VividhGyan Logo

भवानी अष्टकम्

॥ भवानी अष्टकम् ॥
ना तातो ना माता ना बन्धुर्न दाता
ना पुत्रो ना पुत्री ना भ्र्त्यो ना भार्ता ।
ना जय ना विद्या ना वृत्तिर्ममैव
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ 1 ॥
भावाब्धवापरे महादुःखभिरु
पापत् प्रकामि प्रलोभी प्रमत्त: ।
कुसंसारपाशप्रबद्ध: सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ 2 ॥

ना जनामि दानं ना च ध्यानयोगं
ना जनामि तन्त्रं ना च स्तोत्रमन्त्रं ।
ना जनामि पूजनं ना च न्यासयोगं
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ 3 ॥

ना जनामि पुण्यान् ना जनामि तीर्थ
ना जनामि मुक्तिन लायं वा कदाचित ।
ना जनामि भक्तिं व्रतान् वाापि मातर्गतिस्त्वं
गतिस्त्वं त्वमेका भवानी ॥ 4 ॥

कुकार्मि कुसंगी कुबुधिह: कुदश:
कुलाचार्हिन: कदचार्लिन: ।
कुदृष्टि: कुबाक्यप्रबन्ध: सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ 5 ॥

प्रजेशन रामेश्वर महेश्वर सुरेश्वर
दिनेनेन निशिथेश्वरन वा कदाचित ।
ना जनामि चान्यत् सदाहं शरण्ये
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ 6 ॥

विवादे विशादे प्रमादे प्रवासे
जले चानले पर्वते शत्रुमध्ये ।
अरण्ये शरण्ये सदा मानं प्रापहि
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ 7 ॥

अनाथो दरिद्रों जरा रोगयुक्तो
महाक्षिणादिन: सदा जड्यवक्त्र: ।
विपत्तौ प्रवेश्ट: प्राणष्ट: सदाहं
गतिस्त्वं गतिस्त्वं त्वमेका भवानी ॥ 8 ॥

भाषा बदलें: