VividhGyan Logo

बुद्ध कवचम

अस्य बुद्ध कवच स्तोत्र महा मंत्रस्य, कश्यप ऋषि:
अनुष्टुप् छंदः, बुधो देवता, बुध प्रियार्थे जपे विनियोगः

अथा बुद्ध कवचम्

बुद्धस्तु पुस्तकधरा कुमकुमस्य समध्यूतिः
पीताम्बरधरा पथु, पीतमाल्यनु लेपनः || 1 ||

कटीं च पथु मय सौम्यः, सिरो देशं बुद्धस्तथा,
नेत्र ज्ञानमय पथु, श्रोत्रे पथु निस प्रिय || 2 ||

ग्रानं गंध प्रिय पथु, जिव्हाम् विद्याप्रियो मम,
कंठं पथु विधो, पुत्रो भुजौ पुस्तक भूषणः || 3 ||

वक्षः पथु वरङ्गश्च, हृदयं रोहिणी सुतः,
नाभिं पथु सुरराध्यो, मध्यं पथु खगेश्वरः || 4 ||

जानुनी रोहिणोयश्च पथु जंगे अखिल प्रभावः,
पथौ मय भोधन पथु, पथु सौम्यम् अखिलो रूपः || 5 ||

अथा फलश्रुति

येतद्वि कवचं दिव्यं, सर्व पाप प्रणाशनम्,
सर्व रोग प्रशमनं, सर्व दुःख निवारणम् || 6 ||

आयुर् आरोग्य शुभदं, पुत्र पौत्र प्रभावर्धनम्,
य: पठेत् श्रुणुयात् वा सर्वत्र विजयि भवेत् || 7 ||

इति श्री ब्रह्म वैवर्थ पुराणे बुद्ध कवचं सम्पूर्णम् ||

भाषा बदलें: