VividhGyan Logo

Brahma Kruta Sri Rama Stuti

brahmōvāca |

vandē dēvaṁ viṣṇumaśēṣasthitihētuṁ
tvāmadhyātmajñānibhirantarhr̥di bhāvyam |
hēyāhēyadvandvavihīnaṁ paramēkaṁ
sattāmātraṁ sarvahr̥disthaṁ dr̥śirūpam || 1 ||

prāṇāpānau niścayabuddhyā hr̥di ruddhvā
chittvā sarvaṁ saṁśayabandhaṁ viṣayaughān |
paśyantīśaṁ yaṁ gatamōhā yatayastaṁ
vandē rāmaṁ ratnakirīṭaṁ ravibhāsam || 2 ||

māyātītaṁ mādhavamādyaṁ jagadādiṁ
mānātītaṁ mōhavināśaṁ munivandyam |
yōgidhyēyaṁ yōgavidhānaṁ paripūrṇaṁ
vandē rāmaṁ rañjitalōkaṁ ramaṇīyam || 3 ||

bhāvābhāvapratyayahīnaṁ bhavamukhyai-
-ryōgāsaktairarcitapādāmbujayugmam |
nityaṁ śuddhaṁ buddhamanantaṁ praṇavākhyaṁ
vandē rāmaṁ vīramaśēṣāsuradāvam || 4 ||

tvaṁ mē nāthō nāthitakāryākhilakārī
mānātītō mādhavarūpō:’khilādhārī |
bhaktyā gamyō bhāvitarūpō bhavahārī
yōgābhyāsairbhāvitacētaḥ sahacārī || 5 ||

tvāmādyantaṁ lōkatatīnāṁ paramīśaṁ
lōkānāṁ nō laukikamānairadhigamyam |
bhaktiśraddhābhāvasamētairbhajanīyaṁ
vandē rāmaṁ sundaramindīvaranīlam || 6 ||

kō vā jñātuṁ tvāmatimānaṁ gatamānaṁ
māyāsaktō mādhava śaktō munimānyam |
vr̥ndāraṇyē vanditavr̥ndārakavr̥ndaṁ
vandē rāmaṁ bhavamukhavandyaṁ sukhakandam || 7 ||

nānāśāstrairvēdakadambaiḥ pratipādyaṁ
nityānandaṁ nirviṣayajñānamanādim |
matsēvārthaṁ mānuṣabhāvaṁ pratipannaṁ
vandē rāmaṁ marakatavarṇaṁ mathurēśam || 8 ||

śraddhāyuktō yaḥ paṭhatīmaṁ stavamādyaṁ
brāhmaṁ brahmajñānavidhānaṁ bhuvi martyaḥ |
rāmaṁ śyāmaṁ kāmitakāmapradamīśaṁ
dhyātvā dhyātā pātakajālairvigataḥ syāt || 9 ||

iti śrīmadadhyātmarāmāyaṇē yuddhakāṇḍē trayōdaśaḥ sargē brahmadēva kr̥ta śrīrāma stutiḥ |

Brahma Kruta Sri Rama Stuti About

Brahma Kruta Sri Rama Stuti is a sacred hymn composed by Lord Brahma praising Lord Sri Rama, the epitome of righteousness and compassion. This stuti glorifies Rama’s divine form, his virtues, and his role as the protector and sustainer of the universe.

Meaning

The stuti describes Lord Rama as the supreme soul who remains when all else perishes, meditated upon by sages for spiritual knowledge. It highlights his radiant crown, his qualities that remove doubts and fears, and his eternal presence in all hearts.

Benefits

  • Removes doubts, fears, and obstacles
  • Provides spiritual wisdom and guidance
  • Brings peace, protection, and prosperity
  • Inspires righteousness and devotion

Significance

Reciting Brahma Kruta Sri Rama Stuti is believed to invoke Lord Rama’s divine blessings, fostering spiritual growth, protection, and success in worldly and spiritual endeavors.