VividhGyan Logo

Matangi Kavacham

Audio Play to listen

śrī pārvatyuvāca

dēvadēva mahādēva sr̥ṣṭisaṁhārakāraka |
mātaṅgyāḥ kavacaṁ brūhi yadi snēhō:’sti tē mayi || 1 ||

śiva uvāca

atyantagōpanaṁ guhyaṁ kavacaṁ sarvakāmadam |
tava prītyā mayā:’:’khyātaṁ nānyēṣu kathyatē śubhē || 2 ||

śapathaṁ kuru mē dēvi yadi kiñcitprakāśasē |
anayā sadr̥śī vidyā na bhūtā na bhaviṣyati || 3 ||

dhyānam

śavāsanāṁ raktavastrāṁ yuvatīṁ sarvasiddhidām |
ēvaṁ dhyātvā mahādēvīṁ paṭhētkavacamuttamam || 4 ||

kavacam

ucchiṣṭaṁ rakṣatu śiraḥ śikhāṁ caṇḍālinī tataḥ |
sumukhī kavacaṁ rakṣēddēvī rakṣatu cakṣuṣī || 5 ||

mahāpiśācinī pāyānnāsikāṁ hrīṁ sadā:’vatu |
ṭhaḥ pātu kaṇṭhadēśaṁ mē ṭhaḥ pātu hr̥dayaṁ tathā || 6 ||

ṭhō bhujau bāhumūlē ca sadā rakṣatu caṇḍikā |
aiṁ ca rakṣatu pādau mē sauḥ kukṣiṁ sarvataḥ śivā || 7 ||

aiṁ hrīṁ kaṭidēśaṁ ca āṁ hrīṁ sandhiṣu sarvadā |
jyēṣṭhamātaṅgyaṅgulirmē aṅgulyagrē namāmi ca || 8 ||

ucchiṣṭacāṇḍāli māṁ pātu trailōkyasya vaśaṅkarī |
śivē svāhā śarīraṁ mē sarvasaubhāgyadāyinī || 9 ||

ucchiṣṭacāṇḍāli mātaṅgi sarvavaśaṅkari namaḥ |
svāhā stanadvayaṁ pātu sarvaśatruvināśinī || 10 ||

atyantagōpanaṁ dēvi dēvairapi sudurlabham |
bhraṣṭēbhyaḥ sādhakēbhyō:’pi draṣṭavyaṁ na kadācana || 11 ||

dattēna siddhihāniḥ syātsarvathā na prakāśyatām |
ucchiṣṭēna baliṁ datvā śanau vā maṅgalē niśi || 12 ||

rajasvalābhagaṁ spr̥ṣṭvā japēnmantraṁ ca sādhakaḥ |
rajasvalāyā vastrēṇa hōmaṁ kuryātsadā sudhīḥ || 13 ||

siddhavidyā itō nāsti niyamō nāsti kaścana |
aṣṭasahasraṁ japēnmantraṁ daśāṁśaṁ havanādikam || 14 ||

bhūrjapatrē likhitvā ca raktasūtrēṇa vēṣṭayēt |
prāṇapratiṣṭhāmantrēṇa jīvanyāsaṁ samācarēt || 15 ||

svarṇamadhyē tu saṁsthāpya dhārayēddakṣiṇē karē |
sarvasiddhirbhavēttasya acirātputravānbhavēt || 16 ||

strībhirvāmakarē dhāryaṁ bahuputrā bhavēttadā |
vandyā vā kākavandyā vā mr̥tavatsā ca sāṅganā || 17 ||

jīvadvatsā bhavētsāpi samr̥ddhirbhavati dhruvam |
śaktipūjāṁ sadā kuryācchivābaliṁ pradāpayēt || 18 ||

idaṁ kavacamajñātvā mātaṅgī yō japētsadā |
tasya siddhirna bhavati puraścaraṇalakṣataḥ || 19 ||

iti śrīrudrayāmalē tantrē mātaṅgī sumukhī kavacaṁ samāptam ||

Matangi Kavacham About

Sri Matangi Kavacham is a revered hymn dedicated to Goddess Matangi, the ninth Mahavidya, known as the mistress of nature. This kavacham is chanted to seek her blessings for knowledge, concentration, art, and protection from negative energies.

Meaning

This hymn invokes the divine energies of Goddess Matangi to enhance knowledge, mental focus, artistic abilities, and to remove obstacles in education and creative pursuits. Regular chanting is believed to open new paths to success and personal growth.

Benefits

  • Provides emotional support and reduces anxiety
  • Boosts confidence and courage to face challenges
  • Protects against negativity and evil influences
  • Enhances clarity of thought and decision-making
  • Increases knowledge, concentration, and artistic abilities

Significance

Sri Matangi Kavacham is especially chanted by devotees seeking protection from negative forces, enhancement in knowledge, speech, and arts, and mental peace for success in life and creativity.