VividhGyan Logo

Shiva Suvarnamala Stuti

atha kathamapi madrāsanāṁ tvadguṇalēśairviśōdhayāmi vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 1 ||

ākhaṇḍalamadakhaṇḍanapaṇḍita taṇḍupriya caṇḍīśa vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 2 ||

ibhacarmāmbara śambararipuvapurapaharaṇōjjvalanayana vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 3 ||

īśa girīśa narēśa parēśa mahēśa bilēśayabhūṣaṇa bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 4 ||

umayā divyasumaṅgalavigrahayāliṅgitavāmāṅga vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 5 ||

ūrīkuru māmajñamanāthaṁ dūrīkuru mē duritaṁ bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 6 ||

r̥ṣivaramānasahaṁsa carācarajananasthitilayakāraṇa bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 7 ||

r̥̄kṣādhīśakirīṭa mahōkṣārūḍha vidhr̥tarudrākṣa vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 8 ||

lr̥varṇadvandvamavr̥ntasukusumamivāṅghrau tavārpayāmi vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 9 ||

ēkaṁ saditi śrutyā tvamēva sadasītyupāsmahē mr̥ḍa bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 10 ||

aikyaṁ nijabhaktēbhyō vitarasi viśvambharō:’tra sākṣī bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 11 ||

ōmiti tava nirdēṣṭrī māyāsmākaṁ mr̥ḍōpakartrī bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 12 ||

audāsyaṁ sphuṭayati viṣayēṣu digambaratā ca tavaiva vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 13 ||

antaḥkaraṇa viśuddiṁ bhaktiṁ ca tvayi satīṁ pradēhi vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 14 ||

astōpādhisamastavyastai rūpairjaganmayō:’si vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 15 ||

karuṇāvaraṇālaya mayi dāsā udāsastavōcita na hi bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 16 ||

khalasahavāsaṁ vighaṭaya ghaṭaya satāmēva saṅgamiśaṁ bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 17 ||

garalaṁ jagadupakṛtē gilitam bhavatā samō:’sti kōtra vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 18 ||

ghanāsāragauragātra prachurajaṭājūṭabaddhagaṅga vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 19 ||

jñāptiḥ sarvaśarīrēṣvakhāṇḍitā yā vibhāti sā tvam bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 20 ||

capalaṁ mama hṛdayakapiṁ viṣayadrucarām: dṛḍhaṁ bādhān vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 21 ||

chāyā sthāṇō:’rapi tava tāpaṁ namatāṁ haratyahō śiva bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 22 ||

jayā kailāśanivāsa pramathagaṇādīśa bhūsarārchitā bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 23 ||

jhaṇutakajhañkīnu jhaṇutatkintṭaṭakēśabdhairnaṭasī mahā naṭa bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 24 ||

jñāṇaṁ vikṣēpāvṛttirahitāṁ kuru mē gurastvamēva vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 25 ||

ṭaṅkārastava dhanuṣa dalayati hṛdayaṁ dviṣāmaśanirvibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 26 ||

ṭākṛtiriva tava māyābahirantaḥ śūnyarūpiṇī khalu bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 27 ||

ḍambārāmambaruhāmapi dalayatyanaṁgham tvadaṅghrayugalaṁ bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 28 ||

dhākākṣasūtrahūladruhiṇakarōṭīsamullasatkar bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 29 ||

ṇākāragarbhīṇī cētśubhādā tē śaragatiṁnrṇāmih bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 30 ||

tava manvatisaṁjanikatāḥ sadyastarati narō hi bhavābdhiṁ bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 31 ||

thūtkārastasya mukhe bhūyāttē nāma nāsti yasya vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 32 ||

dayanīyaśca dayāluḥ kō:’sti madanyastvadanīyih vada bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 33 ||

dharmasthāpanadakṣa trīkṣa gurō dakṣayajñashikṣaka bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 34 ||

nanu ṭāḍito:’si dhanuṣā lubdhdhiyā tvam purā narēṇa vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 35 ||

parimātuṁ tava mūrtim nālamajasattparātparō:’si vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 36 ||

phalamih nṛtayā januṣastvatpadasevākṣaṇōtsukah śiva bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 37 ||

balamārogyam cāyusvadguṇarucitāṁ ciraṁ pradēhi vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 38 ||

bhagavānbharga bhayarāha bhūtapatē bhūtibhūṣitāṅga vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 39 ||

mahimā tava na hi mātī śrutiṣu himānīdhārātmājādha bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 40 ||

yamaniyāmādibhiraṅgairyamino hṛdayēṣu bhajanti sa tvam bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 41 ||

rājjāvahīriva śuktau rajatamiva tvayī jaganti bhānti vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 42 ||

labhvā bhavatprasādāncakraṁ vidhurāvati lokamakhilaṁ bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 43 ||

vasudhātaddharatacchayarathamāurvīśarapārākṛtāsura bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 44 ||

śarva dēva sarvōttama sarvadā durvṛttagarvaharaṇa vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 45 ||

ṣaḍripuṣaḍūrmiṣaḍvikārahir saṁmukha ṣaṇmukhajñak vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 46 ||

satyam jñānam anantaṁ brahmēti: yētat lakṣaṇalakṣitā bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 47 ||

hāhāhūmukhasuragāyakagītāpadānadyavibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 48 ||

lādirna hi prayogastadantaṁih maṅgalam sanāteśa vibhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 49 ||

kṣaṇamiva divasān nēṣyati tavatpadasevāksaṇōtsukaḥ śiva bhō |
sāmba sadāśiva śambhō śaṅkara śaraṇaṁ mē tava caraṇayugam || 50 ||

iti śrī śaṅkarācārya kṛta suvarṇamālā stuti ||

Shiva Suvarnamala Stuti About

Shiva Suvarnamala Stuti is a poetic hymn composed by Adi Shankaracharya in praise of Lord Shiva. The stuti forms a garland of Sanskrit alphabets, each verse extolling Lord Shiva's divine qualities followed by a surrender to His holy feet.

Meaning

This stuti glorifies Lord Shiva as the eternally auspicious, consort of Parvati, the source of all happiness, and the remover of all fears and enemies. Reciting this hymn purifies the mind, brings prosperity, and fosters spiritual clarity.

Benefits

  • Purifies the mind and thoughts
  • Brings material and spiritual prosperity
  • Removes fears and obstacles
  • Enhances spiritual wisdom and devotion

Significance

Shiva Suvarnamala Stuti is highly regarded for its poetic brilliance and spiritual depth. Regular chanting is said to invoke Lord Shiva’s blessings, aiding in overcoming worldly miseries and attaining higher states of consciousness.