VividhGyan Logo

Sri Chandrasekharendra Saraswati Stuti

śr̥tismr̥tipurāṇōkta dharmamārgarataṁ gurum |
bhaktānāṁ hita vaktāraṁ namasyē cittaśuddhayē || 1 ||

advaitānandabharitaṁ sādhūnāmupakāriṇam |
sarvaśāstravidaṁ śāntaṁ namasyē cittaśuddhayē || 2 ||

dharmabhaktijñānamārgapracārē baddhakaṅkaṇam |
anugrahapradātāraṁ namasyē cittaśuddhayē || 3 ||

bhagavatpādapādābjavinivēśita cētasaḥ |
śrīcandraśēkharagurōḥ prasādō mayijāyatām || 4 ||

kṣētratīrthakathābhijñaḥ saccidānandavigrahaḥ |
candraśēkharyavaryōmē sannidhattā sadāhr̥di || 5 ||

pōṣaṇē vēdaśāstrāṇāṁ dattacittamaharniśam |
kṣētrayātrārataṁ vandē sadguruṁ candraśēkharam || 6 ||

vēdajñān vēdabhāṣyajñān kartuṁ yasya samudyamaḥ |
gururyasya mahādēvaḥ taṁ vandē candraśēkharam || 7 ||

maṇivācaka gōdādi bhakti vāgamr̥tairbr̥śam |
bālānāṁ bhagavadbhaktiṁ vardhayantaṁ guruṁ bhajē || 8 ||

laghūpadēśairnāstikya bhāvamardana kōvidam |
śivaṁ smitamukhaṁ śāntaṁ praṇatō:’smi jagadgurum || 9 ||

vinayēna prārthayē:’haṁ vidyāṁ bōdhayamē gurō |
mārgamanyaṁ najānē:’haṁ bhavantaṁ śaraṇaṅgataḥ || 10 ||

Sri Chandrasekharendra Saraswati Stuti About

Sri Chandrasekharendra Saraswati Stuti is a devotional hymn dedicated to the 68th Jagadguru of Kanchi Kamakoti Peetham, also known as Mahaperiyava. This stuti praises his divine wisdom, compassion, and guidance as a great spiritual leader and sage.

Meaning

The stuti glorifies Sri Chandrasekharendra Saraswati as the embodiment of Advaita philosophy, the upholder of dharma, and the source of peace and knowledge for his devotees. It reflects gratitude for his teachings and blessings.

Benefits

  • Inspires spiritual growth and wisdom
  • Provides guidance and clarity in life
  • Brings peace of mind and inner harmony
  • Strengthens faith and devotion

Significance

Regular chanting of Sri Chandrasekharendra Saraswati Stuti connects devotees with the spiritual legacy of the Kanchi Mutt, fostering deep reverence and spiritual upliftment.