VividhGyan Logo

ब्रह्माण्ड मोहनाख्यं दुर्गा कवचं

नारद उवाच

भगवान् सर्वधर्मज्ञ सर्वज्ञाना विशारदा |
ब्रह्माण्ड मोहं नमः प्रकृतये कवचं वद ||

नारायण उवाच

श्रृणु वक्ष्यामि हे वत्स कवचं च सु दुर्लभं |
श्रीकृष्णेणैव कथितं कृपया ब्रह्मणे पुरा ||

ब्रह्मण कधितं पूर्वं धर्मयाः जाह्नवी थादे |
धर्मेण दत्तं मह्यम् च कृपया पुष्करे पुरा ||

त्रिपुरारीश्च यदृत्त्वा जघन त्रिपुरं पुरा |
मुमोच धाता यदृत्त्वा मधु कैदभयोः भयम् ||

जघन रक्तबीजं थं यदृत्त्वा भद्रकालीका |
यदृत्त्वा ही महेन्द्राश्च सम्रप कॄमलालयम् ||

यदृत्त्वा च महाकालः चिरंजीवी च धर्मिकः
यदृत्त्वा च महाग्नानी नन्दि सनन्दपूर्वकम् ||

यदृत्त्वा च महायोद्धा बाणः शत्रु भयङ्गरायः
यदृत्त्वा शिव तुलाश्च दुर्वसा ज्ञानिनाम् वरः ||

ॐ दुर्गेति चतुर्थ्यान्तः स्वाहन्तो मे शिरोवतु |
मन्त्रः शडाक्षरोयं च भक्तानां कल्पपद्धपा: ||

विचारो नास्ति वेदेषु ग्रहणेश्य मणोर्मुनि |
मन्त्र ग्रहण मात्रेण विष्णु तुल्यो भवेननः ||

मम वाक्त्रम् सदा पाठु ॐ दुर्गायै नमोन्तकः |
ॐ दुर्गे रक्ष इति च कण्डं पाठु सदा मम ||

ॐ ह्लीं श्रीं मिति मन्त्रयम्ं स्कन्दं पाठु निरन्तरम् |
ह्लीं श्रीं क्लीं मिति प्रुष्टं च मे सर्वथा: सदा ||

ह्लीं मे वक्षस्थलं पाठु हस्तं श्रीमिति संतानम् |
ऐं श्रीं ह्लीं पाठु सर्वाङ्गं स्वप्ने जागरणे तथा ||

पच्छ्यम् मम प्रकृतिं पाठु पाठु वह्नौच चण्डिका |
दक्षिणे भद्रकाली च नैरृत्यं च महेश्वरी ||

वारुण्यम् पाठु वराही वायव्यं सर्वमङ्गला |
उत्तरे वैष्णवी पाठु तदैशण्यं शिवप्रिय ||

जले स्थले च अन्तरिक्षे पाठु मम जगद्धामिका |
इति ते कधितं वत्स कवचं च सुदुर्लभं ||

यस्मै क्स्मै न दातव्यं प्रवक्तव्यं न कस्यचित् |
गुरुं अभ्यर्च्च विधिवत् वस्त्रालंकार चन्दनै: ||

कवचं धारयेद्यस्तु सोपि विष्णु: न संशयः |
स्नाने च सर्व तीर्थानां पृथिव्यास्च प्रभाक्षिणे ||

यथफलं लभते लोकः तदेत धारणं मुनि |
पंच लक्ष जपेणैव सिद्धमेतद् भवेद्ध्रुवम् ||

लोके च सिद्ध कवचो नव सीधाति सङ्गदे |
न तस्य मृत्युर्भवति जले वह्नौ विशे ज्वरे ||

जीवन्मुक्तो भवेत्सोऽपि सर्व सिद्धिरवाप्नुयात् |
यदि स्य सिद्धा कवचो विष्णु तुल्यो भवेद्ध्रुवम् ||



|| इति श्री ब्रह्म वैवर्त्त पुराणे प्रकृतिकाण्डे ब्रह्माण्ड मोहनाक्यम् दुर्गा कवचम् ||

|| जय श्रीमान नारायण ||

भाषा बदलें: