VividhGyan Logo

शिव मंगलाष्टकम्

भावय चन्द्रचूडय निर्गुणय गुणात्मने ।
कल्कलय रुद्रय नीलग्रीवय मंगलम् ॥ 1 ॥
वृषारूढय भीमय व्याघ्रचर्माम्बरय च ।
पशुनां पतये तुभ्यम् गौरीकान्ताय मंगलम् ॥ 2 ॥

भस्मोदधुलितदेहाय व्यलयाज्नोपवितिने ।
रुद्राक्षमालाभूषाय व्योमकेशय मंगलम् ॥ 3 ॥

सूर्यचन्द्राग्निनेत्रेयं नमः कैलासबासिने ।
सच्चिदानन्दरूपाय प्रमथेशाय मंगलम् ॥ 4 ॥

मृत्युञ्जय सम्बयी सृष्टस्थायन्तिकarine ।
त्र्यंबकाय सुशान्ताय त्रिलोकेशाय मंगलम् ॥ 5 ॥

गंगाधाराय सोमाय नमो हरिहरात्मने ।
उग्राय त्रिपुरघ्नाय वामदेवाय मंगलम् ॥ 6 ॥

सदोजाताय शर्वाय दिव्यविज्ञानप्रदायिने ।
ईशानाय नमस्तुभ्यम् पंचवक्त्राय मंगलम् ॥ 7 ॥

सदाशिव स्वरूपाय नमस्तत्पुरुषाय च ।
अघोरायच घोराय महादेवाय मंगलम् ॥ 8 ॥

मंगलाष्टकमेत्त्वै शम्भोः कर्तयेद्दिने ।
तस्य मृत्युभयं नास्ति रोगपिदाभयं तथा ॥ 9 ॥

भाषा बदलें: