VividhGyan Logo

Sri Mangala(Angara) Ashtottara Shatanamavali - 108 Names

Audio Play to listen

ōṁ mahīsutāya namaḥ |
ōṁ mahābhāgāya namaḥ |
ōṁ maṅgalāya namaḥ |
ōṁ maṅgalapradāya namaḥ |
ōṁ mahāvīrāya namaḥ |
ōṁ mahāśūrāya namaḥ |
ōṁ mahābalaparākramāya namaḥ |
ōṁ mahāraudrāya namaḥ |
ōṁ mahābhadrāya namaḥ | 9

ōṁ mānanīyāya namaḥ |
ōṁ dayākarāya namaḥ |
ōṁ mānadāya namaḥ |
ōṁ amarṣaṇāya namaḥ |
ōṁ krūrāya namaḥ |
ōṁ tāpapāpavivarjitāya namaḥ |
ōṁ supratīpāya namaḥ |
ōṁ sutāmrākṣāya namaḥ |
ōṁ subrahmaṇyāya namaḥ | 18

ōṁ sukhapradāya namaḥ |
ōṁ vakrastambhādigamanāya namaḥ |
ōṁ varēṇyāya namaḥ |
ōṁ varadāya namaḥ |
ōṁ sukhinē namaḥ |
ōṁ vīrabhadrāya namaḥ |
ōṁ virūpākṣāya namaḥ |
ōṁ vidūrasthāya namaḥ |
ōṁ vibhāvasavē namaḥ | 27

ōṁ nakṣatracakrasañcāriṇē namaḥ |
ōṁ kṣatrapāya namaḥ |
ōṁ kṣātravarjitāya namaḥ |
ōṁ kṣayavr̥ddhivinirmuktāya namaḥ |
ōṁ kṣamāyuktāya namaḥ |
ōṁ vicakṣaṇāya namaḥ |
ōṁ akṣīṇaphaladāya namaḥ |
ōṁ cakṣurgōcarāya namaḥ |
ōṁ śubhalakṣaṇāya namaḥ | 36

ōṁ vītarāgāya namaḥ |
ōṁ vītabhayāya namaḥ |
ōṁ vijvarāya namaḥ |
ōṁ viśvakāraṇāya namaḥ |
ōṁ nakṣatrarāśisañcārāya namaḥ |
ōṁ nānābhayanikr̥ntanāya namaḥ |
ōṁ kamanīyāya namaḥ |
ōṁ dayāsārāya namaḥ |
ōṁ kanatkanakabhūṣaṇāya namaḥ | 45

ōṁ bhayaghnāya namaḥ |
ōṁ bhavyaphaladāya namaḥ |
ōṁ bhaktābhayavarapradāya namaḥ |
ōṁ śatruhantrē namaḥ |
ōṁ śamōpētāya namaḥ |
ōṁ śaraṇāgatapōṣakāya namaḥ |
ōṁ sāhasinē namaḥ |
ōṁ sadguṇāya namaḥ
ōṁ adhyakṣāya namaḥ | 54

ōṁ sādhavē namaḥ |
ōṁ samaradurjayāya namaḥ |
ōṁ duṣṭadūrāya namaḥ |
ōṁ śiṣṭapūjyāya namaḥ |
ōṁ sarvakaṣṭanivārakāya namaḥ |
ōṁ duścēṣṭavārakāya namaḥ |
ōṁ duḥkhabhañjanāya namaḥ |
ōṁ durdharāya namaḥ |
ōṁ harayē namaḥ | 63

ōṁ duḥsvapnahantrē namaḥ |
ōṁ durdharṣāya namaḥ |
ōṁ duṣṭagarvavimōcakāya namaḥ |
ōṁ bharadvājakulōdbhūtāya namaḥ |
ōṁ bhūsutāya namaḥ |
ōṁ bhavyabhūṣaṇāya namaḥ |
ōṁ raktāmbarāya namaḥ |
ōṁ raktavapuṣē namaḥ |
ōṁ bhaktapālanatatparāya namaḥ | 72

ōṁ caturbhujāya namaḥ |
ōṁ gadādhāriṇē namaḥ |
ōṁ mēṣavāhāya namaḥ |
ōṁ mitāśanāya namaḥ |
ōṁ śaktiśūladharāya namaḥ |
ōṁ śaktāya namaḥ |
ōṁ śastravidyāviśāradāya namaḥ |
ōṁ tārkikāya namaḥ |
ōṁ tāmasādhārāya namaḥ | 81

ōṁ tapasvinē namaḥ |
ōṁ tāmralōcanāya namaḥ |
ōṁ taptakāñcanasaṅkāśāya namaḥ |
ōṁ raktakiñjalkasannibhāya namaḥ |
ōṁ gōtrādhidēvāya namaḥ |
ōṁ gōmadhyacarāya namaḥ |
ōṁ guṇavibhūṣaṇāya namaḥ |
ōṁ asr̥jē namaḥ |
ōṁ aṅgārकाय namaḥ | 90

ōṁ avantīdēśāधीशाय namaḥ |
ōṁ janārdनāya namaḥ |
ōṁ sūryayāmyapradēśasथāya namaḥ |
ōṁ yauvanāya namaḥ |
ōṁ yāmyadiṅmukhāya namaḥ |
ōṁ त्रिकोणमण्डलगतāya namaḥ |
ōṁ त्रिदशाधिपसन्नुतāya namaḥ |
ōṁ śucayē namaḥ |
ōṁ śucikarāya namaḥ | 99

ōṁ śūrāya namaḥ |
ōṁ śucivaśyāya namaḥ |
ōṁ śubhāvahāya namaḥ |
ōṁ mēṣavr̥ścikarāśīśāya namaḥ |
ōṁ mēधāvinē namaḥ |
ōṁ mitabhāṣणāya namaḥ |
ōṁ सुखप्रदाय namaḥ |
ōṁ सुरूपाक्षāya namaḥ |
ōṁ सर्वाभीष्टफलप्रदाय namaḥ | 108

Sri Mangala(Angara) Ashtottara Shatanamavali - 108 Names About

Sri Mangala Angara Ashtottara Shatanamavali is a powerful hymn consisting of 108 divine names of Lord Mars (Mangala or Angaraka), known for his strength, courage, and energy. This prayer is chanted to invoke his blessings for protection, removal of obstacles, and success in endeavors.

Meaning

The hymn praises Lord Mars as the fierce warrior, protector of dharma, and the red-hued celestial who governs courage and vitality. Regular chanting alleviates the malefic effects of Mars in one's horoscope and enhances strength, discipline, and determination.

Benefits

  • Removes negative effects of Mars
  • Enhances courage, strength, and discipline
  • Protects from enemies and accidents
  • Promotes success in career and relationships
  • Brings mental clarity and confidence

Significance

Sri Mangala Angara Ashtottara Shatanamavali is widely chanted by devotees during Mangala-related periods and for relief from Kuja Dosha in astrology. It is believed to bring protection, vitality, and blessings for overcoming life's challenges.