Ketu Kavacham
Audio Play to listen
Dhyānam
dhūmravarṇaṁ dhvajākāraṁ dvibhujaṁ varadāṁgadam
citrāmbaradharaṁ kētuṁ citragandhānulēpanam |
vaiḍūryābharaṇaṁ caiva vaiḍūrya makuṭaṁ phaṇim
citraṁkaphādhikarasaṁ mēruṁ caivāpradakṣiṇam ||
kētuṁ karālavadanaṁ citravarṇaṁ kirīṭinam |
praṇamāmi sadā dēvaṁ dhvajākāraṁ grahēśvaram ||
kavacham
citravarṇaḥ śiraḥ pātu phālaṁ mē dhūmravarṇakaḥ |
pātu nētrē piṅgalākṣaḥ śrutī mē raktalōcanaḥ ||
ghrāṇaṁ pātu suvarṇābhō dvibhujaṁ siṁhikāsutaḥ |
pātu kaṇṭhaṁ ca mē kētuḥ skandhau pātu grahādhipaḥ ||
bāhū pātu suraśrēṣṭhaḥ kukṣiṁ pātu mahōragaḥ |
siṁhāsanaḥ kaṭiṁ pātu madhyaṁ pātu mahāsuraḥ ||
ūrū pātu mahāśīrṣō jānunī ca prakōpanaḥ |
pātu pādau ca mē raudraḥ sarvāṅgaṁ ravimardakaḥ ||
idaṁ ca kavacaṁ divyaṁ sarvarōgavināśanam |
sarvaduḥkhavināśaṁ ca satyamētannasaṁśayaḥ ||
॥ iti padmapurāṇē Ketu Kavacham ॥
Ketu Kavacham About
Ketu Kavacham is a sacred hymn mentioned in the Brahmanda Purana dedicated to the planetary deity Ketu, who is one of the lunar nodes or shadow planets in Vedic astrology. It acts as a divine armor or shield to protect devotees from Ketu's malefic effects, such as obstacles, health issues, fear, and negative energies.
Meaning
The hymn describes Ketu as having a fearsome face with multiple colors and crowned with a head resembling a flag. It prays for protection of various parts of the body and seeks to alleviate the sufferings caused by Ketu’s negative planetary influences. Regular chanting of Ketu Kavacham is believed to purify the devotee from sins and bring spiritual happiness and relief.
Benefits
- Protects from malefic effects of Ketu
- Removes obstacles, fear, and negative energies
- Cures various health issues and diseases
- Purifies the mind and soul from sins
- Brings spiritual happiness, peace, and liberation
Significance
Ketu Kavacham is widely recited by devotees facing planetary doshas, health challenges, or obstacles attributed to Ketu. Regular chanting is believed to invoke divine protection, mitigate adverse effects, and promote spiritual and material prosperity.
