श्री दुर्गा कवच
मार्कण्डेय उवाच
यथ गुह्यम परमम् लोके सर्व रक्षाकरम् नृणाम्,
यन्न कस्य चिदग्यथम्, थन्मे ब्रूहि पिथामह।
ब्रह्मो उवाच
अस्थि गुह्य थमम् विप्र, सर्व भूथोपकारकम्,
देव्यस्थु कवचम् पुण्यम् तच्छृणुष्व महा मुने।
प्रथमम् शैलपुत्रीथि, द्वितीयम् ब्रह्म चारिणी,
त्रीथीयम् चन्द्र गण्डेथि कूष्माण्डेथि चथुर्थकम्।
पञ्चमम् स्कन्द माथेति षष्ठम् कात्यायनीति च।
सप्तमम् काल रात्रीथि महा गौरीथि चष्ठमम्।
नवमम् सिधिता प्रोक्ता नव दुर्गा प्रकीर्थिता,
उक्थन्येथानि नामानि ब्रह्मणैव माहात्मना।
अग्निना दह्यमानस्थु शत्रु मध्ये गतो रणे,
विषमे दुर्गमे चैव भयार्था शरणम् गथा,
न थेषाम् जायथे किञ्चिद् अशुभम् रण संकटे,
नापदम् थस्य पश्यामि शोक दुःख भयम् नहि।
यैस्थु भक्त्या स्मृथा नूनम् तेषामृद्धि प्रजायथे।
प्रेत संस्था थु चामुण्डा वराही महिषासना,
इन्द्री गज समारूढा वैष्णवी गरुडासना,
माहेश्वरी वृषभारूढा कौमारी शिखि वाहना,
ब्रह्मी हंस समारूढा सर्वभरण भूषिता,
नानाभरण शोभाढ्या नानो रत्नोप शोभिता,
दृश्यन्ते रथमारूढा देव्या कोप समन्विथा।
शंखम् चक्रम्, गदम्, शक्तिम्, हलञ्च, मुसलायुधम्,
खेटगम्, तोमरम् चैव परशुम् पाशमेव च,
कुन्तायुधम्, त्रिशूलञ्च शार्ङ्गायुधमुत्तमम्,
दैत्यानाम् देह नाशाय भक्तानाम् अभयाय च,
धारयन्त्युधनेथम् देवानाम्च हिताय वै।
महाबले, महोत्साहे, महा भय विनाशिनि,
त्राहि माम् दुष्प्रेक्ष्य, शत्रूणाम् भय वर्धिनि।
प्राच्याम् रक्षति मामैन्द्री, आग्नेयाम् अग्नि देवता,
दक्षिणे रक्ष वाराही, नैरृत्याम् त्वम् खड्ग धारिणीम्।
प्रदीच्याम् वारुणी रक्षेद् वायव्याम् मृग वाहिनी,
रक्षेद् उदेच्याम् कौमारी अन्द ईशान्याम् शूल धारिणी।
ऊर्ध्वम् ब्रह्माणी मे रक्षेद् अधस्ताद् वैष्णवी तथा,
एवम् दश दिश रक्षे चामुण्डा शव वाहना।
जया मे चाग्रधा स्थाधु, विजया स्थादु पृष्ठतः,
अजिता वाम पार्श्वे स्थु दक्षिणे चापराजिता।
शिखामुद्योतिनी रक्षेधुमा मूर्ध्नि व्यवस्थिधा,
मालाधारी ललाटे च भ्रुवौ रक्षेद् यशस्विनी।
त्रिनेत्रा च भ्रुवोर् मध्ये यमगण्डा च नासिके,
शंखिनी चक्षुषोर् मध्ये, श्रोत्रयोर् विन्ध्य वासिनी।
कपालौ कालिका रक्षेद्, कर्ण मूले थु शंकरी,
नासिकायाम् सुगन्धा च उत्तरोष्ठ च चर्चिका।
अधरे च अमृता काला, जिह्वायाम् थु सरस्वती,
दन्दान् रक्षथु कौमारी, कण्ठ मध्ये थु चण्डिका।
गण्डिकम् चित्रगण्डा, च महामाया च तालुके,
कामाक्षीम् चिबुकम् रक्षेथ्, वाचम् मे सर्व मंगला।
ग्रीवायाम् भद्रकाली च पृष्ठवंशे धनुर्धरी,
नीलग्रीवा बहिकण्ठे नलिकम् नलकूबरी।
खड्ग धारिण्योभौ स्कन्धौ बाहु मे वज्र धारिणी,
हस्थयोर् दण्डिनी रक्षेद् अम्बिका च अंगुलीषु च।
नखम् शूलेश्वरी रक्षेथ् कुक्षौ रक्षेत् नलेश्वरी,
स्थनौ रक्षेत् महादेवी मना शोक नाशिनी।
हृदयम् ललिता देवी ह्यधारे शूल धारिणी,
नाभिम् च कामिनी रक्षेथ्, गुह्यम् गुह्येश्वरी तथा,
भूतनाथा च मेद्रम् च गुदम् महिष वाहिनी,
कट्याम् भगवती रक्षेद् जानुनी विन्ध्य वासिनी।
जंघे महाबला प्रोक्ता जानुमध्ये विनायकी,
गुल्फयोर् नरसिंही च पाद पृष्ठे अमितौजसी।
पादमंगुलि श्रीधरी च पादाधस्तलवासिनी,
नखान् दंष्ट्रा करालीच केशांश्चैवोर्ध्व केशिनी।
रोम कूपानि कौभेरी त्वचम् वागीश्वरी तथा,
रक्त मज्जावसा मांसान्यस्थि मेधांसि पार्वती।
अन्द्राणि काल रात्रिश्च, पिथञ्च मकुटेश्वरी,
पद्मावती पद्म कोशे कफे चूडामणि स्तथा।
ज्वालामुखी नख ज्वालाम् अभेद्या सर्व सन्धिषु,
शुक्रम् ब्रह्माणी मे रक्षेद् छायाम् छत्रेश्वरी तथा।
अहंकारम् मनो बुधिम् रक्षा मे धर्म चारिणी,
प्राणापानौ तथा व्यान समान धनमेव च,
यश कीर्तिम् च लक्ष्मीम् च सदा रक्षथु चक्रिणी,
गोत्रम् इन्द्राणी मे रक्षेथ् पशुन्मे रक्ष चण्डिका।
पुत्रान् रक्षेद् महालक्ष्मी, भार्याम् रक्षदु भैरवी,
मार्गम् क्षेमकरी रक्षेद् द्विजया सर्वथा स्थिता।
रक्षा हीनन्थु यथ् स्थानम् वर्जितम् कवचेन थु,
थद् सर्वम् रक्ष मे देवी जयन्ती पाप नाशिनी।
पदमेकम् न गछेथु यदि चेद् च शुभात्मना,
कवचेनाव्यथो नित्यम् यत्र यत्र हि गछति।
तत्र तत्रथ लाभश्च विजया सार्व कामिका,
यम् यम् चिन्तयथे कामम् थम् थम् प्राप्नोति निश्चितम्।
परमैश्वर्यमतुलम् प्राप्स्यते भूतले पुमान्,
निर्भयो जायथे मर्त्य संग्रामेश्वपराजिथ।
त्रिलोक्ये थु भवेथ् पूज्य कवचेनावृथ पुमान्,
इदन्थु देव्या कवचम् देवानाम् अभि दुर्लभम्।
य पदेथ् प्रयतो नित्यम् त्रिसन्ध्यम् श्रधयान् विथ,
दैविकाले भवेथस्य त्रिलोक्ये च अपराजिथ।
जीवेद् वर्ष शतम् साग्रमापमृत्यु विवर्जिथ,
नश्यन्ति व्याधय सर्वे लुथा विस्फोटकाधय।
स्थावरम् जंगमम् चापि कृत्रिमम् चापि यद्विषम्,
अभिचारणि सर्वाणि मन्त्र यन्त्राणि भूतले,
भूचरा खेचराश् चैव जलजाश्चौपदाशिका,
सहजा कुलजा माला डाकिनी शाकिनी स्तथा,
अन्तरिक्षचरा घोरा डाकिन्याञ्च महा बला,
गृह भूत पिशाचश्च यक्ष गन्धर्व राक्षसा।
ब्रह्म राक्षस वेताल कूष्माण्ड भैरवाधय,
नश्यन्ति दर्शनथस्य कवचे हृदि संस्थिथे।
मनोनथिर् भवेद्राज्ञ तेजोवृद्धि करम् परम्,
यशसा वर्धथे सोपि कीर्ति मण्डित भूतले।
जपेथ् सप्तशतिम् चण्डिम् कृत्वा थु कवचम् पुरा,
यावद् भूमण्डलम् दाते सशैल वन कानानम्।
तावत्तिष्ठति मेधिन्याम् सन्तति पुत्र पौत्रिकी,
देहान्ते परमम् स्थानम् यथ् सुरैर् अभि दुर्लभम्।
प्राप्नोति पुरुषो नित्यम् महामाया प्रसादथा।