Lalita Pancha Ratnam Stotram
prātaḥ smarāmi lalitāvadanāravindaṃ
bimbādharaṃ pṛthulamauktikaśōbhināsam ।
ākarṇadīrghanayanaṃ maṇikuṇḍalāḍhyaṃ
mandasmitaṃ mṛgamadōjjvalaphāladēśam ॥ 1 ॥
prātarbhajāmi lalitābhujakalpavallīṃ
raktāṅguḻīyalasadaṅguḻipallavāḍhyām ।
māṇikyahēmavalayāṅgadaśōbhamānāṃ
puṇḍrēkṣuchāpakusumēṣusṛṇīrdadhānām ॥ 2 ॥
prātarnamāmi lalitācharaṇāravindaṃ
bhaktēṣṭadānanirataṃ bhavasindhupōtam ।
padmāsanādisuranāyakapūjanīyaṃ
padmāṅkuśadhvajasudarśanalāñChanāḍhyam ॥ 3 ॥
prātaḥ stuvē paraśivāṃ lalitāṃ bhavānīṃ
trayyantavēdyavibhavāṃ karuṇānavadyām ।
viśvasya sṛṣṭavilayasthitihētubhūtāṃ
vidyēśvarīṃ nigamavāṅmamanasātidūrām ॥ 4 ॥
prātarvadāmi lalitē tava puṇyanāma
kāmēśvarīti kamalēti mahēśvarīti ।
śrīśāmbhavīti jagatāṃ jananī parēti
vāgdēvatēti vachasā tripurēśvarīti ॥ 5 ॥
yaḥ ślōkapañchakamidaṃ lalitāmbikāyāḥ
saubhāgyadaṃ sulalitaṃ paṭhati prabhātē ।
tasmai dadāti lalitā jhaṭiti prasannā
vidyāṃ śriyaṃ vimalasaukhyamanantakīrtim ॥ 6 ॥
Lalita Pancha Ratnam Stotram About
Lalita Pancha Ratnam Stotram is a devotional hymn composed by the great sage and philosopher Adi Shankaracharya in praise of Goddess Lalita Tripurasundari, the divine mother and the supreme power of the universe. The stotram contains five verses that describe the divine qualities, beauty, mercy, and the protective nature of the goddess.
Meaning
The hymn describes Goddess Lalita’s radiant face, lotus-like eyes, pure and spotless form, adorned with pearls and gems, and her gracious smile. It praises her as the compassionate mother who fulfills the desires of her devotees and protects them from the cycle of birth and death. The stotram is a profound expression of devotion and an invocation for her blessings of knowledge, prosperity, and spiritual growth.
Benefits
- Bestows knowledge, wisdom, and spiritual growth
- Removes obstacles and negativity
- Grants prosperity, peace, and fulfillment
- Protects from birth and rebirth cycle
- Enhances devotion and divine connection
Significance
Lalita Pancha Ratnam Stotram is widely recited by devotees seeking the blessings of Goddess Lalita for knowledge, prosperity, spiritual upliftment, and protection. It is considered a powerful prayer that captures the essence of the divine mother’s grace and auspiciousness.