VividhGyan Logo

108 Names of Shri Chinnamasta - Ashtottara Shatanamavali

Audio Play to listen

|| Shri Chinnamasta Ashtottara Shatanamavali ||

om chinnamastayai namah |
om mahavidyayai namah |
om mahabhimayai namah |
om mahodaryai namah |
om chandesvaryai namah |
om candamatre namah |
om candamundaprabhanjinyai namah |
om mahacandayai namah |
om candarupayai namah |
om candikayai namah | 10 |

om candakhandinyai namah |
om krodhinyai namah |
om krodhajananyai namah |
om krodharupayai namah |
om kuhave namah |
om kalayai namah |
om kopaturayai namah |
om kopayutayai namah |
om kopasamharakarinyai namah |
om vajravairocanyai namah | 20 |

om vajrayai namah |
om vajrakalpayai namah |
om dakinya namah |
om dakinikarmaniratayai namah |
om dakinikarmapujitayai namah |
om dakinisanganiratayai namah |
om dakinipremapuritayai namah |
om khatvangadharinyai namah |
om kharvayai namah |
om khadgadharinyai namah | 30 |

om khapparadharinyai namah |
om pretasanayai namah |
om pretayutayai namah |
om pretasangaviharinyai namah |
om chinnamundadharayai namah |
om chinnacandavidyayai namah |
om citrinyai namah |
om ghorarupayai namah |
om ghoradrstyai namah |
om ghoraravayai namah | 40 |

om ghanodaryai namah |
om yoginyai namah |
om yoganiratayai namah |
om japayajnaparayanayai namah |
om yonicakramayyai namah |
om yonaye namah |
om yonicakrapravartinyai namah |
om yonimudrayai namah |
om yonigamyayai namah |
om yoniyantranivasinyai namah | 50 |

om yantrarupayai namah |
om yantramayyai namah |
om yantresyai namah |
om yantrapujitayai namah |
om kirtyai namah |
om kapardinyai namah |
om kalyai namah |
om kankalyai namah |
om kalakarinyai namah |
om araktayai namah | 60 |

om raktanayanayai namah |
om raktapanaparayanayai namah |
om bhavanyai namah |
om bhutidayai namah |
om bhutyai namah |
om bhutidatryai namah |
om bhairavyai namah |
om bhairavacaraniratayai namah |
om bhutasevitayai namah |
om bhairavasevitayai namah | 70 |

om bhimayai namah |
om bhimesvaridevyai namah |
om bhimanadaparayanayai namah |
om bhavaradhyayai namah |
om bhavanutayai namah |
om bhavasagaratarinyai namah |
om bhadrakalyai namah |
om bhadratanave namah |
om bhadrarupayai namah |
om bhadrikabhadrarupayai namah | 80 |

om mahabhadrayai namah |
om subhadrayai namah |
om bhadrapalinyai namah |
om subhavyayai namah |
om bhavyavadanayai namah |
om sumukhyai namah |
om siddhasevitayai namah |
om siddhidayai namah |
om siddhinivahayai namah |
om siddhanisevitayai namah | 90 |

om asiddhanisevitayai namah |
om subhadayai namah |
om subhagayai namah |
om shuddhayai namah |
om shuddhasattvayai namah |
om shubhavahayai namah |
om shresthayai namah |
om drstimayidevyai namah |
om drstisamharakarinyai namah |
om sarvanyai namah | 100 |

om sarvagayai namah |
om sarvayai namah |
om sarvamangalakarinyai namah |
om shivayai namah |
om shantayai namah |
om shantirupayai namah |
om mrdanyai namah |
om madanaturayai namah | 108 |

|| Shri Chinnamasta Ashtottara Shatanamavali Samaptam ||

108 Names of Shri Chinnamasta - Ashtottara Shatanamavali About

Shri Chinnamasta Ashtottara Shatanamavali is a sacred hymn comprising 108 powerful names of Goddess Chinnamasta, a fierce and enigmatic form of the Divine Mother. She symbolizes self-sacrifice, transformation, and spiritual awakening, representing the union of life and death, creation and destruction.

Meaning

Each name praises different aspects of Goddess Chinnamasta’s divine qualities, including her courage, wisdom, power to destroy ignorance, and her role in awakening the Kundalini energy within spiritual practitioners.

Benefits

  • Destroys negativity and obstacles
  • Grants spiritual strength and courage
  • Promotes transformation and enlightenment
  • Protects from evil influences
  • Helps overcome fears and attain liberation

Significance

Reciting Shri Chinnamasta Ashtottara Shatanamavali is considered a powerful tantric practice, especially for spiritual aspirants seeking to awaken higher consciousness, overcome fears, and gain supernatural powers. Worship of Goddess Chinnamasta is rare and often reserved for advanced practitioners.