त्र्य स्त्रीणां दद्यान्महेश्वरी |
वन्ध्यायां जायते पुत्रो विद्याबलसामन्वितः || 27 ||
श्मशानांगारमादाय भौमे रात्रौ शनावथा |
पादोदकेन स्पृष्ट्वा च लिखेल्लोहशलाकया || 28 ||
भूमौ शत्रोः स्वरूपं च हृदि नाम समालिखेत् |
हस्तं तद्धृदये दत्वा कवचं तिथिवारकम् || 29 ||
ध्यान्त्वा जपेन्मन्त्रराजं नवरत्नं प्रयत्नतः |
म्रियते ज्वरदाहेण दशमेःऽहनि न संशयः || 30 ||
भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन संलिखेत् |
धारयेत्तक्षिणे बाहौ नारि वामभुजे तथा || 31 ||
सङ्ग्रामे जयमाप्नुयात् नारि पुत्रवती भवेत् |
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तं जनम् || 32 ||
संपूज्य कवचं नित्यं पूजा$yāḥ फलं आलभेत् |
बृहस्पतिसमः वा अपि विभवे धनदोपमः || 33 ||
कामतुल्यश्च नारिणां शत्रूणां च यमोपमः |
कवितालाहरी तस्य भवेदगंगाप्रवाहवत् || 34 ||
गद्यपद्यमयी वाणी भवेददेवीप्रसादतः |
एकादशशतं यावत्पुरश्चरणमुत्स्यते || 35 ||
पुरश्चर्याविहीनं तु न चेदं फलदायकम् |
न देयं परशिष्येभ्यः दुष्टेभ्यश्च विशेषतः || 36 ||
देत् श्रीष्याय भक्ताय पंचत्वं चान्यथा अप्नोयात् |
इदं कवचमज्ञानत्वा भजेयद्भागलामुखिम् |
शतकोटिजपित्वा तु तस्य सिद्धिर्न जायते || 37 ||
दाराढ्यो मनुजोस्य लक्षजपः प्राप्तं सिद्धिं पराम्
विद्यां श्रीविजयं तथा सुनियतं धीरा विशुध्याशा |
ब्रह्मास्त्राख्यमाणू विलिख्य नितराम्भूर्जेष्टगन्धेन वै
धृत्तवः राजपुरं विजान्ति खलु ये दासोऽस्तीतेषां नृपः || 38 ||
इति विश्वसारोद्धारणतन्त्रे पार्वतीश्वरसंवादे बगलामुखीकवचं सम्पूर्णम् |