VividhGyan Logo

श्री गुरु अष्टकं

शार्लराम सुरूपं तथा वा कालत्रं
यशश्चरु चित्रं धनं मेरुतुल्यं ।
मानश्चेन लagnम गुरोऽङ्ग्रिपद्मे
ततः किम् ततः किम् ततः किम् ततः किम् ॥
कालत्रं धनं पुत्रपौत्रादि सर्वं
गृहं बन्धवः सर्वमेतद्दि जातं ।
मासश्चेन लagnम गुरोऽङ्ग्रिपद्मे
ततः किम् ततः किम् ततः किम् ततः किम् ॥

सदंगदिवेदो मुखे शास्त्रविद्या
कवित्वादि गद्यं सुपद्यं करोति ।
मानश्चेन लagnम गुरोऽङ्ग्रिपद्मे
ततः किम् ततः किम् ततः किम् ततः किम् ॥

विदेशेषु मान्यः स्वदेशेषु धन्यः
सदाचारवृत्तेषु मत्तो न अन्यः ।
मानश्चेन लagnम गुरोऽङ्ग्रिपद्मे
ततः किम् ततः किम् ततः किम् ततः किम् ॥

क्षमामण्डले भूभूपालवृन्दैः
सदा सेवितं यस्य पादरविन्दं ।
मानश्चेन लagnम गुरोऽङ्ग्रिपद्मे
ततः किम् ततः किम् ततः किम् ततः किम् ॥

यशो मे गतं दिशु दानप्रतापज-
जगद्वस्तु सर्वं करे यत्प्रसादात् ।
मानश्चेन लagnम गुरोऽङ्ग्रिपद्मे
ततः किम् ततः किम् ततः किम् ततः किम् ||

न भोगे न योगे न वा वधिराजौ
न कान्तमुखे नैव वित्तेषु चित्तम् ।
मानश्चेन लagnम गुरोऽङ्ग्रिपद्मे
ततः किम् ततः किम् ततः किम् ततः किम् ॥

अरण्ये न वा स्वस्य गेहे न कार्ये
न देहे मनो वक्तते मे त्वराघ्ये ।
मानश्चेन लagnम गुरोऽङ्ग्रिपद्मे
ततः किम् ततः किम् ततः किम् ततः किम् ॥

अरण्ये न वा देवस्य गेहे न कार्ये,
न देहि मनो वक्तते मे त्वराघ्ये ।
मानश्चेन लagnम गुरोऽङ्ग्रिपद्मे
ततः किम् ततः किम् ततः किम् ततः किम् ॥

गुरोरष्टकं य: पठेत्पुण्यदेही
यतिर्भूपतिर् ब्रह्मचारी च गेही ।
लभेव्यं छितार्थं पदं ब्रह्मसम्ज्ञं
गुरोवक्तवाक्ये मनो यस्य लagnं ॥

- श्री आदि शंकराचार्य

भाषा बदलें: