VividhGyan Logo

Brihaspati Ashtottara Shatanamavali - 108 Names of Guru Graha

Audio Play to listen

ōṁ guravē namaḥ |
ōṁ guṇavarāya namaḥ |
ōṁ gōptrē namaḥ |
ōṁ gōcarāya namaḥ |
ōṁ gōpatipriyāya namaḥ |
ōṁ guṇinē namaḥ |
ōṁ guṇavatāṁ śrēṣṭhāya namaḥ |
ōṁ gurūṇāṁ guravē namaḥ |
ōṁ avyayāya namaḥ | 9

ōṁ jētrē namaḥ |
ōṁ jayantāya namaḥ |
ōṁ jayadāya namaḥ |
ōṁ jīvāya namaḥ |
ōṁ anantāya namaḥ |
ōṁ jayāvahāya namaḥ |
ōṁ āṅgīrasāya namaḥ |
ōṁ adhvarāsaktāya namaḥ |
ōṁ viviktāya namaḥ | 18

ōṁ adhvarakr̥tparāya namaḥ |
ōṁ vācaspatayē namaḥ |
ōṁ vaśinē namaḥ |
ōṁ vaśyāya namaḥ |
ōṁ variṣṭhāya namaḥ |
ōṁ vāgvicakṣaṇāya namaḥ |
ōṁ cittaśuddhikarāya namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ caitrāya namaḥ | 27

ōṁ citraśikhaṇḍijāya namaḥ |
ōṁ br̥hadrathāya namaḥ |
ōṁ br̥hadbhānavē namaḥ |
ōṁ br̥haspatayē namaḥ |
ōṁ abhīṣṭadāya namaḥ |
ōṁ surācāryāya namaḥ |
ōṁ surārādhyāya namaḥ |
ōṁ surakāryahitaṅkarāya namaḥ |
ōṁ gīrvāṇapōṣakāya namaḥ | 36

ōṁ dhanyāya namaḥ |
ōṁ gīṣpatayē namaḥ |
ōṁ girīśāya namaḥ |
ōṁ anaghāya namaḥ |
ōṁ dhīvarāya namaḥ |
ōṁ dhiṣaṇāya namaḥ |
ōṁ divyabhūṣaṇāya namaḥ |
ōṁ dēvapūjitāya namaḥ |
ōṁ dhanurdharāya namaḥ | 45

ōṁ daityahantrē namaḥ |
ōṁ dayāsārāya namaḥ |
ōṁ dayākarāya namaḥ |
ōṁ dāridryanāśanāya namaḥ |
ōṁ dhanyāya namaḥ |
ōṁ dakṣiṇāyanasambhavāya namaḥ |
ōṁ dhanurmīnādhipāya namaḥ |
ōṁ dēvāya namaḥ |
ōṁ dhanurbāṇadharāya namaḥ | 54

ōṁ harayē namaḥ |
ōṁ āṅgīrasābjasañjatāya namaḥ |
ōṁ āṅgīrasakulōdbhavāya namaḥ |
ōṁ sindhudēśādhipāya namaḥ |
ōṁ dhīmatē namaḥ |
ōṁ svarṇavarṇāya namaḥ |
ōṁ caturbhujāya namaḥ |
ōṁ hēmāṅgadāya namaḥ |
ōṁ hēmavapuṣē namaḥ | 63

ōṁ hēmabhūṣaṇabhūṣitāya namaḥ |
ōṁ puṣyanāthāya namaḥ |
ōṁ puṣyarāgamaṇimaṇḍalamaṇḍitāya namaḥ |
ōṁ kāśapuṣpasamānābhāya namaḥ |
ōṁ kalidōṣanivārakāya namaḥ |
ōṁ indrādidēvōdēvēśāya namaḥ |
ōṁ dēvatābhīṣṭadāyakāya namaḥ |
ōṁ asamānabalāya namaḥ |
ōṁ sattvaguṇasampadvibhāsurāya namaḥ | 72

ōṁ bhūsurābhīṣṭadāya namaḥ |
ōṁ bhūriyaśasē namaḥ |
ōṁ puṇyavivardhanāya namaḥ |
ōṁ dharmarūpāya namaḥ |
ōṁ dhanādhyakṣāya namaḥ |
ōṁ dhanadāya namaḥ |
ōṁ dharmapālanāya namaḥ |
ōṁ sarvavēdārthatattvajñāya namaḥ |
ōṁ sarvāpadvinivārakāya namaḥ | 81

ōṁ sarvapāpapraśamanāya namaḥ |
ōṁ svamatānugatāmarāya namaḥ |
ōṁ r̥gvēdapāragāya namaḥ |
ōṁ r̥kṣarāśimārgapracāravatē namaḥ |
ōṁ sadānandāya namaḥ |
ōṁ satyasandhāya namaḥ |
ōṁ satyasaṅkalpamānasāya namaḥ |
ōṁ sarvāgamajñāya namaḥ |
ōṁ sarvajñāya namaḥ | 90

ōṁ sarvavēdāntavidē namaḥ |
ōṁ varāya namaḥ |
ōṁ brahmaputrāya namaḥ |
ōṁ brāhmaṇēśāya namaḥ |
ōṁ brahmavidyāviśāradāya namaḥ |
ōṁ samānādhikanirmuktāya namaḥ |
ōṁ sarvalōkavaśaṁvadāya namaḥ |
ōṁ sasurāsuragandharvavanditāya namaḥ |
ōṁ satyabhāṣaṇāya namaḥ | 99

ōṁ br̥haspatayē namaḥ |
ōṁ surācāryāya namaḥ |
ōṁ dayāvatē namaḥ |
ōṁ śubhalakṣaṇāya namaḥ |
ōṁ lōkatrayaguravē namaḥ |
ōṁ śrīmatē namaḥ |
ōṁ sarvagāya namaḥ |
ōṁ sarvatō vibhavē namaḥ |
ōṁ sarvēśāya namaḥ | 108

ōṁ sarvadātuṣṭāya namaḥ |

ōṁ sarvadāya namaḥ |
ōṁ sarvapūjitāya namaḥ |

Ithi Sri Brihaspati Ashtottara Shatanamavali ||

Brihaspati Ashtottara Shatanamavali - 108 Names of Guru Graha About

Brihaspati Ashtottara Shatanamavali is a sacred hymn consisting of 108 divine names of Lord Brihaspati, the guru of the gods and the planet Jupiter in Vedic astrology. He is revered as the teacher of wisdom, knowledge, and spirituality.

Meaning

This hymn praises Lord Brihaspati's divine qualities such as wisdom, guidance, compassion, and his role in dispelling ignorance. Chanting his 108 names is believed to enhance intelligence, bring peace, fulfill desires, and remove obstacles.

Benefits

  • Enhances wisdom, knowledge, and mental clarity
  • Brings peace, prosperity, and happiness
  • Removes negative effects of malefic planets
  • Fulfills desires and promotes spiritual growth
  • Provides guidance, protection, and confidence

Significance

Brihaspati Ashtottara Shatanamavali is widely recited by devotees seeking blessings for knowledge, prosperity, and relief from planetary doshas related to Jupiter. It is a powerful mantra for spiritual and material well-being.