Sri Chandra Ashtottara Shatanamavali - 108 Names
Audio Play to listen
ōṁ śrīmatē namaḥ |
ōṁ śaśadharāya namaḥ |
ōṁ candrāya namaḥ |
ōṁ tārādhīśāya namaḥ |
ōṁ niśākarāya namaḥ |
ōṁ sudhānidhayē namaḥ |
ōṁ sadārādhyāya namaḥ |
ōṁ satpatayē namaḥ |
ōṁ sādhupūjitāya namaḥ | 9
ōṁ jitēndriyāya namaḥ |
ōṁ jagadyōnayē namaḥ |
ōṁ jyōtiścakrapravartakāya namaḥ |
ōṁ vikartanānujāya namaḥ |
ōṁ vīrāya namaḥ |
ōṁ viśvēśāya namaḥ |
ōṁ viduṣāmpatayē namaḥ |
ōṁ dōṣākarāya namaḥ |
ōṁ duṣṭadūrāya namaḥ | 18
ōṁ puṣṭimatē namaḥ |
ōṁ śiṣṭapālakāya namaḥ |
ōṁ aṣṭamūrtipriyāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ kaṣṭadārukuṭhārakāya namaḥ |
ōṁ svaprakāśāya namaḥ |
ōṁ prakāśātmanē namaḥ |
ōṁ dyucarāya namaḥ |
ōṁ dēvabhōjanāya namaḥ | 27
ōṁ kalādharāya namaḥ |
ōṁ kālahētavē namaḥ |
ōṁ kāmakr̥tē namaḥ |
ōṁ kāmadāyakāya namaḥ |
ōṁ mr̥tyusaṁhārakāya namaḥ |
ōṁ amartyāya namaḥ |
ōṁ nityānuṣṭhānadāyakāya namaḥ |
ōṁ kṣapākarāya namaḥ |
ōṁ kṣīṇapāpāya namaḥ | 36
ōṁ kṣayavr̥ddhisamanvitāya namaḥ |
ōṁ jaivātr̥kāya namaḥ |
ōṁ śucayē namaḥ |
ōṁ śubhrāya namaḥ |
ōṁ jayinē namaḥ |
ōṁ jayaphalapradāya namaḥ |
ōṁ sudhāmayāya namaḥ |
ōṁ surasvāminē namaḥ |
ōṁ bhaktānāmiṣṭadāyakāya namaḥ | 45
ōṁ bhuktidāya namaḥ |
ōṁ muktidāya namaḥ |
ōṁ bhadrāya namaḥ |
ōṁ bhaktadāridryabhañjakāya namaḥ |
ōṁ sāmagānapriyāya namaḥ |
ōṁ sarvarakṣakāya namaḥ |
ōṁ sāgarōdbhavāya namaḥ |
ōṁ bhayāntakr̥tē namaḥ |
ōṁ bhaktigamyāya namaḥ | 54
ōṁ bhavabandhavimōcakāya namaḥ |
ōṁ jagatprakāśakiraṇāya namaḥ |
ōṁ jagadānandakāraṇāya namaḥ |
ōṁ nissapatnāya namaḥ |
ōṁ nirāhārāya namaḥ |
ōṁ nirvikārāya namaḥ |
ōṁ nirāmayāya namaḥ |
ōṁ bhūcchayāḥच्छादितāya namaḥ |
ōṁ bhव्याय namaḥ | 63
ōṁ bhuvanapratipālakāya namaḥ |
ōṁ sakalārtiharāya namaḥ |
ōṁ saumyajanakāya namaḥ |
ōṁ sādhuvanditāya namaḥ |
ōṁ sarvāgamajñāya namaḥ |
ōṁ sarvajñāya namaḥ |
ōṁ sanakādimunistutāya namaḥ |
ōṁ sitacchatradhvajōpētāya namaḥ |
ōṁ sitāṅgāya namaḥ | 72
ōṁ sitabhūṣaṇāya namaḥ |
ōṁ śvētamālyāmbaradharāya namaḥ |
ōṁ śvētagandhānulēpanāya namaḥ |
ōṁ daśāśvarathasaṁrūḍhāya namaḥ |
ōṁ daṇḍapāṇayē namaḥ |
ōṁ dhanurdharāya namaḥ |
ōṁ kundapuṣpōjjvalākārāya namaḥ |
ōṁ nayanābjasamudbhavāya namaḥ |
ōṁ ātrēyagōtrajāya namaḥ | 81
ōṁ atyantavinayāya namaḥ |
ōṁ priyadāyakāya namaḥ |
ōṁ karuṇārasasampūrṇāya namaḥ |
ōṁ karkaṭaprabhavē namaḥ |
ōṁ avyayāya namaḥ |
ōṁ caturaśrāsanārūḍhāya namaḥ |
ōṁ caturāya namaḥ |
ōṁ divyavāhanāya namaḥ |
ōṁ vivasvanmaṇḍalāgnēयवाससे namaḥ | 90
ōṁ vasusamr̥ddhidāya namaḥ |
ōṁ mahēśवरप्रियāya namaḥ |
ōṁ dāntāya namaḥ |
ōṁ mērugōत्रप्रदक्षिणāya namaḥ |
ōṁ grahamaṇ्डलमध्यस्थāya namaḥ |
ōṁ grasitārकāya namaḥ |
ōṁ grahाधिपāya namaḥ |
ōṁ dvijराजāya namaḥ |
ōṁ dyutilाकāya namaḥ | 99
ōṁ dvibhुजāya namaḥ |
ōṁ dvijपूजितāya namaḥ |
ōṁ औदुम्बरनगावासāya namaḥ |
ōṁ उदारāya namaḥ |
ōṁ रोहिणीपतये namaḥ |
ōṁ नित्योदयāya namaḥ |
ōṁ मुनिस्तुतāya namaḥ |
ōṁ नित्यानन्दफलप्रदāya namaḥ |
ōṁ सकलाह्लादनकरāya namaḥ || 108
ॐ पलाशसमिधप्रियाय नमः।
Sri Chandra Ashtottara Shatanamavali - 108 Names About
Sri Chandra Ashtottara Shatanamavali is a sacred hymn consisting of 108 divine names of Lord Chandra (the Moon God), one of the Navagrahas (nine celestial planets) in Hindu astrology. Lord Chandra is associated with the mind, emotions, creativity, and nurturing qualities.
Meaning
This hymn praises Lord Chandra’s attributes such as his calming presence, luminescence, and ability to remove mental darkness and emotional instability. Chanting these names is believed to bring mental peace, emotional balance, spiritual growth, and relief from malefic planetary effects.
Benefits
- Brings emotional balance and mental calm
- Enhances creativity and intuition
- Removes mental and emotional disturbances
- Promotes spiritual growth and inner peace
- Counters negative effects of malefic planets
Significance
Sri Chandra Ashtottara Shatanamavali is especially chanted on Mondays and during full moon days, which are considered auspicious for Lord Chandra. It is a powerful mantra for strengthening the lunar influence and seeking peace and prosperity.
