श्री यमुनाष्टकम्
नमामि यमुनामहान सकल सिद्धि हेतुन मदा
मुरारी पद पंकज स्फुरदामन्द रेणुत्कतम् ।
ततस्त नव कानन प्रकाशितमोद पुष्पांबुन ।
सुरासुरसुपूजित स्मरपितु: श्रीयन बिभ्रतेम् ॥ 1 ॥
कालिंदी गिरी मस्तके पटादामन्दपूरोज्ज्वल
विलसगमनोल्लासत्प्रकटगंधशैलोण्ता ।
सघोषगति दन्तुरा समाधिरूढ़डोलोत्तमा
मुकुंदरातिवर्ध्धिनी जयति पद्मबन्धो: सुत ॥ 2 ॥
भुवन भुवनपावनि माधिगतमानेकस्वनैः
प्रियभिरिव सेवीतन शुकमयूरहंसादिभिः ।
तरंगभुजकंकण प्रकटमुक्तिकावकुक-
नितांबततासुंदरीन नमत कृष्णतुर्प्रियं ॥ 3 ॥
अनंत गुण भूषिते शिव विरञ्चि देवस्तुते
घनघननिभे सदा ध्रुवपराशर भीष्टदे ।
विशुद्ध मथुरातटे सकलगोपगोपिवृते
कृपा जलाधि संश्रिते माम् मन: सुखं भवय ॥ 4 ॥
यया चरणपद्मजा मुरारिपो प्रियं भावुका
समागमनतो भवत्सकलसिद्धिदा सेवितं ।
तया सहशातमियतकमलजा सपत्निवय-
हरीप्रियकालिंदया मनसी मे सदा स्थीयतम् ॥ 5 ॥
नमस्तु यमुनै सदा तव चरित्रमत्यद्भूतम्
न जतु यमायतन भवति ते पय: पानत: ।
यमोपि भगिनी सुतं कथमूहन्ति दुष्टानपि
प्रियो भवति सेवा-नत्तव हरस्यथा गोपिका ॥ 6 ॥
मस्तु तव संनिधौ तनुनावत्वमेतावता
न दुलर्भतमारति मुरारिपौ मुकुन्दप्रियें ।
अत:तु तव लालना सुरधुनि परानसंगम-
तवैव भूविकर्तिता न तु कदापि पुष्टिस्थिताः ॥ 7 ॥
स्तुति तव करोति क: कमलजसपत्नी प्रियें
हरीर्यानुसेवया भवति सुख्यामोक्षत: ।
इयं तव कथाधिका सकल गोपिका संगीम्
स्मराश्रमा जलानुभिः सकल गात्रजै: संगमाह ॥ 8 ॥
तवाष्टकमिदं मदा पठति सूरसोते सदा
समस्तदुरितक्षयो भवति वै मुकुन्दे रतिः ।
तया सकलसिद्धयो मुरारिपुष्च संतुष्यति
स्वभावविजयो भवेत् वदति वल्लभः श्री हरेः ॥ 9 ॥
॥ इति श्री वल्लभाचार्य विरचितं यमुनाष्टकं संपूर्णम् ॥