VividhGyan Logo

श्री महालक्ष्मी अष्टकम्

शृ शुभ ॥ श्री लाभ ॥ श्री गणेशाय नमः ॥
नमस्तेस्तु महामाये श्री पिठे सुरपूजिते ।
शंख चक्र गदा हस्ते महालक्ष्मी नमोस्तुते ॥ 1 ॥

नमस्ते गरुडरूढे कोलासुर भयङ्करी ।
सर्व पाप हरे देवी महालक्ष्मी नमोस्तुते ॥ 2 ॥

सर्वांगे सर्ववरदे सर्वदुष्ट भयङ्करी ।
सर्व दुःख हरे देवी महालक्ष्मी नमोस्तुते ॥ 3 ॥

सिद्धिबुद्धिप्रदे देवी भुक्तिमुक्ति प्रदायिनी ।
मन्त्रमूर्ते सदा देवी महालक्ष्मी नमोस्तुते ॥ 4 ॥

आद्यन्त्रहिते देवी आद्यशक्ति महेश्वरी ।
योगजे योगसम्भूते महालक्ष्मी नमोस्तुते ॥ 5 ॥

स्थूल सूक्ष्म महरौद्रे महाशक्ति महोदरे ।
महापाप हरे देवी महालक्ष्मी नमोस्तुते ॥ 6 ॥

पद्मासन स्थिते देवी परब्रह्म स्वरूपिणि ।
परमेशी जगन्मर्ता महालक्ष्मी नमोस्तुते ॥ 7 ॥

श्वेताम्बरधरे देवी नानालंकार भूषिते ।
जगस्तस्थे जगन्मर्ता महालक्ष्मी नमोस्तुते ॥ 8 ॥

महालक्ष्मीष्टकस्तोत्राणि पठेत् भक्तिमानरः ।
सर्वसिद्धिमवाप्नोत्ति राज्य प्राप्नोति सर्वदा ॥ 9 ॥

एक काले पठेन्नित्यम् महापापविनाशनम् ।
द्वाभिकालं यः पठेन्नित्यम् धन धान्यं समन्वितः ॥ 10 ॥

त्रिकालेन यः पठेन्नित्यम् महाशत्रुविनाशनम् ।
महालक्ष्मी भवेत्सदा प्रसन्ना वरदा शुभा ॥ 11 ॥

॥ इति इन्द्रकृता श्रीमहालक्ष्मी अष्टकं सम्पूर्णम् ॥

- अथ श्री इन्द्रकृत श्री महालक्ष्मी अष्टकं सम्पूर्णम्

भाषा बदलें: