Sri Dhumavati Kavacham
Audio Play to listen
śrīpārvatyuvāca |
dhūmāvatyarcanaṁ śambhō śrutaṁ vistaratō mayā |
kavacaṁ śrōtumicchāmi tasyā dēva vadasva mē || 1 ||
śrībhairava uvāca |
śr̥ṇu dēvi paraṁ guhyaṁ na prakāśyaṁ kalau yugē |
kavacaṁ śrīdhūmāvatyāḥ śatrunigrahakārakam || 2 ||
brahmādyā dēvi satataṁ yadvaśādarighātinaḥ |
yōginō bhavacchatrughnā yasyā dhyānaprabhāvataḥ || 3 ||
ōṁ asya śrīdhūmāvatīkavacasya pippalāda r̥ṣiḥ anuṣṭup chandaḥ śrīdhūmāvatī dēvatā dhūṁ bījaṁ svāhā śaktiḥ dhūmāvatī kīlakaṁ śatruhananē pāṭhē viniyōgaḥ |
kavacam |
ōṁ dhūṁ bījaṁ mē śiraḥ pātu dhūṁ lalāṭaṁ sadā:’vatu |
dhūmā nētrayugaṁ pātu vatī karṇau sadā:’vatu || 4 ||
dīrghā tūdaramadhyē tu nābhiṁ mē malināmbarā |
śūrpahastā pātu guhyaṁ rūkṣā rakṣatu jānunī || 5 ||
mukhaṁ mē pātu bhīmākhyā svāhā rakṣatu nāsikām |
sarvavidyā:’vatu kaṇṭhaṁ vivarṇā bāhuyugmakam || 6 ||
cañcalā hr̥dayaṁ pātu dhr̥ṣṭā pārśvē sadā:’vatu |
dhūmahastā sadā pātu pādau pātu bhayāvahā || 7 ||
pravr̥ddharōmā tu bhr̥śaṁ kuṭilā kuṭilēkṣaṇā |
kṣr̥tpipāsārditā dēvī bhayadā kalahapriyā || 8 ||
sarvāṅgaṁ pātu mē dēvī sarvaśatruvināśinī |
iti tē kathitaṁ puṇyaṁ kavacaṁ bhuvi durlabham || 9 ||
na prakāśyaṁ na prakāśyaṁ na prakāśyaṁ kalau yugē |
paṭhanīyaṁ mahādēvi trisandhyaṁ dhyānatatparaiḥ |
duṣṭābhicārō dēvēśi tadgātraṁ naiva saṁspr̥śēt || 10 ||
iti bhairavībhairavasaṁvādē dhūmāvatī kavacaṁ sampūrṇam |
Sri Dhumavati Kavacham About
Sri Dhumavati Kavacham is a powerful protective hymn dedicated to Goddess Dhumavati, the most fierce and angry form among the ten Mahavidyas. She symbolizes the destructive aspect of the Divine Mother and provides protection against enemies, black magic, negativity, and conspiracies. The kavach is especially recited to overcome social conspiracies, legal difficulties, and to attain victory over adversaries.
Meaning
The kavach reveals Goddess Dhumavati’s protective powers that shield the devotee from natural calamities, enemies, mental and physical sufferings, and negative planetary influences. It highlights her unique nature as a widow without consort, associated with strife and unfulfilled desires, yet also granting spiritual liberation, siddhis, and guidance on the path to moksha.
Benefits
- Protection from enemies, black magic, and conspiracies
- Removal of social and legal obstacles
- Relief from mental suffering and negative energies
- Grants siddhis and spiritual liberation
- Promotes victory, strength, and clarity
Significance
Sri Dhumavati Kavacham is widely recited by tantra practitioners, spiritual aspirants, and devotees facing adversities or social challenges. It is regarded as a powerful mantra for protection, overcoming negativity, and achieving spiritual growth and freedom.
