VividhGyan Logo

Rahu Ashtottara Shatanamavali - 108 Names

ōṁ rāhavē namaḥ |
ōṁ saiṁhikēyāya namaḥ |
ōṁ vidhuntudāya namaḥ |
ōṁ suraśatravē namaḥ |
ōṁ tamasē namaḥ |
ōṁ phaṇinē namaḥ |
ōṁ gārgyāyaṇāya namaḥ |
ōṁ surāgavē namaḥ |
ōṁ nīlajīmūtasaṅkāśāya namaḥ | 9

ōṁ caturbhujāya namaḥ |
ōṁ khaḍgakhēṭakadhāriṇē namaḥ |
ōṁ varadāyakahastakāya namaḥ |
ōṁ śūlāyudhāya namaḥ |
ōṁ mēghavarṇāya namaḥ |
ōṁ kr̥ṣṇadhvajapatākāvatē namaḥ |
ōṁ dakṣiṇāśāmukharatāya namaḥ |
ōṁ tīkṣṇadamṣṭradharāya namaḥ |
ōṁ śūrpākārāsanasthāya namaḥ | 18

ōṁ gōmēdābharaṇapriyāya namaḥ |
ōṁ māṣapriyāya namaḥ |
ōṁ kaśyaparṣinandanāya namaḥ |
ōṁ bhujagēśvarāya namaḥ |
ōṁ ulkāpātajanayē namaḥ |
ōṁ śūlinē namaḥ |
ōṁ nidhipāya namaḥ |
ōṁ kr̥ṣṇasarparājē namaḥ |
ōṁ viṣajvalāvr̥tāsyāya namaḥ | 27

ōṁ ardhaśarīrāya namaḥ |
ōṁ jādyasampradāya namaḥ |
ōṁ ravīndubhīkarāya namaḥ |
ōṁ chāyāsvarūpiṇē namaḥ |
ōṁ kaṭhināṅgakāya namaḥ |
ōṁ dviṣaccakracchēdakāya namaḥ |
ōṁ karālāsyāya namaḥ |
ōṁ bhayaṅkarāya namaḥ |
ōṁ krūrakarmaṇē namaḥ | 36

ōṁ tamōrūpāya namaḥ |
ōṁ śyāmātmanē namaḥ |
ōṁ nīlalōhitāya namaḥ |
ōṁ किरीटिने namaḥ |
ōṁ nīlavasanāya namaḥ |
ōṁ śanisāmāntavartmagāya namaḥ |
ōṁ cāṇḍālavarṇāya namaḥ |
ōṁ aśvyarkṣabhavāya namaḥ |
ōṁ mēṣabhवāya namaḥ | 45

ōṁ śanivatphaladāya namaḥ |
ōṁ śūrāya namaḥ |
ōṁ apasavyagatayē namaḥ |
ōṁ uparāgakarāya namaḥ |
ōṁ sūryahिमांशुच्छविहारकाय namaḥ |
ōṁ nīlapुष्पविहाराय namaḥ |
ōṁ ग्रहश्रेṣ्ठाय namaḥ |
ōṁ aṣṭमग्रहाय namaḥ |
ōṁ कबन्धमात्रदेहाय namaḥ | 54

ōṁ yātुधानकुलोद्भवāya namaḥ |
ōṁ गोविन्दवरपात्रāya namaḥ |
ōṁ देवजातिप्रविश्टकāya namaḥ |
ōṁ क्रूरāya namaḥ |
ōṁ घोरāya namaḥ |
ōṁ शनैरित्रāya namaḥ |
ōṁ शुक्रमित्रāya namaḥ |
ōṁ अगोचारāya namaḥ |
ōṁ mānē गंगास्नानदात्रे namaḥ | 63

ōṁ स्वगृहे प्रबलाढ्यकāya namaḥ |
ōṁ सदगृहेऽन्यबलधृतē namaḥ |
ōṁ चतुर्थे मातृनाशकāya namaḥ |
ōṁ चन्द्रयुक्ते चण्डालजनम्सूचकāya namaḥ |
ōṁ जन्मसिंहē namaḥ |
ōṁ राज्यदात्रē namaḥ |
ōṁ महाकायāya namaḥ |
ōṁ जन्मकर्त्रे namaḥ |
ōṁ विधुरिपवē namaḥ | 72

ōṁ मत्तको ज्ञानदāya namaḥ |
ōṁ जन्मकन्याराज्यदात्रē namaḥ |
ōṁ जन्महानदāya namaḥ |
ōṁ नवमे पितृहन्त्रे namaḥ |
ōṁ पञ्चमे शोकदायकāya namaḥ |
ōṁ द्यूनै कलत्रहन्त्रे namaḥ |
ōṁ सप्तमे कलहप्रदāya namaḥ |
ōṁ षष्ठे वित्तदात्रē namaḥ |
ōṁ चतुर्थे वैरदायकāya namaḥ | 81

ōṁ नवमे पापदात्रē namaḥ |
ōṁ दशमे शोकदायकāya namaḥ |
ōṁ आदौ यशः प्रदात्रē namaḥ |
ōṁ अन्ते वैरप्रदायकāya namaḥ |
ōṁ कालात्मने namaḥ |
ōṁ गोचाराचारāya namaḥ |
ōṁ धनैककुटप्रदात्रē namaḥ |
ōṁ पञ्चमे धृषणाशृङ्गदāya namaḥ |
ōṁ स्वरभाने namaḥ | 90

ōṁ बलिने namaḥ |
ōṁ महासौख्यप्रदायिने namaḥ |
ōṁ चन्द्रवैरीणे namaḥ |
ōṁ शाश्वताय namaḥ |
ōṁ सुरशत्रवे namaḥ |
ōṁ पापग्रहाय namaḥ |
ōṁ शम्भवाय namaḥ |
ōṁ पूज्याकाय namaḥ |
ōṁ पाटीणपुराणाय namaḥ | 99

ōṁ पैठीनसकुलोद्भवāya namaḥ |
ōṁ दीर्घकृष्णāya namaḥ |
ōṁ अशिरे namaḥ |
ōṁ विष्णुनेत्रारāya namaḥ |
ōṁ देवāya namaḥ |
ōṁ दानवāya namaḥ |
ōṁ भक्तरक्षāya namaḥ |
ōṁ राहुमूर्तये namaḥ |
ōṁ सर्वाभीष्टफलप्रदāya namaḥ | 108

इति श्री राहु अष्टोत्तर शतनामावली॥