VividhGyan Logo

दमोदर अष्टकम

नमामिश्वरं सत्यचिदानन्दरूपं
लसत्कुण्डलं गोकुले भरजामानं
यशोदा-भियोगलदधवामानं
परांमर्श्टम अत्यन्ततो द्रुत्य गोप्या ॥ 1 ॥
रुदंतं मुहुर् नेत्र-युग्मन मृञ्जंतं
कर्णाम्भोज-युग्मेन सातांक-नेत्रम्
मूहु: श्वास-क्रम्प-त्रिरेखांक-कंठ
स्थीत-गृहिवं दामोदरं भक्ति-बद्धं ॥ 2 ॥

इतेद्रिक स्वलीलाभिर आनंद-कुंडे
स्व-घोषण निमज्जंतं आख्यापयंतं
तदीयेशित-ग्येषु भक्त्येर जितत्वं
पुनः प्रेमतः तन शतावृत्ति वन्दे ॥ 3 ॥

वरं देव मोक्षं न मोक्षावधीन वा
न चान्यं व्रणेऽहन् वरिषादापेह
इदं ते वपुर् नाथ गोपाल-बालन
सदा मे मनस्य आविरास्तं किम् अन्यैः ॥ 4 ॥

इदं ते मुखंभोमं अत्यन्त-नीलैः
वृतं कुंतलैः स्नेध-रक्तैश्च गोप्या
मूहु: चुम्बितं बिंब-रक्ताधरं मे
मांसव्या आवरमस्तं अलं लक्ष्य-लभ्ये: ॥ 5 ॥

नमो देव दामोदरानन्त विष्णो
प्रसीद प्रभो दुःख-जालाब्धि-मग्नं
कृप-दृष्टि-वृष्ट्या-तीदीनं बतानु
ग्राहणेश माम् अज्ञान एध्यं अक्षि-दृष्ट्या ॥ 6 ॥

कुवेरात्मजौ बद्ध-मूर्त्यैव यद्वत्
त्वया मोचितौ भक्ति-भागौ कृतौ च
तथा प्रेम-भक्तिं स्वाकां मे प्रयच्छ
न मोक्षे ग्रहो मेऽस्ति दामोदरः ॥ 7 ॥

नमस्तेऽस्तु दाम्ने स्फुरद्-दीप्ति-धाम्ने
त्वदीयोदरा याथ विश्वस्य धाम्ने
नमो राधिकायै त्वदीय-प्रियायै
नमोऽन्त-लीलाय देवाय तुभ्यं ॥ 8 ॥

भाषा बदलें: