Shri Krishna Ashtottara Shatanamavali - 108 Names
Audio Play to listen
ōṁ śrī kr̥iṣṇāya namaḥ |
ōṁ kamalānāthāya namaḥ |
ōṁ vāsudēvāya namaḥ |
ōṁ sanātanāya namaḥ |
ōṁ vasudēvātmajāya namaḥ |
ōṁ puṇyāya namaḥ |
ōṁ līlāmānuṣavigrahāya namaḥ |
ōṁ śrīvatsakaustubhadharāya namaḥ |
ōṁ yaśōdāvatsalāya namaḥ |
ōṁ harayē namaḥ || 10 ||
ōṁ caturbhujāttacakrāsigadāśaṅkhādyāyudhāya namaḥ |
ōṁ dēvakīnandanāya namaḥ |
ōṁ śrīśāya namaḥ |
ōṁ nandagōpapriyātmajāya namaḥ |
ōṁ yamunāvēgasaṁhāriṇē namaḥ |
ōṁ balabhadrapriyānujāya namaḥ |
ōṁ pūtanājīvitaharāya namaḥ |
ōṁ śakaṭāsurabhañjanāya namaḥ |
ōṁ nandavrajajanānandinē namaḥ || 20 ||
ōṁ saccidānandavigrahāya namaḥ |
ōṁ navanītaviliptāṅgāya namaḥ |
ōṁ navanītनाṭāya namaḥ |
ōṁ anaghāya namaḥ |
ōṁ navanītanवाहāriṇē namaḥ |
ōṁ mucukundaprasādakāya namaḥ |
ōṁ ṣōḍaśastrīsahasrēśāya namaḥ |
ōṁ tribhaṅginē namaḥ |
ōṁ madhurākr̥tayē namaḥ |
ōṁ śukavāgamr̥tābdhīndavē namaḥ |
ōṁ gōvindāya namaḥ || 30 ||
ōṁ yōgināmpatayē namaḥ |
ōṁ vatsavāṭacarāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ dhēnukāsurabhañjanāya namaḥ |
ōṁ tr̥ṇīkr̥tatr̥ṇāvartāya namaḥ |
ōṁ yamalārjunabhañjanāya namaḥ |
ōṁ uttālatālabhētrē namaḥ |
ōṁ gōpagōpīśvarāya namaḥ |
ōṁ yōginē namaḥ |
ōṁ kōṭisūryasamaprabhāya namaḥ || 40 ||
ōṁ ilāpatayē namaḥ |
ōṁ parañjyōtiṣē namaḥ |
ōṁ yādavēndrāya namaḥ |
ōṁ yadūdvahāya namaḥ |
ōṁ vanamālinē namaḥ |
ōṁ pītavāsinē namaḥ |
ōṁ pārijātāpahārakāya namaḥ |
ōṁ gōvardhanācalōddhartrē namaḥ |
ōṁ gōpālāya namaḥ |
ōṁ sarvapālakāya namaḥ || 50 ||
ōṁ ajāya namaḥ |
ōṁ nirañjanāya namaḥ |
ōṁ kāmajanakāya namaḥ |
ōṁ kañjalōcanāya namaḥ |
ōṁ madhughnē namaḥ |
ōṁ madhurānāthāya namaḥ |
ōṁ dvārakānāyakāya namaḥ |
ōṁ balinē namaḥ |
ōṁ br̥ndāvanāntasañcāriṇē namaḥ |
ōṁ tulasīdāmabhūṣaṇāya namaḥ || 60 ||
ōṁ syamantakamaṇihartrē namaḥ |
ōṁ naranārāyaṇātmakāya namaḥ |
ōṁ kubjākr̥ṣṇāmbaradharāya namaḥ |
ōṁ māyinē namaḥ |
ōṁ paramapūruṣāya namaḥ |
ōṁ muṣṭikāsuracāṇūramallayuddhaviśāradāya namaḥ |
ōṁ saṁsāravairiṇē namaḥ |
ōṁ kaṁsārये namaḥ |
ōṁ murārayē namaḥ |
ōṁ narakāntकाय namaḥ || 70 ||
ōṁ anādibrahmacāriṇē namaḥ |
ōṁ kr̥ṣṇāvyasanakarṣकāya namaḥ |
ōṁ śiśupālaśिरच्छेत्रे namaḥ |
ōṁ duryōdhanakulāntकāya namaḥ |
ōṁ vidurākrūravरदāya namaḥ |
ōṁ viśvarūpapradarśकāya namaḥ |
ōṁ satyavācē namaḥ |
ōṁ satyasaṅkalपāya namaḥ |
ōṁ satyabhāmāratāya namaḥ |
ōṁ jayinē namaḥ || 80 ||
ōṁ subhadrāpūrvajāya namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ bhīṣmamuktipradāyakāya namaḥ |
ōṁ jagadgurvē namaḥ |
ōṁ jagannāthāya namaḥ |
ōṁ vēṇunādaviśāradāya namaḥ |
ōṁ vr̥ṣabhāsuravिध्वṁसिने namaḥ |
ōṁ bāṇāsurakarāntकāya namaḥ |
ōṁ yudhiṣṭिरप्रतिष्ठात्रे namaḥ |
ōṁ barhibarहावतंसकāya namaḥ || 90 ||
ōṁ pārthसारथये namaḥ |
ōṁ avyaktāya namaḥ |
ōṁ gītāmr̥तमहोध्ये namaḥ |
ōṁ kālīयफणिमाणिक्यरञ्जितश्रीपादाम्बुजāya namaḥ |
ōṁ dāmōदरāya namaḥ |
ōṁ yajñabhōktrē namaḥ |
ōṁ dānavēन्द्रविनाशकāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ parabrah्मṇē namaḥ |
ōṁ pannagāśनवाहनāya namaḥ || 100 ||
ōṁ jalakrīḍāsamāsaktagōpīवस्त्रāpहारकāya namaḥ |
ōṁ puṇyaślōkāya namaḥ |
ōṁ tīrthapādāya namaḥ |
ōṁ vēdavēdyāya namaḥ |
ōṁ dayānidhayē namaḥ |
ōṁ sarvatīrthātmakāya namaḥ |
ōṁ sarvagraharūpiṇē namaḥ |
ōṁ parātparāya namaḥ || 108 ||
इति श्री कृष्ण अष्टोत्तरं शतनामावली सम्पूर्णम् ||
Shri Krishna Ashtottara Shatanamavali - 108 Names About
Shri Krishna Ashtottara Shatanamavali is a sacred hymn consisting of 108 divine names of Lord Krishna, each reflecting his unique qualities, leelas, and supreme nature. Chanting these names deepens devotees' connection to Krishna and invokes his blessings for spiritual upliftment.
Meaning
This hymn praises various aspects of Lord Krishna such as his roles as the protector, lover, guide, and supreme deity. Reciting these names is believed to purify the mind, remove fears, and foster devotion and inner peace.
Benefits
- Strengthens spiritual devotion and faith
- Purifies the mind and calms restlessness
- Removes fears and negative influences
- Enhances inner peace and mental clarity
- Invokes the blessings of Lord Krishna for success and happiness
Significance
Shri Krishna Ashtottara Shatanamavali is widely chanted during Janmashtami and other religious occasions. It serves as a spiritual practice to connect with Lord Krishna’s divine presence and attain his grace and protection.
