निखिल कवच
शिरा सिद्धेश्वर पटु , ललाट्तम च परात्पर
नेत्रे निक्षिलेश्वरानन्द नासिके नारकान्तकः !! 1 !!
कर्णौ कालात्मकः पटु, मुखं मंन्त्रेश्वरस्थधा
कंण्डं रक्षतु वागीशः, भुजौ च भुवनेश्वरः !! 2 !!
स्कन्धौ कामेश्वरः पटु , हृदयं ब्रह्मवर्चसः
नाभिं नारायणो रक्षेत्, उरुं ऊर्जस्वलोऽपि वै !! 3 !!
जनुनी सचिदानन्दः पटु , पादौ शिवात्मकः
गुह्यम् लयात्मकः पायात्, चित्तं चिन्तापहरकः !! 4 !!
मदनेशः मनः पटु ,पृष्ठं पूर्ण प्रदायकः
पूर्वं रक्षतु तन्त्रेशः , यन्त्रेशः वरुणीम् तदः !! 5 !!
उत्तरं श्रीधरः रक्षेत् , दक्षिणं दक्षिणेश्वरः
पातालं पटु सर्वज्ञः , ऊर्ध्वं मे प्राणसंघ्यकः !! 6 !!
कवचेनावृत्तो यस्तु यत्र कुट्रापि गच्छति
तत्र सर्वत्र लाभः स्याद् , किम् चिदत्र न संशयः !! 7 !!
यम् यम् चिन्तयते कामं , तम् तम् प्राप्तोति निश्चितं
धन्वान् बलवान् लोके , जातयते समुप्सकः !! 8 !!
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः
नश्यन्ति सर्वविघ्नानि दर्शनाथ् कवचावृत्तम् !! 9 !!
या एदं कवचं पुण्यं , प्रातः पठति नित्यशः
सिद्धाश्रम पतारूढा , ब्रह्मभावेण भूयते !! 10 !!