Shri Dharma Sastha Stuti Dasakam
āśānurūpaphaladaṁ caraṇāravinda-
-bhājāmapāra karuṇārṇava pūrṇacandram |
nāśāya sarvavipadāmapi naumi nitya-
-mīśānakēśavabhavaṁ bhuvanaikanātham || 1 ||
piñchāvalī valayitākalitaprasūna-
-sañjātakāntibharabhāsurakēśabhāram |
śiñjānamañjumaṇibhūṣaṇarañjitāṅgaṁ
candrāvataṁsaharinandanamāśrayāmi || 2 ||
ālōlanīlalalitālakahāraramya-
-mākamranāsamaruṇādharamāyatākṣam |
ālambanaṁ trijagatāṁ pramathādhinātha-
-mānamralōka harinandanamāśrayāmi || 3 ||
karṇāvalambi maṇikuṇḍalabhāsamāna-
-gaṇḍasthalaṁ samuditānanapuṇḍarīkam |
arṇōjanābhaharayōriva mūrtimantaṁ
puṇyātirēkamiva bhūtapatiṁ namāmi || 4 ||
uddaṇḍacārubhujadaṇḍayugāgrasaṁsthaṁ
kōdaṇḍabāṇamahitāntamadāntavīryam |
udyatprabhāpaṭaladīpramadabhrasāraṁ
nityaṁ prabhāpatimahaṁ praṇatō bhavāmi || 5 ||
mālēyapaṅkasamalaṅkr̥tabhāsamāna-
-dōrantarālataralāmalahārajālam |
nīlātinirmaladukūladharaṁ mukunda-
-kālāntakapratinidhiṁ praṇatō:’smi nityam || 6 ||
yatpādapaṅkajayugaṁ munayō:’pyajasraṁ
bhaktyā bhajanti bhavarōganivāraṇāya |
putraṁ purāntakamurāntakayōrudāraṁ
nityaṁ namāmyahamamitrakulāntakaṁ tam || 7 ||
kāntaṁ kalāyakusumadyutilōbhanīya-
-kāntipravāhavilasatkamanīyarūpam |
kāntātanūjasahitaṁ nikhilāmayaugha-
-śāntipradaṁ pramathanāthamahaṁ namāmi || 8 ||
bhūtēśa bhūrikaruṇāmr̥tapūrapūrṇa-
-vārānnidhē varada bhaktajanaikabandhō |
pāyādbhavān praṇatamēnamapāraghōra-
-saṁsārabhītamiha māmakhilāmayēbhyaḥ || 9 ||
hē bhūtanātha bhagavan bhavadīyacāru-
-pādāmbujē bhavatu bhaktiracañcalā mē |
nāthāya sarvajagatāṁ bhajatāṁ bhavābdhi-
-pōtāya nityamakhilāṅgabhuvē namastē || 10 ||
iti śrī dharmaśāstā stuti daśakam ||
Shri Dharma Sastha Stuti Dasakam About
Shri Dharma Sastha Stuti Dasakam is a revered ten-verse hymn dedicated to Lord Dharma Sastha, also known as Lord Ayyappa, the divine son of Shiva and Vishnu. This stuti praises his role as the protector of dharma and remover of obstacles in devotees’ lives.
Meaning
This hymn glorifies Lord Dharma Sastha as the great warrior, ocean of compassion, and eternal guide who destroys fears and grants blessings to those who seek refuge at his lotus feet.
Benefits
- Removes fears and obstacles
- Bestows protection and compassion
- Grants spiritual strength and guidance
- Fulfills devotees’ wishes and prayers
Significance
Reciting Shri Dharma Sastha Stuti Dasakam regularly helps devotees connect with Lord Ayyappa’s divine energy, aiding them in overcoming life’s challenges and attaining spiritual growth.