VividhGyan Logo

108 Names of Shri Bhuvaneshvari - Ashtottara Shatanamavali

Audio Play to listen

॥ Sri Bhuvanesvari Ashtottara Shatanamavali ॥

sri mahamayayai namah ।
sri mahavidyayai namah ।
sri mahayogayai namah ।
sri mahotkatayai namah ।
sri mahesvaryai namah ।
sri kumaryai namah ।
sri brahmanyai namah ।
sri brahmarupinyai namah ।
sri vagisvaryai namah ।
sri yogarupayai namah । 10 ।

sri yoginyai namah ।
sri kotisevitayai namah ।
sri jayayai namah ।
sri vijayayai namah ।
sri kaumaryai namah ।
sri sarvamangalayai namah ।
sri himgulayai namah ।
sri vilasyai namah ।
sri jvalinyai namah ।
sri jvalarupinyai namah । 20 ।

sri isvaryai namah ।
sri krurasamharyai namah ।
sri kulamargapradayinyai namah ।
sri vaisnavyai namah ।
sri subhagakarayai namah ।
sri sukulyai namah ।
sri kulapujitayai namah ।
sri vamangayai namah ।
sri vamacarayai namah ।
sri vamadevapriyayai namah । 30 ।

sri dakinyai namah ।
sri yoginirupayai namah ।
sri bhutesyai namah ।
sri bhutanayikayai namah ।
sri padmavatyai namah ।
sri padmanetrayai namah ।
sri prabuddhayai namah ।
sri sarasvatyai namah ।
sri bhucaryai namah ।
sri khecaryai namah । 40 ।

sri mayayai namah ।
sri matangyai namah ।
sri bhuvanesvaryai namah ।
sri kantayai namah ।
sri pativratayai namah ।
sri saksyai namah ।
sri sucaksave namah ।
sri kundavasinyai namah ।
sri umayai namah ।
sri kumaryai namah । 50 ।

sri lokesyai namah ।
sri sukesyai namah ।
sri padmaraginyai namah ।
sri indranyai namah ।
sri brahmacandalyai namah ।
sri candikayai namah ।
sri vayuvallabhayai namah ।
sri sarvadhatumayimurtaye namah ।
sri jalarupayai namah ।
sri jalodaryai namah । 60 ।

sri akasyai namah ।
sri ranagayai namah ।
sri nrkapalavibhusanayai namah ।
sri sarmmadayai namah ।
sri moksadayai namah ।
sri kamadharmarthadayinyai namah ।
sri gayatryai namah ।
sri savitryai namah ।
sri trisandhyai namah ।
sri tirthagaminyai namah । 70 ।

sri astamyai namah ।
sri navamyai namah ।
sri dasamyekadasyai namah ।
sri paurnamasyai namah ।
sri kuhurupayai namah ।
sri tithisvarupinyai namah ।
sri murtisvarupinyai namah ।
sri surarinasakaryai namah ।
sri ugrarupayai namah ।
sri vatsalayai namah । 80 ।

sri analayai namah ।
sri arddhamatrayai namah ।
sri arunayai namah ।
sri pinalocanayai namah ।
sri lajjayai namah ।
sri sarasvatyai namah ।
sri vidyayai namah ।
sri bhavanyai namah ।
sri papanasinyai namah ।
sri nagapasadharayai namah । 90 ।

sri murtiragadhayai namah ।
sri dhrtakundalayai namah ।
sri ksayarupyai namah ।
sri ksayakaryai namah ।
sri tejasvinyai namah ।
sri sucismitayai namah ।
sri avyaktayai namah ।
sri vyaktalokayai namah ।
sri sambhurupayai namah ।
sri manasvinyai namah । 100 ॥

sri matangyai namah ।
sri mattamatangyai namah ।
sri mahadevapriyayai namah ।
sri sadayai namah ।
sri daityahayai namah ।
sri varahyai namah ।
sri sarvashastramayyai namah ।
sri subhayai namah । 108 ॥

इति श्री भुवनेश्वरी अष्टोत्तर शतनामावली समाप्ता।

108 Names of Shri Bhuvaneshvari - Ashtottara Shatanamavali About

Shri Bhuvaneshvari Ashtottara Shatanamavali is a sacred hymn consisting of 108 divine names of Goddess Bhuvaneshvari, an embodiment of the Divine Mother and one of the ten Mahavidyas. She is the supreme ruler of the worlds, representing cosmic power, creation, sustenance, and destruction.

Meaning

Each name in this hymn reflects a unique aspect of Goddess Bhuvaneshvari’s cosmic role, her powers to govern all existence, and her attributes as the fountainhead of creation and protector of the universe. Chanting these names is believed to bring auspiciousness, spiritual growth, and removal of obstacles.

Benefits

  • Brings prosperity, health, and abundance
  • Removes obstacles and negativity
  • Enhances spiritual awareness and protection
  • Promotes mental peace and clarity
  • Grants blessings for success and fulfillment

Significance

Reciting Shri Bhuvaneshvari Ashtottara Shatanamavali is especially recommended during Navaratri and worship of the Divine Mother. It is a powerful spiritual practice to invoke the blessings of Bhuvaneshvari for all-round wellbeing and spiritual enlightenment.