VividhGyan Logo

श्री जगन्नाथ अष्टकं

कदाचित् कालिन्दी तट विपिन संगीतम् तरलो
मुदाभिरि नारी वदन कमल स्वद मधुपः
राम शम्भु ब्रह्मामरपति गणेशार्चित पादो
जगन्नाथ स्वामी नयन पथ गामी भवतु मे ॥ 1 ॥

भुजे सव्ये वेणुं शिरसी शिखिपिच्छं कटितटे
दुकुलन नेत्रान्ते सहचार्-कटक्शन विदधते ।
सदा श्रीमद्-वृन्दावन-वसति-लीला-परीचयः
जगन्नाथ स्वामी नयन पथ गामी भवतु मे ॥ 2 ॥

महाम्भोधेस्तिरे कनक रुचिरे नील शिखरे
वसनं प्रसादन्तः सहज बलभद्रेण बलिना ।
सुभद्रा मध्यस्थः सकलसुर सेवादवारः
जगन्नाथ स्वामी नयन पथ गामी भवतु मे ॥ 3 ॥

कृपा पारावरा सजल जलद श्रेणिरुचिरो
राम वाणी रामः स्फुरद अमल पङ्केरुहमुखः ।
सुरेन्द्रैर आराध्यः श्रुतिगण शिखा गीत चरितः
जगन्नाथ स्वामी नयन पथ गामी भवतु मे ॥ 4 ॥

रथ्रुद्धो गच्छन् पथि मिलित भूमि देव पट्लै:
स्तुति प्रदुर्भावं प्रति पदम् उपकर्ण्य सदायः ।
दया सिंधुरबन्धुः सकल जगतन सिंधु सुतया
जगन्नाथ स्वामी नयन पथ गामी भवतु मे ॥ 5 ॥

परम्ब्रह्मपिदाः कुवलयदलोत्फुल्लनयनः
निवासी नीलद्रौ निषित-चराणोन्त-शिरसी ।
रसानन्दि राधा-सरस-वपुरालिङ्गन सुखो
जगन्नाथ स्वामी नयन पथ गामी भवतु मे ॥ 6 ॥

न वै याचे राज्यम् न च कानक मणिक्य विभवम्
न याचेहं राम्यं सकल जन काम्यं वरवधूम् ।
सदा काले काले प्रमथ पतिना गीतचरितो
जगन्नाथ स्वामी नयन पथ गामी भवतु मे ॥ 7 ॥

हर त्वं संसारं द्रुततरं आसरण सुरपते
हर त्वं पापानं विततिम् अपरं यदवपते ।
अहो दीननाथे निषित चरनो निश्चितमिदान
जगन्नाथ स्वामी नयन पथ गामी भवतु मे ॥ 8 ॥

जगन्नाथाष्टकं पुण्यं यः पठेत् प्रयतः शुचिः ।
सर्वपाप विषुद्धात्मा विष्णुलोकं स गच्छति ॥ 9 ॥

॥ इति श्रीमद् शंकराचार्यविरचितं जगन्नाथाष्टकं सम्पूर्णम् ॥

भाषा बदलें: