Vishnu Ashtothram - Shri Vishnu 108 Names
Audio Play to listen
ōṁ viṣṇavē namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ vaṣaṭkārāya namaḥ |
ōṁ dēvadēvāya namaḥ |
ōṁ vr̥ṣākapayē namaḥ |
ōṁ dāmōdarāya namaḥ |
ōṁ dīnabandhavē namaḥ |
ōṁ ādidēvāya namaḥ |
ōṁ aditēstutāya namaḥ | 9
ōṁ puṇḍarīkāya namaḥ |
ōṁ parānandāya namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ parātparāya namaḥ |
ōṁ paraśudhāriṇē namaḥ |
ōṁ viśvātmanē namaḥ |
ōṁ kr̥ṣṇāya namaḥ |
ōṁ kalimalāpahāriṇē namaḥ |
ōṁ kaustubhōdbhāsitōraskāya namaḥ | 18
ōṁ narāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ harayē namaḥ |
ōṁ harāya namaḥ |
ōṁ harapriyāya namaḥ |
ōṁ svāminē namaḥ |
ōṁ vaikuṇṭhāya namaḥ |
ōṁ viśvatōmukhāya namaḥ |
ōṁ hr̥ṣīkēśāya namaḥ | 27
ōṁ apramēyātmanē namaḥ |
ōṁ varāhāya namaḥ |
ōṁ dharaṇīdharāya namaḥ |
ōṁ vāmanāya namaḥ |
ōṁ vēdavaktāya namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ rāmāya namaḥ |
ōṁ virāmāya namaḥ | 36
ōṁ virajāya namaḥ |
ōṁ rāvaṇārayē namaḥ |
ōṁ ramāpatayē namaḥ |
ōṁ vaikuṇṭhavāsinē namaḥ |
ōṁ vasumatē namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ dharaṇīdharāya namaḥ |
ōṁ dharmēśāya namaḥ |
ōṁ dharaṇīnāthāya namaḥ | 45
ōṁ dhyēyāya namaḥ |
ōṁ dharmabhr̥tāṁvarāya namaḥ |
ōṁ sahasraśīrṣāya namaḥ |
ōṁ puruṣāya namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrapādē namaḥ |
ōṁ sarvagāya namaḥ |
ōṁ sarvavidē namaḥ |
ōṁ sarvāya namaḥ | 54
ōṁ śaraṇyāya namaḥ |
ōṁ sādhuvallabhāya namaḥ |
ōṁ kausalyānandanāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ rakṣasaḥkulanāśakāya namaḥ |
ōṁ jagatkartāya namaḥ |
ōṁ jagaddhartāya namaḥ |
ōṁ jagajjētāya namaḥ |
ōṁ janārtiharāya namaḥ | 63
ōṁ jānakīvallabhāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ jayarūpāya namaḥ |
ōṁ jalēśvarāya namaḥ |
ōṁ kṣīrābdhivāsinē namaḥ |
ōṁ kṣīrābdhitanayāvallabhāya namaḥ |
ōṁ śēṣaśāyinē namaḥ |
ōṁ pannagārivāhanāya namaḥ |
ōṁ viṣṭaraśravasē namaḥ | 72
ōṁ mādhavāya namaḥ |
ōṁ mathurānāthāya namaḥ |
ōṁ mukundāya namaḥ |
ōṁ mōhanāśanāya namaḥ |
ōṁ daityāriṇē namaḥ |
ōṁ puṇḍarīkākṣāya namaḥ |
ōṁ acyutāya namaḥ |
ōṁ madhusūdanāya namaḥ |
ōṁ sōmasūryāgninayanāya namaḥ | 81
ōṁ nr̥siṁhāya namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ nityāya namaḥ |
ōṁ nirāmayāya namaḥ |
ōṁ śuddhāya namaḥ |
ōṁ naradēvāya namaḥ |
ōṁ jagatprabhavē namaḥ |
ōṁ hayagrīvāya namaḥ |
ōṁ jitaripavē namaḥ | 90
ōṁ upēndrāya namaḥ |
ōṁ rukmiṇīpatayē namaḥ |
ōṁ sarvadēvamayāya namaḥ |
ōṁ śrīśāya namaḥ |
ōṁ sarvādhārāya namaḥ |
ōṁ sanātनāya namaḥ |
ōṁ saumyāya namaḥ |
ōṁ saumyapradāya namaḥ |
ōṁ sraṣṭē namaḥ | 99
ōṁ viṣvaksēnāya namaḥ |
ōṁ janārdनāya namaḥ |
ōṁ yaśōदातनयāya namaḥ |
ōṁ yōginē namaḥ |
ōṁ yōgaśāstraparāyaṇāya namaḥ |
ōṁ rudrātmakāya namaḥ |
ōṁ rudрамूर्तयē namaḥ |
ōṁ rāghवाय namaḥ |
ōṁ मधुसूदनाय नमः । 108 |
इति श्री विष्णु अष्टोत्तरम् सम्पूर्णम् ॥
Vishnu Ashtothram - Shri Vishnu 108 Names About
Vishnu Ashtottara Shatanamavali is a sacred collection of 108 divine names of Lord Vishnu, the Preserver and Protector of the Universe in Hinduism. Chanting these names invokes his blessings for spiritual growth, protection, and overall well-being.
Meaning
This hymn highlights various attributes and divine qualities of Lord Vishnu such as his role as the protector, sustainer, and compassionate deity. Regular chanting purifies the mind, fosters devotion, removes obstacles, and brings peace and prosperity.
Benefits
- Promotes spiritual growth and mental peace
- Protects from negative influences and obstacles
- Enhances devotion and faith in the divine
- Brings prosperity, health, and happiness
- Balances karma and fosters harmony
Significance
Vishnu Ashtottara Shatanamavali is widely chanted during religious ceremonies, festivals, and daily prayers to invoke Lord Vishnu’s divine presence and blessings. It is considered a powerful spiritual practice for protection and well-being.
