VividhGyan Logo

Sri Venkateswara Ashtottara Sata Namavali - 108 Names of Venkateswara

Audio Play to listen

|| Sri Venkateswara Ashtottara Sata Namavali ||

om sri venkatesaya namah
om srinivasaya namah
om laksmipataye namah
om anamaya namah
om amrtamsaya namah
om madhavaya namah
om krsnaya namah
om sriharaye namah
om jnanapanjaraya namah
om srivatsa vaksase namah
om jagadvandyaya namah
om govindaya namah
om sasvataya namah
om prabhave namah
om sesadrinilayaya namah
om devaya namah
om kesavaya namah
om madhusudanaya namah
om amrtaya namah
om visnave namah
om acyutaya namah
om padminipriyaya namah
om sarvesaya namah
om gopalaya namah
om purusottamaya namah
om gopisvaraya namah
om paranjyotise namah
om vaikunthapataye namah
om avyayaya namah
om sudhatanave namah
om yadavendraya namah
om nityayauvanarupavate namah
om niranjanaya namah
om virabhasaya namah
om nityatrptaya namah
om dharapataye namah
om surapataye namah
om nirmalaya namah
om devapujitaya namah
om caturbhujaya namah
om cakradharaya namah
om caturvedatmakaya namah
om tridhamne namah
om trigunasrayaya namah
om nirvikalpaya namah
om niskalankaya namah
om nirantakaya namah
om artalokabhayapradaya namah
om nirupradavaya namah
om nirgunaya namah
om gadadharaya namah
om sarngapanaye namah
om nandakine namah
om sankhadarakaya namah
om anekamurtaye namah
om avyaktaya namah
om katihastaya namah
om varapradaya namah
om anekatmane namah
om dinabandhave namah
om jagadvyapine namah
om akasarajavaradaya namah
om yogihrtpadsamandiraya namah
om damodaraya namah
om jagatpalaya namah
om papaghnaya namah
om bhaktavatsalaya namah
om trivikramaya namah
om simsumaraya namah
om jatamakuta sobhitaya namah
om sankhamadyolla sanmanju kinkinyadhya namah
om karundakaya namah
om nilameghasyama tanave namah
om bilvapattrarcana priyaya namah
om jagatkartre namah
om jagatsaksine namah
om jagatpataye namah
om cintitardha pradayakaya namah
om jisnave namah
om dasarhaya namah
om dasarupavate namah
om devaki nandanaya namah
om sauraye namah
om hayagrivaya namah
om janardhanaya namah
om kanyasranatarejyaya namah
om pitambaradharaya namah
om anaghaya namah
om vanamaline namah
om padmanabhaya namah
om mrgayasakta manasaya namah
om asvarudhaya namah
om khadgadharine namah
om dhanarjana samutsukaya namah
om ghanatarala sanmadhyakasturi tilakojjvalaya namah
om saccitanandarupaya namah
om jaganmangala dayakaya namah
om yajnarupaya namah
om yajñabhoktre namah
om cinmayaya namah
om paramesvaraya namah
om paramardhapradayakaya namah
om santaya namah
om srimate namah
om dordanda vikramaya namah
om parabrahmane namah
om srivibhave namah
om jagadisvaraya namah
om alivellumanga sahita venkatesvaraya namah

|| Sri Venkateswara Ashtottara Sata Namavali sampurna ||

Sri Venkateswara Ashtottara Sata Namavali - 108 Names of Venkateswara About

Sri Venkateswara Ashtottara Sata Namavali is a sacred hymn consisting of 108 divine names of Lord Venkateswara, an incarnation of Lord Vishnu and the presiding deity of the Tirumala Venkateswara Temple in India. He is revered as the supreme protector and fulfiller of devotees' wishes.

Meaning

The hymn praises Lord Venkateswara's divine qualities such as his compassion, power, eternal presence, and his role as the sustainer and protector of the universe. Chanting these names with devotion is believed to bring spiritual upliftment, peace, and fulfillment of desires.

Benefits

  • Provides protection and blessings
  • Removes obstacles and fears
  • Enhances prosperity and well-being
  • Promotes spiritual growth and devotion
  • Fulfills wishes and desires

Significance

Reciting Sri Venkateswara Ashtottara Sata Namavali is considered auspicious, especially during festivals like Vaikuntha Ekadashi and other important occasions dedicated to Lord Venkateswara. It is a powerful practice for devotees seeking divine grace and spiritual solace.