VividhGyan Logo

श्री यमुनाष्टकम्

नमामि यमुनामहान सकल सिद्धि हेतुन मदा
मुरारी पद पंकज स्फुरदामन्द रेणुत्कतम् ।
ततस्त नव कानन प्रकाशितमोद पुष्पांबुन ।
सुरासुरसुपूजित स्मरपितु: श्रीयन बिभ्रतेम् ॥ 1 ॥

कालिंदी गिरी मस्तके पटादामन्दपूरोज्ज्वल
विलसगमनोल्लासत्प्रकटगंधशैलोण्ता ।

सघोषगति दन्तुरा समाधिरूढ़डोलोत्तमा
मुकुंदरातिवर्ध्धिनी जयति पद्मबन्धो: सुत ॥ 2 ॥

भुवन भुवनपावनि माधिगतमानेकस्वनैः
प्रियभिरिव सेवीतन शुकमयूरहंसादिभिः ।

तरंगभुजकंकण प्रकटमुक्तिकावकुक-
नितांबततासुंदरीन नमत कृष्णतुर्प्रियं ॥ 3 ॥

अनंत गुण भूषिते शिव विरञ्चि देवस्तुते
घनघननिभे सदा ध्रुवपराशर भीष्टदे ।

विशुद्ध मथुरातटे सकलगोपगोपिवृते
कृपा जलाधि संश्रिते माम् मन: सुखं भवय ॥ 4 ॥

यया चरणपद्मजा मुरारिपो प्रियं भावुका
समागमनतो भवत्सकलसिद्धिदा सेवितं ।

तया सहशातमियतकमलजा सपत्निवय-
हरीप्रियकालिंदया मनसी मे सदा स्थीयतम् ॥ 5 ॥

नमस्तु यमुनै सदा तव चरित्रमत्यद्भूतम्
न जतु यमायतन भवति ते पय: पानत: ।

यमोपि भगिनी सुतं कथमूहन्ति दुष्टानपि
प्रियो भवति सेवा-नत्तव हरस्यथा गोपिका ॥ 6 ॥

मस्तु तव संनिधौ तनुनावत्वमेतावता
न दुलर्भतमारति मुरारिपौ मुकुन्दप्रियें ।

अत:तु तव लालना सुरधुनि परानसंगम-
तवैव भूविकर्तिता न तु कदापि पुष्टिस्थिताः ॥ 7 ॥

स्तुति तव करोति क: कमलजसपत्नी प्रियें
हरीर्यानुसेवया भवति सुख्यामोक्षत: ।

इयं तव कथाधिका सकल गोपिका संगीम्
स्मराश्रमा जलानुभिः सकल गात्रजै: संगमाह ॥ 8 ॥

तवाष्टकमिदं मदा पठति सूरसोते सदा
समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः ।

तया सकलसिद्धयो मुरारिपुष्च संतुष्यति
स्वभावविजयो भवेत् वदति वल्लभः श्री हरेः ॥ 9 ॥

॥ इति श्री वल्लभाचार्य विरचितं यमुनाष्टकं संपूर्णम् ॥

भाषा बदलें: