Upamanyu Krutha Shiva Stotram
jaya śaṅkara pārvatīpatē mr̥ḍa śambhō śaśikhaṇḍamaṇḍana |
madanāntaka bhaktavatsala priyakailāsa dayāsudhāmbudhē || 1 ||
sadupāyakathāsvapaṇḍitō hr̥dayē duḥkhaśarēṇa khaṇḍitaḥ |
śaśikhaṇḍaśikhaṇḍamaṇḍanaṁ śaraṇaṁ yāmi śaraṇyamīśvaram || 2 ||
mahataḥ paritaḥ prasarpatastamasō darśanabhēdinō bhidē |
dinanātha iva svatējasā hr̥dayavyōmni manāgudēhi naḥ || 3 ||
na vayaṁ tava carmacakṣuṣā padavīmapyupavīkṣituṁ kṣamāḥ |
kr̥payā:’bhayadēna cakṣuṣā sakalēnēśa vilōkayāśu naḥ || 4 ||
tvadanusmr̥tirēva pāvanī stutiyuktā na hi vaktumīśa sā |
madhuraṁ hi payaḥ svabhāvatō nanu kīdr̥ksitaśarkarānvitam || 5 ||
saviṣō:’pyamr̥tāyatē bhavāñchavamuṇḍābharaṇō:’pi pāvanaḥ |
bhava ēva bhavāntakaḥ satāṁ samadr̥ṣṭirviṣamēkṣaṇō:’pi san || 6 ||
api śūladharō nirāmayō dr̥ḍhavairāgyaratō:’pi rāgavān |
api bhaikṣyacarō mahēśvaraścaritaṁ citramidaṁ hi tē prabhō || 7 ||
vitaratyabhivāñchitaṁ dr̥śā paridr̥ṣṭaḥ kila kalpapādapaḥ |
hr̥dayē smr̥ta ēva dhīmatē namatē:’bhīṣṭaphalapradō bhavān || 8 ||
sahasaiva bhujaṅgapāśavānvinigr̥hṇāti na yāvadantakaḥ |
abhayaṁ kuru tāvadāśu mē gatajīvasya punaḥ kimauṣadhaiḥ || 9 ||
saviṣairiva bhīmapannagairviṣayairēbhiralaṁ parikṣatam |
amr̥tairiva sambhramēṇa māmabhiṣiñcāśu dayāvalōkanaiḥ || 10 ||
munayō bahavō:’dya dhanyatāṁ gamitāḥ svābhimatārthadarśinaḥ |
karuṇākara yēna tēna māmavasannaṁ nanu paśya cakṣuṣā || 11 ||
praṇamāmyatha yāmi cāparaṁ śaraṇaṁ kaṁ kr̥paṇābhayapradam |
virahīva vibhō priyāmayaṁ paripaśyāmि भवनमयं जगत् || 12 ||
bahavō bhavatā:’nukampitāḥ kimitīśāna na mānukampasē |
dadhatā kimu mandarācalaṁ paramāṇuḥ kamaṭhēna durdharaḥ || 13 ||
aśuciṁ yadi mānumanyasē kimidaṁ mūrdhni kapāladāma tē |
uta śāṭhyamasādhusaṅginaṁ viṣalakṣmāsi na kiṁ dvijihvadhr̥k || 14 ||
kva dr̥śaṁ vidadhāmi kiṁ karōmyanutiṣṭhāmi kathaṁ भयाकुल: |
kva nu tiṣṭhasi rakṣa rakṣa māmayि śambhō śaraṇāgatो:’स्मि ते || 15 ||
viluṭhāmyavanau kimākulaḥ kimurō hanमि śiraśचिनद्मि vā |
kimu rōdिमि rāraṭीमि kim कृपणं māṁ na yadīkṣase प्रभो || 16 ||
śiva sarvaga śarva śarmada praṇato dēva dayāṁ kuruṣ्व मे |
nama īśvara nātha dikpatē punarēvēśa namō namः अस्तु tē || 17 ||
śaraṇaṁ tarुṇēन्दुśेखरः śaraṇaṁ मे गिरिराजकन्यका |
śaraṇaṁ पुनरेव tāvubhau śaraṇaṁ nānyadupaimि daivatam || 18 ||
upamanyu kṛtaṁ stovottamaṁ japataḥ śambhusamīpavartinaḥ |
abhivāñchitabhāgyasampadaḥ paramāyuḥ pradadāti śaṅkaraḥ || 19 ||
upamanyu kṛtaṁ stovottamaṁ prajāpedyastu śivasya sannidhau |
śivalōkamāvāpya sō:’cirātsaha tēnaiva śivēna mōdatē || 20 ||
ityupamanyu kṛtaṁ śivastōtraṁ sampūrṇam |
Upamanyu Krutha Shiva Stotram About
Upamanyu Krutha Shiva Stotram is an ancient and highly revered hymn composed by sage Upamanyu in praise of Lord Shiva. It vividly describes the divinity, infinite powers, and compassionate nature of Shiva, highlighting his cosmic roles as the creator, preserver, and destroyer.
Meaning
The stotram praises Lord Shiva as the gentle Shambhu adorned with the crescent moon, whose devotees are beloved and who resides in Kailasa with Parvati. It speaks of his power to dispel darkness, grant boons, and protect his devotees from suffering. The hymn is a deep expression of surrender, devotion, and reverence to Shiva.
Benefits
- Brings mental peace and spiritual protection
- Removes fears, obstacles, and sufferings
- Enhances devotion and spiritual strength
- Grants blessings for success in life
- Promotes deep meditation and inner clarity
Significance
Upamanyu Krutha Shiva Stotram is widely recited by devotees seeking the blessings of Lord Shiva for spiritual growth and relief from life's difficulties. It is considered a powerful spiritual text that fosters surrender, strengthens faith, and deepens the devotee's connection to Shiva.