VividhGyan Logo

Sri Sukra Ashtottara Shatanamavali - 108 Names of Sukra Graha

Audio Play to listen

ōṁ śukrāya namaḥ |
ōṁ śucayē namaḥ |
ōṁ śubhaguṇāya namaḥ |
ōṁ śubhadāya namaḥ |
ōṁ śubhalakṣaṇāya namaḥ |
ōṁ śōbhanākṣāya namaḥ |
ōṁ śubhrarūpāya namaḥ |
ōṁ śuddhasphaṭikabhāsvarāya namaḥ |
ōṁ dīnārtiharakāya namaḥ | 9

ōṁ daityaguravē namaḥ |
ōṁ dēvābhivanditāya namaḥ |
ōṁ kāvyāsaktāya namaḥ |
ōṁ kāmapālāya namaḥ |
ōṁ kavayē namaḥ |
ōṁ kalyāṇadāyakāya namaḥ |
ōṁ bhadramūrtayē namaḥ |
ōṁ bhadraguṇāya namaḥ |
ōṁ bhārgवāya namaḥ | 18

ōṁ bhaktapālanāya namaḥ |
ōṁ bhōgadāya namaḥ |
ōṁ bhuvanādhyakṣāya namaḥ |
ōṁ bhuktimuktiphalapradāya namaḥ |
ōṁ cāruśīlāya namaḥ |
ōṁ cārurūpāya namaḥ |
ōṁ cārucandranibhānanāya namaḥ |
ōṁ nidhayē namaḥ |
ōṁ nikhilaśāstrajñāya namaḥ | 27

ōṁ nītividyādhurandharāya namaḥ |
ōṁ sarvalakṣaṇasampannāya namaḥ |
ōṁ sarvāvaguṇavarjitāya namaḥ |
ōṁ samānādhikanirmuktāya namaḥ |
ōṁ sakalāgamapāragāya namaḥ |
ōṁ bhr̥gavē namaḥ |
ōṁ bhōgakarāya namaḥ |
ōṁ bhūmisurapālanatatparāya namaḥ |
ōṁ manasvinē namaḥ | 36

ōṁ mānadāya namaḥ |
ōṁ mānyāya namaḥ |
ōṁ māyātītāya namaḥ |
ōṁ mahāśayāya namaḥ |
ōṁ baliprasannāya namaḥ |
ōṁ abhayadāya namaḥ |
ōṁ balinē namaḥ |
ōṁ balaparākramāya namaḥ |
ōṁ bhavapāśaparityāgāya namaḥ | 45

ōṁ balibandhavimōcakāya namaḥ |
ōṁ ghanāśayāya namaḥ |
ōṁ ghanādhyakṣāya namaḥ |
ōṁ kambugrīvāya namaḥ |
ōṁ kalādharāya namaḥ |
ōṁ kāruṇyarasasampūrṇāya namaḥ |
ōṁ kalyāṇaguṇवर्धनāya namaḥ |
ōṁ śvētāmbarāya namaḥ |
ōṁ śvētavapuṣē namaḥ | 54

ōṁ caturbhujasamanvitāya namaḥ |
ōṁ akṣamālādharāya namaḥ |
ōṁ acintyāya namaḥ |
ōṁ akṣīṇaguṇभास्वरāya namaḥ |
ōṁ nakṣatragaṇसञ्चारāya namaḥ |
ōṁ nayadāya namaḥ |
ōṁ nītimārgदāya namaḥ |
ōṁ varṣapрадāya namaḥ |
ōṁ hr̥ṣīkēशāya namaḥ | 63

ōṁ klēśनाशकरāya namaḥ |
ōṁ kavayē namaḥ |
ōṁ cintitār्थप्रदāya namaḥ |
ōṁ śāntamatayē namaḥ |
ōṁ cittasamāधिक्र̥तē namaḥ |
ōṁ ādhivyāधिहरāya namaḥ |
ōṁ bhūrivik्रमāya namaḥ |
ōṁ puṇ्यदāyakāya namaḥ |
ōṁ पुराणपुरुषāya namaḥ | 72

ōṁ pūjyāya namaḥ |
ōṁ पुरुहूतादिसन्नुतāya namaḥ |
ōṁ ajēyāya namaḥ |
ōṁ विजितारातयē namaḥ |
ōṁ विविधाभरणोज्ज्वलāya namaḥ |
ōṁ कुन्दपुष्पप्रतīkāśāya namaḥ |
ōṁ मन्दहासāya namaḥ |
ōṁ महāमतयē namaḥ |
ōṁ मुक्ताफलसमानाभāya namaḥ | 81

ōṁ मुक्तिदāya namaḥ |
ōṁ मुनिसन्नुतāya namaḥ |
ōṁ रत्नसिंहासनारूढāya namaḥ |
ōṁ रथस्थāya namaḥ |
ōṁ रजतप्रभāya namaḥ |
ōṁ सूर्यप्राग्देशसञ्चारāya namaḥ |
ōṁ सुरशत्रुसुहृदē namaḥ |
ōṁ कवयē namaḥ |
ōṁ तुलावृषभराशिशāya namaḥ | 90

ōṁ दुर्धरāya namaḥ |
ōṁ धर्मपालकāya namaḥ |
ōṁ भाग्यदāya namaḥ |
ōṁ भव्यचारित्रāya namaḥ |
ōṁ भवपाशविमोचकāya namaḥ |
ōṁ गौडदेशेश्वरāya namaḥ |
ōṁ गोत्रē namaḥ |
ōṁ गुणिनē namaḥ |
ōṁ गुणविभूषणāya namaḥ | 99

ōṁ ज्येष्ठानक्षत्रसम्भूतāya namaḥ |
ōṁ ज्येष्ठāya namaḥ |
ōṁ श्रेष्ठāya namaḥ |
ōṁ शुचिस्मितāya namaḥ |
ōṁ अपवर्गप्रदāya namaḥ |
ōṁ अनन्तāya namaḥ |
ōṁ सन्तानफलदायकāya namaḥ |
ōṁ सर्वैश्वर्यप्रदāya namaḥ |
ōṁ सर्वगीर्वाणगणसन्नुतāya namaḥ | 108

Sri Sukra Ashtottara Shatanamavali - 108 Names of Sukra Graha About

Sri Sukra Ashtottara Shatanamavali is a sacred hymn consisting of 108 divine names of Lord Sukra (Venus), the planet associated with wealth, beauty, love, and harmony in Vedic astrology. Chanting these names invokes his blessings for prosperity, success, and harmonious relationships.

Meaning

This hymn praises the various attributes of Lord Sukra such as his radiant beauty, generosity, and role as a bestower of wealth and happiness. Reciting the 108 names is believed to remove obstacles related to Venus and enhance creativity, charm, and social grace.

Benefits

  • Attracts wealth, beauty, and luxury
  • Enhances creativity, charm, and eloquence
  • Removes malefic effects of Venus in horoscope
  • Promotes harmonious relationships and marital bliss
  • Brings peace, success, and spiritual growth

Significance

Sri Sukra Ashtottara Shatanamavali is chanted especially on Fridays and during Venus-related astrological periods to gain the blessings of Lord Sukra. It is considered a powerful mantra for wealth, beauty, and harmonious living.