Dattatreya Ashtottara Shatanamavali - 108 Names
Audio Play to listen
ōṁ śrīdattāya namaḥ |
ōṁ dēvadattāya namaḥ |
ōṁ brahmadattāya namaḥ |
ōṁ viṣṇudattāya namaḥ |
ōṁ śivadattāya namaḥ |
ōṁ atridattāya namaḥ |
ōṁ ātrēyāya namaḥ |
ōṁ atrivaradāya namaḥ |
ōṁ anasūyāya namaḥ | 9
ōṁ anasūyāsūnavē namaḥ |
ōṁ avadhūtāya namaḥ |
ōṁ dharmāya namaḥ |
ōṁ dharmaparāyaṇāya namaḥ |
ōṁ dharmapatayē namaḥ |
ōṁ siddhāya namaḥ |
ōṁ siddhidāya namaḥ |
ōṁ siddhipatayē namaḥ |
ōṁ siddhasēvitāya namaḥ | 18
ōṁ guravē namaḥ |
ōṁ gurugamyāya namaḥ |
ōṁ gurōrgurutarāya namaḥ |
ōṁ gariṣṭāya namaḥ |
ōṁ variṣṭhāya namaḥ |
ōṁ mahiṣṭhāya namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ yōgāya namaḥ |
ōṁ yōgagamyāya namaḥ | 27
ōṁ yōgādēśakarāya namaḥ |
ōṁ yōgapatayē namaḥ |
ōṁ yōgīśāya namaḥ |
ōṁ yōgādhīśāya namaḥ |
ōṁ yōgaparāyaṇāya namaḥ |
ōṁ yōgidhyēyāṅghripaṅkajāya namaḥ |
ōṁ digambarāya namaḥ |
ōṁ divyāmbarāya namaḥ |
ōṁ pītāmbarāya namaḥ | 36
ōṁ śvētāmbarāya namaḥ |
ōṁ citrāmbarāya namaḥ |
ōṁ bālāya namaḥ |
ōṁ bālavīryāya namaḥ |
ōṁ kumārāya namaḥ |
ōṁ kiśōrāya namaḥ |
ōṁ kandarpamōhanāya namaḥ |
ōṁ ardhāṅgāliṅgitāṅganāya namaḥ |
ōṁ surāgāya namaḥ | 45
ōṁ virāgāya namaḥ |
ōṁ vītarāgāya namaḥ |
ōṁ amr̥tavarṣiṇē namaḥ |
ōṁ ugrāya namaḥ |
ōṁ anugrarūpāya namaḥ |
ōṁ sthavirāya namaḥ |
ōṁ sthavīyasē namaḥ |
ōṁ śāntāya namaḥ |
ōṁ aghōrāya namaḥ | 54
ōṁ gūḍāya namaḥ |
ōṁ ūrdhvarētasē namaḥ |
ōṁ ēkavaktrāya namaḥ |
ōṁ anēkavaktrāya namaḥ |
ōṁ dvinētrāya namaḥ |
ōṁ trinētrāya namaḥ |
ōṁ dvibhujāya namaḥ |
ōṁ ṣaḍbhujāya namaḥ |
ōṁ akṣamālinē namaḥ | 63
ōṁ kamaṇḍaladhāriṇē namaḥ |
ōṁ śūlinē namaḥ |
ōṁ ḍamarudhāriṇē namaḥ |
ōṁ śaṅkhinē namaḥ |
ōṁ gadinē namaḥ |
ōṁ munayē namaḥ |
ōṁ mauninē namaḥ |
ōṁ śrīvirūpāya namaḥ |
ōṁ sarvarūpāya namaḥ | 72
ōṁ sahasraśirasē namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrabāhavē namaḥ |
ōṁ sahasrāyudhāya namaḥ |
ōṁ sahasrapādāya namaḥ |
ōṁ sahasrapadmārcitāya namaḥ |
ōṁ padmahastāya namaḥ |
ōṁ padmapādāya namaḥ |
ōṁ padmanābhāya namaḥ | 81
ōṁ padmamālinē namaḥ |
ōṁ padmagarbhāruṇākṣāya namaḥ |
ōṁ padmakiñjalkavarcasē namaḥ |
ōṁ jñāninē namaḥ |
ōṁ jñānagamyāya namaḥ |
ōṁ jñānavijñānamūrtayē namaḥ |
ōṁ dhyāninē namaḥ |
ōṁ dhyānaniṣṭhāya namaḥ |
ōṁ dhyānasthimitamūrtayē namaḥ | 90
ōṁ dhūlidhūsaritāṅgāya namaḥ |
ōṁ candanaliptamūrtayē namaḥ |
ōṁ bhasmōddhūlitadēhāya namaḥ |
ōṁ divyagandhānulēpinē namaḥ |
ōṁ prasannāya namaḥ |
ōṁ pramattāya namaḥ |
ōṁ prakr̥ṣṭārthapradāya namaḥ |
ōṁ aṣṭaiśvaryapradāya namaḥ |
ōṁ varadāya namaḥ | 99
ōṁ varīyasē namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ brahmarūpāya namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ viśvarūpiṇē namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ ātmanē namaḥ |
ōṁ antarātmanē namaḥ |
ōṁ paramātmanē namaḥ | 108
ithi sri dattatreya ashtottara shatanamavali sampoornam ||
Dattatreya Ashtottara Shatanamavali - 108 Names About
Sri Dattatreya Ashtottara Shatanamavali is a devotional hymn comprising 108 divine names of Lord Dattatreya, the combined incarnation of the Hindu trinity—Brahma, Vishnu, and Shiva. This stotram highlights his divine wisdom, roles as a teacher and ascetic, and his power to grant spiritual enlightenment and liberation.
Meaning
This hymn praises Lord Dattatreya’s various divine qualities, including his embodiment of the trinity, supreme consciousness, and his teachings. Chanting these names is believed to bestow wisdom, remove obstacles, and grant spiritual protection and liberation.
Benefits
- Grants wisdom and spiritual enlightenment
- Removes obstacles and negativity
- Provides protection and guidance
- Enhances devotion and inner peace
- Helps attain liberation and self-realization
Significance
Sri Dattatreya Ashtottara Shatanamavali is recited by devotees seeking the blessings of Lord Dattatreya for spiritual growth, protection from negative influences, and liberation from worldly bonds.
