VividhGyan Logo

श्री जगन्नाथ आरती - चतुर्भुज जगन्नाथा

चतुर्भुज जगन्नाथा
कंठ शोभित कौस्तुभः.. ॥
पद्मनाभो, बेदगर्वः,
चंद्र सूर्य बिलोचनः

जगन्नाथ, लोकनाथ,
नीलाद्रिः सः परो हरिः

दीनबंधुर्र, दयासिंधु,
कृपालुः चना रक्ष्यकः

कंबु पाणि, चक्र पाणि,
पद्मनाभो, नरत्तमः…

जगतांग पालोको ब्यापि,
सर्व ब्यापि सुरेश्वराहः

लोक राजो, देव राजो,
चक्र भूपः स्चभूपतिहिः

नीलाद्रिः बद्रीनाथः श्च,
आनंतः पुरुषोत्तमह्हः

तार्क्षोध्यायोः, कल्पतरुहः,
बिमला प्रीति बर्धनहः

बलभद्रोः, बासुदेवोः
, मादवोः, मोधुसुदनः

दैत्यारिः, कुंदोरि काक्ष्योः, बनमाली
बदा प्रियहः, ब्रह्मा बिष्णुः, तुष्मेई

बांग्श्यो, मुरारिः कृष्ण केशवः
श्री राम, सच्चिदानंदोः,

गोबिंदः परमेश्वरोः
बिष्णुर बिष्णुर, मोह बिष्णुर,

प्रभाव बिष्णुर महेश्वरह्हः
लोक कर्ता, जगन्नाथो,
महिह कर्ताह महाजताहः… ॥

महर्षिहि कपिलाचर व्योः,
लोक चारिः सुरो हरिहः

वात्मा च जिव पालश्च,
सुराः संग्सारः पालकः
एको मेको मम प्रियो.. ॥

ब्रह्मः बादि महेश्वरह्हः
दुई भुजो श्चो चतुर बाहु,

सता बाहु सहस्त्रहः
पद्म पत्र बिशलाक्ष्य

पद्म गर्व परो हरिः
पद्म हस्तोः, देव पालो

दैत्यारि दैत्यनाशनहः
चतुर्र मूर्ति, चतुर्र बाहु
श्चतुर्र ना नाना सेवितोः…

पद्म हस्तोः, चक्र पाणि
शंख हस्तोः, गदाधरः

महा बैकुंठवासि चो
लक्ष्मी प्रीति करः सदा ।

भाषा बदलें: