Sri Brihaspati Kavacham
Audio Play to listen
asya śrībr̥haspatikavacastōtramantrasya īśvara r̥ṣiḥ | anuṣṭup chandaḥ | br̥haspatirdēvatā | aṁ bījaṁ | śrīṁ śaktiḥ | klīṁ kīlakaṁ | mama br̥haspatiprasādasiddhyarthē japē viniyōgaḥ |
karanyāsaḥ ||
gāṁ aṅguṣṭhābhyāṁ namaḥ |
gīṁ tarjanībhyāṁ namaḥ |
gūṁ madhyamābhyāṁ namaḥ |
gaiṁ anāmikābhyāṁ namaḥ |
gauṁ kaniṣṭhikābhyāṁ namaḥ |
gaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||
aṁganyāsaḥ ||
gāṁ hr̥dayāya namaḥ |
gīṁ śirasē svāhā |
gūṁ śikhāyai vaṣaṭ |
gaiṁ kavacāya hum |
gauṁ nētratrayāya vauṣaṭ |
gaḥ astrāya phaṭ |
bhūrbhuvassuvarōmiti digbaṁdhaḥ ||
dhyānam
taptakāñcanavarṇābhaṁ caturbhujasamanvitam
daṇḍākṣasūtramālāṁ ca kamaṇḍaluvarānvitam |
pītāṁbaradharaṁ dēvaṁ pītagandhānulēpanam
puṣparāgamayaṁ bhūṣṇuṁ vicitramakuṭōjjvalam ||
svarṇāśvarathamārūḍhaṁ pītadhvajasuśōbhitam |
mēruṁ pradakṣiṇaṁ kr̥tvā gurudēvaṁ samarcayēt ||
abhīṣṭavaradaṁ dēvaṁ sarvajñaṁ surapūjitam |
sarvakāryārthasiddhyarthaṁ praṇamāmi guruṁ sadā ||
kavacam
br̥haspatiḥ śiraḥ pātu lalāṭaṁ pātu mē guruḥ |
karṇau suraguruḥ pātu nētrē mē:’bhīṣṭadāyakaḥ || 1 ||
nāsāṁ pātu surācāryō jihvāṁ mē vēdapāragaḥ |
mukhaṁ mē pātu sarvajñō bhujau pātu śubhapradaḥ || 2 ||
karau vajradharaḥ pātu vakṣau mē pātu gīṣpatiḥ |
stanau mē pātu vāgīśaḥ kukṣiṁ mē śubhalakṣaṇaḥ || 3 ||
nābhiṁ pātu sunītijñaḥ kaṭiṁ mē pātu sarvadaḥ |
ūrū mē pātu puṇyātmā jaṅghē mē jñānadaḥ prabhuḥ || 4 ||
pādau mē pātu viśvātmā sarvāṅgaṁ sarvadā guruḥ |
ya idaṁ kavacaṁ divyaṁ trisandhyāsu paṭhēnnaraḥ || 5 ||
sarvānkāmānavāpnōti sarvatra vijayī bhavēt |
sarvatra pūjyō bhavati vākpatiśca prasādataḥ || 6 ||
iti brahmavaivartapurāṇē uttarakhaṁḍē br̥haspatikavacaḥ |
Sri Brihaspati Kavacham About
Sri Brihaspati Kavacham is a protective hymn dedicated to Lord Brihaspati, the guru of planets and the embodiment of wisdom and knowledge. He is revered as the teacher of gods and a source of education, growth, and spiritual expansion. The kavach seeks blessings to overcome planetary afflictions, obstacles in education, career, and progeny issues.
Meaning
The hymn describes Brihaspati as the wisest among all gods, wearing yellow robes and seated on a lotus, holding a staff and a book. Reciting this kavacham regularly is believed to bring success in government jobs, education, marriage, removal of delays, and protection from diseases and enemies.
Benefits
- Removes negative planetary influences and doshas
- Brings success in education, career, and government jobs
- Eliminates delays in marriage and progeny problems
- Protects from diseases, enemies, and financial troubles
- Promotes wisdom, spiritual growth, and prosperity
Significance
Sri Brihaspati Kavacham is especially chanted on Thursdays, the day dedicated to Guru/Brihaspati, to honor the divine teacher and seek his blessings for educational and professional success, family harmony, and overall well-being.
