VividhGyan Logo

108 Names of Shri Radha - Ashtottara Shatanamavali

Audio Play to listen

॥ sriradhastottarasatanamavalih ॥
sriradhayai namah ।
sriradhikayai namah ।
krsnavallabhayai namah ।
krsnasamyuktayai namah ।
vrndavanesvaryai namah ।
krsnapriyayai namah ।
madanamohinyai namah ।
srimatyai namah ।
krsnakantayai namah ।
krsnanandapradayinyai namah । 10 ।

yasasvinyai namah ।
yasodanandanavallabhayai namah ।
trailokyasundaryai namah ।
vrndavanaviharinyai namah ।
vrsabhanusutayai namah ।
hemangayai namah ।
ujjvalagatrikayai namah ।
subhangayai namah ।
vimalangayai namah ।
vimalayai namah । 20 ।

krsnacandrapriyayai namah ।
rasapriyayai namah ।
rasadhistatrdevatayai namah ।
rasikayai namah ।
rasikanandayai namah ।
rasesvarye namah ।
rasamandalamadhyasthayai namah ।
rasamandalasobhitayai namah ।
rasamandalasevyayai namah ।
rasakridamanoharyai namah । 30 ।

krsnapremaparayanayai namah ।
vrndaranyapriyayai namah ।
vrndavanavilasinyai namah ।
tulasyadhistatrdevyai namah ।
karunarnavasampurnayai namah ।
mangalapradayai namah ।
krsnabhajanasritayai namah ।
govindarpitacittayai namah ।
govindapriyakarinyai namah ।
rasakridakaryai namah । 40 ।

rasavasinyai namah ।
rasasundaryai namah ।
gokulatvapradayinyai namah ।
kisoravallabhayai namah ।
kalindikuladipikayai namah ।
premapriyayai namah ।
premarupayai namah ।
premanandataranginyai namah ।
premadhatryai namah ।
premasaktimayyai namah । 50 ।

krsnapremavatyai namah ।
krsnapremataranginyai namah ।
gauracandrananayai namah ।
candragatryai namah ।
sukomalayai namah ।
rativesayai namah ।
ratipriyayai namah ।
krsnaratayai namah ।
krsnatosanatatparayai namah ।
krsnapremavatyai namah । 60 ।

krsnabhaktayai namah ।
krsnapriyabhaktayai namah ।
krsnakrodayai namah ।
premaratambikayai namah ।
krsnapranayai namah ।
krsnapranasarvasvadayinyai namah ।
kotikandarpalavanyayai namah ।
kandarpakotisundaryai namah ।
lilalavanyamangalayai namah ।
karunarnavarupinyai namah । 70 ।

yamunaparakautukayai namah ।
krsnahasyabhasanatatparayai namah ।
gopanganavestitayai namah ।
krsnasankirtinyai namah ।
rasasaktayai namah ।
krsnabhasativeginyai namah ।
krsnaraginyai namah ।
bhavinyai namah ।
krsnabhavanamodayai namah ।
krsnonmadavidayinyai namah । 80 ।

krsnartakusalayai namah ।
pativratayai namah ।
mahabhavasvarupinyai namah ।
krsnapremakalpalatayai namah ।
govindanandinyai namah ।
govindamohinyai namah ।
govindasarvasvayai namah ।
sarvakantasiromanyai namah ।
krsnakantasiromanyai namah ।
krsnapranadhanayai namah । 90 ।

krsnapremanandamrtasindhave namah ।
premacintamanyai namah ।
premasadhyasiromanyai namah ।
sarvaisvaryasarvasaktisarvarasapurnayai namah ।
mahabhavacintamanyai namah ।
karunyamrtayai namah ।
tarunyamrtayai namah ।
lavanyamrtayai namah ।
nijalajjaparidhanasyamapatusaryai namah ।
saundaryakunkumayai namah । 100 ।

sakhipranayacandanayai namah ।
gandhonmaditamadhavayai namah ।
mahabhavaparamotkarsatarsinyai namah ।
sakhipranayitavasayai namah ।
krsnapriyavalimukhyayai namah ।
anandasvarupayai namah ।
rupagunasaubhagyapremasarvadhikaradhikayai namah ।
ekamatrakrsnaparayanayai namah । 108 ।

iti sriradhastottarasatanamavalih sampurna ।

108 Names of Shri Radha - Ashtottara Shatanamavali About

Shri Radha Ashtottara Shatanamavali is a devotional hymn comprising 108 divine names of Shri Radha, the eternal consort of Lord Krishna. This Namavali reflects her divine persona, love, compassion, and unwavering devotion, which inspire devotees seeking spiritual connection and blessings of divine feminine energy.

Meaning

This hymn praises Shri Radha's divine attributes like her pure love, spiritual devotion, beauty, and the ultimate union with Lord Krishna. Chanting these names enhances devotion, removes negativities, purifies the heart, and deepens one's spiritual connection with the divine.

Benefits

  • Enhances spiritual devotion and love
  • Removes obstacles and negative energies
  • Brings peace, prosperity, and divine blessings
  • Purifies heart and mind
  • Deepens connection with Lord Krishna

Significance

Shri Radha Ashtottara Shatanamavali is especially recited during festivals like Radha Ashtami and Janmashtami. It is believed to invoke the grace of Radha Rani, the embodiment of divine love and devotion, and is a key spiritual practice for devotees of Shri Krishna.